- अधोलिखितेषु वाक्येषु स्थूलपदेषु प्रकृति – प्रत्ययौ संयोज्य विभज्य वा लिख्यन्ताम् —
(i) विद्यालयं गच्छन् बालकः मातरं नमति।
उत्तरम् – गम् + शतृ = गच्छन्
(ii) कक्षायां पठन्तः छात्राः कोलाहलं न कुर्युः।
उत्तरम् – पठ् + शतृ = पठन्तः
(iii) पुत्रं स्मृ + शतृ माता पत्रं लिखति।
उत्तरम् – स्मृ + शतृ = स्मरन्ती
(iv) उद्याने क्रीडन्त्यः कन्याः प्रसन्नाः भवन्ति।
उत्तरम् – क्रीड् + शतृ = क्रीडन्त्यः
(v) नृत्यं दृश् + शतृ जनाः करतलध्वनिं कुर्वन्ति।
उत्तरम् – दृश् + शतृ = पश्यन्तः
(vi) मार्गे चल् + शतृ बालकः इतस्ततः न पश्यति।
उत्तरम् – चल् + शतृ = चलन्
(vii) परिश्रमं कुर्वन्ती छात्रा सफलतां लभते।
उत्तरम् – कृ + शतृ = कुर्वन्ती
(viii) गृहम् आ + गम् + शतृ कन्याः बसयानम् आरोहन्ति।
उत्तरम् – आ + गम् + शतृ = आगच्छन्त्यः
(ix) सुन्दरं चित्रं पश्यन्तौ बालौ प्रसन्नौ भवतः।
उत्तरम् – दृश् + शतृ = पश्यन्तौ
(x) बालिका नृत् + शतृ गीतं गायति।
उत्तरम् – नृत् + शतृ = नृत्यन्ती
अभ्यास:
(i) शिष्यः गुरुं __________ | (सेवते / सेवेते / सेवन्ते)
उत्तरम् – सेवते
“शिष्यः” एकवचन है, और “सेव्” धातु आत्मनेपदी है – अतः एकवचन रूप = सेवते।
(ii) त्वं पुनः पुनः पाठं __________ | (पठेः / पठेतम् / पठेत)
उत्तरम् – पठेः
“त्वं” एकवचन उत्तम पुरुष है – परस्मैपदी धातु “पठ्” का लट् लकार द्वितीया पुरुष एकवचन = पठेः।
(iii) वयम् अत्र एव __________ | (स्थास्यामि / स्थास्यावः / स्थास्यामः)
उत्तरम् – स्थास्यामः
“वयम्” बहुवचन है – भविष्यत्काल में प्रथम पुरुष बहुवचन = स्थास्यामः।
(iv) जनाः परिश्रमेण सफलतां __________ | (लभते / लभेते / लभन्ते)
उत्तरम् – लभन्ते
“जनाः” बहुवचन है, “लभ्” आत्मनेपदी धातु है – बहुवचन रूप = लभन्ते।
(v) एतानि फलानि बालेभ्यः __________ | (रोचिष्यते / रोचिष्येते / रोचिष्यन्ते)
उत्तरम् – रोचिष्यन्ते
फलानि = बहुवचन, रोच् आत्मनेपदी धातु – भविष्यत्काल, बहुवचन = रोचिष्यन्ते।
(vi) छात्राः पाठं __________ | (स्मरतु / स्मरताम् / स्मरन्तु)
उत्तरम् – स्मरन्तु
“छात्राः” बहुवचन है, आज्ञार्थ लकार बहुवचन रूप = स्मरन्तु।
(vii) आवां प्रातः उत्थाय उद्यानम् __________ | (अगच्छम् / अगच्छाव / अगच्छाम)
उत्तरम् – अगच्छाव
“आवां” = उत्तम पुरुष द्विवचन – लङ् लकार (भूतकाल) द्विवचन = अगच्छाव।
(viii) रामस्य द्वौ पुत्रौ __________ | (आसीत् / आस्ताम् / आसन्)
उत्तरम् – आस्ताम्
“द्वौ पुत्रौ” = द्विवचन – भूतकाल (लङ् लकार) द्विवचन रूप = आस्ताम्।
(ix) भवने एका वाटिका __________ | (शोभते / शोभेते / शोभन्ते)
उत्तरम् – शोभते
“एका वाटिका” एकवचन स्त्रीलिंग – आत्मनेपदी धातु “शुभ्” (शोभ) – एकवचन = शोभते।
(x) शृगालः मूषकान् __________ | (अपश्यत् / अपश्यताम् / अपश्यन्)
उत्तरम् – अपश्यत्
“शृगालः” एकवचन – भूतकाल, परस्मैपदी धातु “दृश्” (लङ् लकार) एकवचन रूप = अपश्यत्।
- मञ्जूषात: उचितानि अव्ययपदानि चित्वा रिक्तस्थानानि पूरयन्तु –
(अपि, अलम्, धिक्, तदा, सर्वत्र, बहिः, इतस्ततः)
(i)ईश्वरः सर्वत्र अस्ति।
ईश्वर हर स्थान पर होता है।
(ii)छात्राः कक्षायाः बहिः न भ्रमेयुः।
छात्र कक्षा के बाहर न घूमें।
(iii)धिक् असत्यवादिनम्।
झूठ बोलने वाले को धिक्कार है।
(iv)कुक्कुराः मार्गेषु इतस्ततः भ्रमन्ति।
कुत्ते सड़कों पर इधर-उधर घूमते हैं।
(v)त्वम् अपि मम प्रियं मित्रम्।
तुम भी मेरे प्रिय मित्र हो।
(vi)अलम् विवादेन।
बहस पर्याप्त है / अब और बहस नहीं।
(vii)यदा भवान् मम गृहम् आगमिष्यति तदा वयं भ्रमितुं नद्याः तटं गमिष्यामः।
जब आप मेरे घर आएँगे, तब हम नदी के तट पर घूमने जाएँगे।