- कोष्ठकात् उचितं सङ्ख्यापदं चित्वा रिक्तस्थानानि पूरयन्तु-
क्र. | वाक्य | उत्तर |
(i) | गृहे _________ बालिका अस्ति। | एका |
(ii) | कक्षायाम् _________ छात्रौ स्तः। | द्वौ |
(iii) | मम हस्ते _________ पुष्पाणि सन्ति। | त्रीणि |
(iv) | उद्याने _________ बालिकाः भ्रमन्ति। | चतस्रः |
(v) | वृक्षे _________ चटका तिष्ठति। | एका |
(vi) | आकाशे _________ खग: उत्पतन्ति। | एकः |
(vii) | मनुष्यस्य _________ नेत्रे भवतः। | द्वे |
(viii) | पुस्तकालये _________ छात्राः पठन्ति। | चत्वारः |
(ix) | मार्गे _________ अश्वौ धावतः। | द्वौ |
(x) | गजस्य _________ पादाः भवन्ति। | चत्वारः |
- उचितैः सङ्ख्यापदैः रिक्तस्थानानि पूरयन्तु –
क्र. | वाक्य | उत्तर |
(i) | आकाशे एकः खगः उद्गच्छति। | 27 |
(ii) | सभायाम् पञ्चत्रिंशत् जनाः सन्ति। | 35 |
(iii) | अहं संस्कृतविषये षण्णवति: अङ्कान् प्राप्तवान्। | 96 |
(iv) | कक्षायाम् चतुर्विंशतिः छात्राः सन्ति। | 24 |
(v) | पुस्तकालये संस्कृतविषयस्य पञ्चदश पुस्तकानि सन्ति। | 15 |
(vi) | रामस्य विद्यालये द्विचत्वारिंशत् अध्यापकाः सन्ति। | 42 |
- मञ्जूषातः समस्तपदानि चित्वा उचिते प्रकोष्ठे लिखन्तु-
(रामलक्ष्मणौ, पुष्पवाटिका, कोकिलमयूरौ, जनकसभा, विद्याहीनः, धर्मार्थी, सिंहभयम्, वृक्षपतितः, कृष्णार्जुनौ, देवपूजा, कार्यनिपुणः, पर्वतीपरमेश्वरौ, हंसबकौ, देशभक्तः, लतारमे, धनहीनः, सुखदुखे, ग्रीष्मवसन्तौ, न्यायकुशलः, कन्दमूलफलानि)
तत्पुरुष समास:
- पुष्पवाटिका
- जनसभा
- विद्यार्थिनी
- धर्मार्थौ
- सिंहभयं
- वृक्षपतितः
- देवपूजा
- पर्वतीयप्रदेशवासी
- देशभक्तः
- धनहीनः
- ग्रामवासिनी
- न्यायशाला
द्वंद्व समास:
- रामलक्ष्मणौ
- कोकिलमयूरौ
- कृष्णार्जुनौ
- सुखदुःखे
- कन्दमूलफलानि
- मञ्जूषात: उचितानि अव्ययपदानि चित्वा रिक्तस्थानानि पूरयन्तु –
(अपि, अलम्, धिक्, तदा, सर्वत्र, बहिः, इतस्ततः)
(i)ईश्वरः सर्वत्र अस्ति।
ईश्वर हर स्थान पर होता है।
(ii)छात्राः कक्षायाः बहिः न भ्रमेयुः।
छात्र कक्षा के बाहर न घूमें।
(iii)धिक् असत्यवादिनम्।
झूठ बोलने वाले को धिक्कार है।
(iv)कुक्कुराः मार्गेषु इतस्ततः भ्रमन्ति।
कुत्ते सड़कों पर इधर-उधर घूमते हैं।
(v)त्वम् अपि मम प्रियं मित्रम्।
तुम भी मेरे प्रिय मित्र हो।
(vi)अलम् विवादेन।
बहस पर्याप्त है / अब और बहस नहीं।
(vii)यदा भवान् मम गृहम् आगमिष्यति तदा वयं भ्रमितुं नद्याः तटं गमिष्यामः।
जब आप मेरे घर आएँगे, तब हम नदी के तट पर घूमने जाएँगे।