(व्याकरणकार्यम् – क्त – क्तवतु-प्रत्ययप्रयोगः)

  1. मञ्जूषायाः उचितम् विशेषणं चित्वा सम्पूर्णं लिखत

क्रमांक

विशेष्य (संज्ञा)

विशेषण (मञ्जूषा से)

(i)

सुप्तः

बालकः

(ii)

म्विकसितम्

पुष्प

(iii)

धावितः

अश्वः

(iv)

तप्त:

सूर्यः

(v)

पठितः

पाठः

(vi)

सुप्ता

बालिका

(vii)

श्रान्त:

पथिक:

(viii)

पक्वम्

फलम्

  1. अधोलिखितेषु वाक्येषु स्थूलपदानां प्रकृतिप्रत्ययौ संयोज्य विशेषणं वा लिखत

क्रमांक

वाक्य

प्रकृति + प्रत्यय = संधिपद / क्रियापद

(i)

छात्रैः संस्कृतदिवस्य आयोजनं कु + कृत।

कृतम्

(ii)

व्यासेन महाभारतं विरचितम्।

वि + रच् + क्त = विरचितम्

(iii)

कालिदासेन त्राणि नाटकानि रच् + क्त।

रचितानि

(iv)

विष्णुशर्मणा पञ्चतन्त्रम् लिख् + क्त।

लिखितम्

(v)

अन्नग्रहः – भोगः – न भुज् + क्त।

भुक्तः

(vi)

भोगः – वयमेव भुज् + क्त।

भुक्तः

(vii)

संयमिनः तपः तप् + क्त।

तप्तम्

(viii)

मया मधुराणि फलानि खादितानि।

खाद् + क्त = खादितानि

 

  1. क्तवतुप्रत्ययः (Active Voice) एवं प्रयोगः

क्रम

वाक्य (वर्तमान)

क्तवतु प्रयोग (भूतकाल)

(i)

बालकः अभ्रमत् ।

बालकः भ्रमितवान्

(ii)

बालकौ अभ्रमताम्।

बालकौ  भ्रमितवन्तौ

(iii)

बालका:  पठन्ति।

बालका: भ्रमितवन्त:

(iv)

सः अचिन्तयत्।

सः चिन्तितवान्

(v)

तौ अगच्छताम्।

तौ गतवन्तौ

(vi)

ते अखादन्।

ते खादितवन्तः

(vii)

त्वं किं अखादः?

त्वं किं खादितवान्?

(viii)

युवाम् किं अखादतम्?

युवाम् किं खादितवन्तौ?

(ix)

यूयं किं अखादत?

यूयं किं खादितवन्तः?

(x)

अहम् अपठम्।

अहम् पठितवान्

(xi)

आवाम् अपठाव।

आवाम् पठितवन्तौ

(xii)

वयम् अपठाम।

वयम् पठितवन्तः

  1. स्त्रीलिङ्गे परिवर्तनं कुरुत

क्रम

पुल्लिंग रूप

स्त्रीलिंग रूप

(i)

अध्यापकः कथितवान्।

अध्यापिका कथितवती।

(ii)

मूषकः इतस्ततः भ्रमितवान्।

मूषिका इतस्ततः भ्रमितवती।

(iii)

युवकः खादितवान्।

युवती खादितवती।

(iv)

बालकः गतवान्।

बालिका गतवती।

(v)

शिक्षकः पाठितवान्।

शिक्षिका पाठितवती।

(vi)

पुत्रः निवेदितवान्।

पुत्री निवेदितवती।

(vii)

वृद्धः पृष्टवान्

वृद्धा पृष्टवती।

(viii)

जनकः दत्तवान्।

जननी दत्तवती।

 

You cannot copy content of this page