(व्याकरणकार्यम् – अव्ययपदानि, ‘तुमुन्’ प्रत्ययः)

() अस्मिन पाथे आगतानि एतानि पठित्वा पदानि लिखन्तु

पद

उत्तर

एकदा

एकदा

एवम्

एवम्

अनुजा

अनुजा

तदैव

तदैव

एव

एव

तत्र

तत्र

बहिः

बहिः

यदि

यदि

परस्परम्

परस्परम्

प्रति

प्रति

परन्तु

परन्तु

अपि

अपि

अथ

अथ

अत्र

अत्र

उपरि

उपरि

 

() कानिचित् अन्यानि अव्ययपदानि अत्र लिखितानि सन्ति। पठित्वा लिखन्तु

शब्द

उत्तर

उच्चैः

उच्चैः

पुरः

पुरः

नीचैः

नीचैः

ऋतौ

ऋतौ

स्वः

स्वः

विना

विना

हृद्यं

हृद्यं

नमः

नमः

(1) मञ्जूषायाः समुचितम् अव्ययं चिन्त्य रिक्तस्थानानि पूरयन्तु

  1. पुरा – दशरथः नाम नृपः अभवत्।
  2. ईश्वरात् – ऋते कः अस्माकं रक्षकः।
  3. जलम् – एव नीचै: वहति।
  4. भगवते – नमः
  5. गायकः – उच्चै: गायति।
  6. लोके सत्यम् एव जयते
  7. गुरुः – विना विद्यां न लभते।
  8. अधुना – युवां पाठं पठतः।
  9. ह्य:  – अहं जनुशालां अगच्छम्।
  10. श्व: – मम परीक्षा भविष्यति।

संवादात्तुमुन्प्रत्यययुक्तानि पदानि चिन्त्वा लिखत

उदाहरण के लिए कुछ ‘तुमुन्’ प्रत्यययुक्त (infinitive) रूप:

  1. कर्तुं
  2. आनेतुं
  3. खेलितुं
  4. क्रीडितुम्
  5. तर्तुं

 

  1. तुमुन्प्रत्ययानि पदानि धात्वनुसारं विश्लेषणं कुरुत

वाक्य

विश्लेषण (धातु + तुमुन्)

(i) छात्राः पठितुं विद्यालयं गच्छन्ति।

पठ् + तुमुन् = पठितुम्

(ii) शिक्षिका विद्यालयं गन्तुं बसयानम् आरोहन्ति।

गम् + तुमुन् = गन्तुम्

(iii) लेखिकाः विद्यालयस्य आह्वानं कर्तुं विद्यालयं गच्छन्ति।

कृ + तुमुन् = कर्तुम्

(iv) पुस्तक-विक्रेता पुस्तकानि विक्रेतुं विद्यालयं गच्छन्ति।

वि + कृ + तुमुन् = विक्रेतुम्

(v) पत्रवाहकः पत्राणि दातुं विद्यालयं गच्छन्ति।

दा + तुमुन् = दातुम्

(vi) जनाः नाटकं द्रष्टुं विद्यालयं गच्छन्ति।

दृश् + तुमुन् = द्रष्टुम्

(vii) भृत्यः कर्म कर्तुं विद्यालयं गच्छन्ति।

कृ + तुमुन् = कर्तुम्

 

  1. मञ्जूषायाः तुमुन्प्रत्ययान्तपदानि पूरयत

मञ्जूषा:
दातुम्, संग्रहीतुं, आनयितुम्, त्वक्तुम्, प्रातुम्, विस्मर्तुम्, अवगन्तुम्, लब्धुम्

  1. (सम् + ग्रह् + तुमुन्)संग्रहीतुम्
  2. (व्यय् + तुमुन्)व्ययितुम्
  3. (वि + स्मृ + तुमुन्)विस्मर्तुम्
  4. (प्र + आप् + तुमुन्)प्राप्तुम्
  5. (लभ् + तुमुन्)लब्धुम्
  6. (दा + तुमुन्)दातुम्
  7. ( + नी + तुमुन्)नेतुम्

 

  1. वाक्येषु धातोः + तुमुन् प्रत्ययः संयोगेन पदं लिखत

वाक्य

धातु + तुमुन् = तुमुन् प्रत्ययान्त पद

(i) जनाः भ्रमितुम्  उद्यानं गच्छन्ति।

भ्रम् + तुमुन् = भ्रमितुम्

(ii) सैनिकाः देशं रक्षितुं सीमायाम् वसन्ति।

रक्ष् + तुमुन् = रक्षितुम्

(iii) रमेशः गृहकार्यं कर्तुं आगच्छति।

कृ + तुमुन् = कर्तुम्

(iv) बालः जलं पातुं इच्छति।

पा + तुमुन् = पातुम्

(v) छात्रः पुस्तकं क्रेतुम् आपणं गच्छति।

क्री + तुमुन् = क्रेतुम्

(vi) वयं कंञ्चित् शुभं देवालयं गन्तुं गच्छामः।

गम् + तुमुन् = गन्तुम्

(vii) जनाः उपवनस्य शोभां द्रष्टुं आगच्छन्ति।

दृश् + तुमुन् = द्रष्टुम्

(viii) ते ‘हसन्ति’ इति  खेल् + तुमुन् इच्छन्ति।

खेल् + तुमुन् = खेलितुम्

(ix) छात्राः पाठं पठितुं इच्छन्ति।

पठ् + तुमुन् = पठितुम्

(x) ते पुरस्कारं ग्रहीतुं अत्र आगच्छन्ति।

ग्रह् + तुमुन् = ग्रहीतुम्

 

 

You cannot copy content of this page