(क) अस्मिन पाथे आगतानि एतानि पठित्वा पदानि लिखन्तु च–
पद | उत्तर |
एकदा | एकदा |
एवम् | एवम् |
अनुजा | अनुजा |
तदैव | तदैव |
एव | एव |
तत्र | तत्र |
बहिः | बहिः |
यदि | यदि |
परस्परम् | परस्परम् |
प्रति | प्रति |
परन्तु | परन्तु |
अपि | अपि |
अथ | अथ |
अत्र | अत्र |
उपरि | उपरि |
(ख) कानिचित् अन्यानि अव्ययपदानि अत्र लिखितानि सन्ति। पठित्वा लिखन्तु च–
शब्द | उत्तर |
उच्चैः | उच्चैः |
पुरः | पुरः |
नीचैः | नीचैः |
ऋतौ | ऋतौ |
स्वः | स्वः |
विना | विना |
हृद्यं | हृद्यं |
नमः | नमः |
(1) मञ्जूषायाः समुचितम् अव्ययं चिन्त्य रिक्तस्थानानि पूरयन्तु–
- पुरा – दशरथः नाम नृपः अभवत्।
- ईश्वरात् – ऋते कः अस्माकं रक्षकः।
- जलम् – एव नीचै: वहति।
- भगवते – नमः।
- गायकः – उच्चै: गायति।
- लोके सत्यम् एव जयते।
- गुरुः – विना विद्यां न लभते।
- अधुना – युवां पाठं पठतः।
- ह्य: – अहं जनुशालां अगच्छम्।
- श्व: – मम परीक्षा भविष्यति।
संवादात् ‘तुमुन्’ प्रत्यययुक्तानि पदानि चिन्त्वा लिखत–
उदाहरण के लिए कुछ ‘तुमुन्’ प्रत्यययुक्त (infinitive) रूप:
- कर्तुं
- आनेतुं
- खेलितुं
- क्रीडितुम्
- तर्तुं
- ‘तुमुन्’ प्रत्ययानि पदानि धात्वनुसारं विश्लेषणं कुरुत
वाक्य | विश्लेषण (धातु + तुमुन्) |
(i) छात्राः पठितुं विद्यालयं गच्छन्ति। | पठ् + तुमुन् = पठितुम् |
(ii) शिक्षिका विद्यालयं गन्तुं बसयानम् आरोहन्ति। | गम् + तुमुन् = गन्तुम् |
(iii) लेखिकाः विद्यालयस्य आह्वानं कर्तुं विद्यालयं गच्छन्ति। | कृ + तुमुन् = कर्तुम् |
(iv) पुस्तक-विक्रेता पुस्तकानि विक्रेतुं विद्यालयं गच्छन्ति। | वि + कृ + तुमुन् = विक्रेतुम् |
(v) पत्रवाहकः पत्राणि दातुं विद्यालयं गच्छन्ति। | दा + तुमुन् = दातुम् |
(vi) जनाः नाटकं द्रष्टुं विद्यालयं गच्छन्ति। | दृश् + तुमुन् = द्रष्टुम् |
(vii) भृत्यः कर्म कर्तुं विद्यालयं गच्छन्ति। | कृ + तुमुन् = कर्तुम् |
- मञ्जूषायाः ‘तुमुन्’ प्रत्ययान्तपदानि पूरयत
मञ्जूषा:
दातुम्, संग्रहीतुं, आनयितुम्, त्वक्तुम्, प्रातुम्, विस्मर्तुम्, अवगन्तुम्, लब्धुम्
- (सम् + ग्रह् + तुमुन्) → संग्रहीतुम्
- (व्यय् + तुमुन्) → व्ययितुम्
- (वि + स्मृ + तुमुन्) → विस्मर्तुम्
- (प्र + आप् + तुमुन्) → प्राप्तुम्
- (लभ् + तुमुन्) → लब्धुम्
- (दा + तुमुन्) → दातुम्
- (आ + नी + तुमुन्) → आनेतुम्
- वाक्येषु धातोः + तुमुन् प्रत्ययः संयोगेन पदं लिखत
वाक्य | धातु + तुमुन् = तुमुन् प्रत्ययान्त पद |
(i) जनाः भ्रमितुम् उद्यानं गच्छन्ति। | भ्रम् + तुमुन् = भ्रमितुम् |
(ii) सैनिकाः देशं रक्षितुं सीमायाम् वसन्ति। | रक्ष् + तुमुन् = रक्षितुम् |
(iii) रमेशः गृहकार्यं कर्तुं आगच्छति। | कृ + तुमुन् = कर्तुम् |
(iv) बालः जलं पातुं इच्छति। | पा + तुमुन् = पातुम् |
(v) छात्रः पुस्तकं क्रेतुम् आपणं गच्छति। | क्री + तुमुन् = क्रेतुम् |
(vi) वयं कंञ्चित् शुभं देवालयं गन्तुं गच्छामः। | गम् + तुमुन् = गन्तुम् |
(vii) जनाः उपवनस्य शोभां द्रष्टुं आगच्छन्ति। | दृश् + तुमुन् = द्रष्टुम् |
(viii) ते ‘हसन्ति’ इति खेल् + तुमुन् इच्छन्ति। | खेल् + तुमुन् = खेलितुम् |
(ix) छात्राः पाठं पठितुं इच्छन्ति। | पठ् + तुमुन् = पठितुम् |
(x) ते पुरस्कारं ग्रहीतुं अत्र आगच्छन्ति। | ग्रह् + तुमुन् = ग्रहीतुम् |