सङ्ख्याप्रयोगः
- उचितं सङ्ख्यावाचकं पदं विकल्पेभ्यः चित्वा रिक्तस्थानानि पूरयन्तु –
(i) _________ अश्वः मार्गे धावति।
उत्तर: (ख) एकः → एकः अश्वः मार्गे धावति।
(ii) क्रीडाक्षेत्रे _________ बालिकाः क्रीडन्ति।
उत्तर: (घ) चतस्रः → क्रीडाक्षेत्रे चतस्रः बालिकाः क्रीडन्ति।
(iii) गुरुणा सह _________ शिष्यौ भ्रमतः।
उत्तर: (क) द्वौ → गुरुणा सह द्वौ शिष्यौ भ्रमतः।
(iv) तडागे _________ कमलानि सन्ति।
उत्तर: (ग) त्रीणि → तडागे त्रीणि कमलानि सन्ति।
(v) ब्रह्मणः _________ मुखानि सन्ति।
उत्तर: (ख) चत्वारि → ब्रह्मणः चत्वारि मुखानि सन्ति।
(vi) नगरस्य समीपे _________ नदी वहति।
उत्तर: (घ) एका → नगरस्य समीपे एका नदी वहति।
(vii) कक्षायां _________ चित्रे स्तः।
उत्तर: (ग) द्वे → कक्षायां द्वे चित्रे स्तः।
(viii) देवाः _________ सन्ति।
उत्तर: (ग) त्रयः → देवाः त्रयः सन्ति।
(ix) मम गृहे _________ दूरदर्शनम् अस्ति।
उत्तर: (क) एकम् → मम गृहे एकम् दूरदर्शनम् अस्ति।
(x) पुस्तकालये _________ छात्राः पठन्ति।
उत्तर: (ख) चत्वारः → पुस्तकालये चत्वारः छात्राः पठन्ति।
- कोष्ठके प्रदत्तसङ्ख्यां संस्कृतपदेन लिखित्वा रिक्तस्थानानि पूरयन्तु –
(i) सभायां _____ विद्वांसः सन्ति। (51)
उत्तर: एकपञ्चाशत् → सभायां एकपञ्चाशत् विद्वांसः सन्ति।
(ii) तत्र ____ जनाः उपस्थिताः सन्ति। (75)
उत्तर: पञ्चसप्ततिः → तत्र पञ्चसप्ततिः जनाः उपस्थिताः सन्ति।
(iii) कार्यालये ____ कर्मचारिणः सन्ति। (64)
उत्तर: चतुःषष्टिः → कार्यालये चतुःषष्टिः कर्मचारिणः सन्ति।
(iv) विद्यालये ____ अध्यापकाः अध्यापिकाः च पाठयन्ति। (87)
उत्तर: सप्ताशीतिः → विद्यालये सप्ताशीतिः अध्यापकाः अध्यापिकाः च पाठयन्ति।
(v) यज्ञशालायां ____ जनाः यज्ञं कुर्वन्ति। (95)
उत्तर: पञ्चनवतिः → यज्ञशालायां पञ्चनवतिः जनाः यज्ञं कुर्वन्ति।
(vi) राजसभायां ____ मन्त्रिणः सन्ति। (78)
उत्तर: अष्टसप्ततिः → राजसभायां अष्टसप्ततिः मन्त्रिणः सन्ति।
(vii) प्रदर्शन्यां ____ पुरुषाः महिलाः च आसन्। (100)
उत्तर: शतम् → प्रदर्शन्यां शतम् पुरुषाः महिलाः च आसन्।
(viii) एकस्मिन् गृहे ____ जनाः वसन्ति। (60)
उत्तर: षष्टिः → एकस्मिन् गृहे षष्टिः जनाः वसन्ति।
समासः
- अधोलिखितानां समस्तपदानां समासस्य नामानि वदन्तु लिखन्तु च-
(i) यथाविधि – अव्ययीभाव समास
🔹 व्याकरण: यथा + विधि = यथाविधि (विधि के अनुसार)
🔹 समास नाम: अव्ययीभाव
(ii) गजाननः – बहुव्रीहि: समास
🔹 व्याकरण: गजस्य आननं यस्य सः = गजाननः (जिसका मुख हाथी जैसा है — गणेश)
🔹 समास नाम: बहुव्रीहि:
(iii) प्रतिनगरम् – अव्ययीभाव समास
🔹 व्याकरण: प्रति + नगरम् = प्रतिनगरम् (प्रत्येक नगर में)
🔹 समास नाम: अव्ययीभाव
(iv) चन्द्रशेखरः – बहुव्रीहि: समास
🔹 व्याकरण: चन्द्रः शेखरे यस्य सः = चन्द्रशेखरः (जिसके सिर पर चन्द्र है — शिव)
🔹 समास नाम: बहुव्रीहि:
(v) उपनगरम् – अव्यवीभाव समास
🔹 व्याकरण: उप + नगरम् = उपनगरम् (नगर के समीप का क्षेत्र)
🔹 समास नाम: अव्यवीभाव
(vi) दशाननः – बहुव्रीहि: समास
🔹 व्याकरण: दश अयानानि यस्य सः = दशाननः (जिसके दस मुख हैं — रावण)
🔹 समास नाम: बहुव्रीहि:
(vii) उपग्रामम् – अव्यवीभाव समास
🔹 व्याकरण: उप + ग्रामम् = उपग्रामम् (ग्राम के समीप स्थित — sub-village)
🔹 समास नाम: अव्यवीभाव
(viii) अनुरथम् – अव्ययीभाव समास
🔹 व्याकरण: अनु + रथम् = अनुरथम् (रथ के पीछे)
🔹 समास नाम: अव्ययीभाव