(व्याकरणकार्यम् – उपसर्गप्रयोगः, धातुरूपप्रयोगः)

अभ्यास:

  1. निम्नलिखितेषु वाक्येषु उपसर्गयुक्तपदानि रेखाङ्कितानि कुर्वन्तु उपसर्गान् पृथक् कृत्वा लिखन्तु

(i) ते जनाः ग्रामे निवसन्ति
उपसर्गयुक्त पद: निवसन्ति → नि + वसन्ति

(ii) सर्पः बिलात् निस्सरति
निस्सरति → निस् + सरति

(iii) आरक्षकः चौरं प्रहरति
प्रहरति → प्र + हरति

(iv) शिशुः उच्चैः विलपति
विलपति → वि + लपति

(v) जनाः ग्रामं प्रत्यागच्छन्
प्रत्यागच्छन् → प्रति + आ + गच्छन्

(vi) नृपः सेवकेन संदिशति
संदिशति → सम् + दिशति

(vii) मूर्खाः जनाः दुष्कुर्वन्ति
दुष्कुर्वन्ति → दुस् + कुर्वन्ति

(viii) मातरं दृष्ट्वा शिशुः परिरमति
परिरमति → परि + रमति

(ix) सः बालकः गृहं प्रविशति
प्रविशति → प्र + विशति

(x) उद्याने पुष्पाणि विकसन्ति
विकसन्ति → वि + कसन्ति

 

  1. कोष्ठकेषु प्रदत्तपदानि योजयित्वा वाक्यानि पुनः लिखन्तु

(i) गङ्गा हिमालयात् प्रभवति
(ii) शिष्यः गुरुं परिचरति
(iii) धनिकः निर्धनेभ्यः वस्त्राणि वितरति
(iv) सेवकः प्रतिवदति
(v) पुत्रः मातरं दृष्ट्वा प्रसीदति
(vi) दुष्टः सज्जनं प्रति दुश्चरति
(vii) प्रधानमंत्री जनान् उचितं संदिशति
(viii) वृक्षात् फलानि निपतन्ति
(ix) भूमेः अन्नानि सम्भवन्ति
(x) छात्राः प्रतिदिनं विद्यालयं गच्छन्ति।

धातुरूपप्रयोगः

अभ्यास:

धातुरूपप्रयोगः विकल्पेभ्यः उचितं धातुरूपं चित्वा रिक्तस्थानानि पूरयन्तु:

(i) मालाकारः पुष्पैः मालाः अरचयत्
→ (घ) अरचयत्

(ii) जनाः सदा सत्यं वदेत
→ (ग) वदेयु:

(iii) वृथा इतस्ततः भ्रमणं मह्यं न अरोचत
→ (क) अरोचे

(iv) यूयं शीघ्रं कार्याणि कुरुत
→ (ग) कुरुत

(v) वयं प्रतिदिनं मातरं पितरं गुरुं च नमामः
→ (क) नमामः

(vi) अहं पाठं पठित्वा लेखिष्यामि
→ (ग) लेखिष्यामि

(vii) पुत्रः मातरं पितरं च असेवे
→ (ख) असेवत

(viii) यूयं वृथा भ्रमणं त्यजेयुः
→ (घ) त्यजेयुः

(ix) सर्वे शिष्याः गुरोः ज्ञानम् अलभन्त
→ (ख) अलभन्त

(x) त्वम् अधिकं शीतलं जलं मा पिब
→ (घ) पिब

(xi) उद्यानस्य दृश्यं पुष्पैः अशोभत
→ (क) अशोभत

 

You cannot copy content of this page