कारक
अभ्यास:
- अधोलिखितेषु वाक्येषु पञ्चमीविभक्तेः रूपैः रिक्तस्थानानि पूरयन्तु –
(i) अहम् _______ फलम् आनयामि।
उत्तर: आपणात् (आपण – आपात् → आपणात्)
– अहम् आपणात् फलम् आनयामि।
(ii) महिला _______ जलम् आहरति।
उत्तर: सरोवरात्
– महिला सरोवरात् जलम् आहरति।
(iii) बालकः _______ पुष्पं त्रोटयति।
उत्तर: लतायाः
– बालकः लतायाः पुष्पं त्रोटयति।
(iv) अहम् _______ आगच्छामि।
उत्तर: उद्यानात्
– अहम् उद्यानात् आगच्छामि।
(v) मम माता _______ आगच्छति।
उत्तर: देवालयात्
– मम माता देवालयात् आगच्छति।
(vi) _______ उल्काः पतन्ति।
उत्तर: आकाशात्
– आकाशात् उल्काः पतन्ति।
- उदाहरणं दृष्टवा रिक्तस्थानानि पूरयन्तु
(उदाहरण – रामः ग्रामात् बहिः गच्छति।)
(i) छात्रः _______ बहिः गच्छति।
(पुस्तकालय)
– छात्रः पुस्तकालयात् बहिः गच्छति।
(ii) जनाः _______ अनन्तरं भ्रमेयुः।
(भोजन)
– जनाः भोजनात् अनन्तरं भ्रमेयुः।
(iii) _______ ऋते कः अस्माकं मित्रम्।
(कृष्ण)
– कृष्णात् ऋते कः अस्माकं मित्रम्।
(iv) _______ विना रामः न गच्छति।
(मित्र)
– मित्रात् विना रामः न गच्छति।
(v) _______ ऋते कः अस्मान् शिक्षयति।
(अध्यापक)
– अध्यापकात् ऋते कः अस्मान् शिक्षयति।
(vi) छात्रः _______ विना सफलतां न लभते।
(परिश्रम)
– छात्रः परिश्रमात् विना सफलतां न लभते।
(vii) बालकः _______ पृथक् न तिष्ठति।
(मातृ)
– बालकः मातु: पृथक् न तिष्ठति।
अभ्यास:
- अधोलिखितेषु वाक्येषु षष्ठीविभक्तेः रूपैः रिक्तस्थानानि पूरयन्तु –
(i) इदं गृहं _______ अस्ति।
उत्तर: देवस्य
– इदं गृहं देवस्य अस्ति।
(ii) एतत् चित्रं _______ अस्ति।
उत्तर: जनकस्य
– एतत् चित्रं जनकस्य अस्ति।
(iii) रामः _______ पुत्रः आसीत्।
उत्तर: दशरथस्य
– रामः दशरथस्य पुत्रः आसीत्।
(iv) लता _______ भगिनी अस्ति।
उत्तर: रमायाः
– लता रमायाः भगिनी अस्ति।
(v) वने _______ आश्रमः अस्ति।
उत्तर: साधोः
– वने साधोः आश्रमः अस्ति।
(vi) शिष्यः _______ सेवां करोति।
उत्तर: मुनेः
– शिष्यः मुनेः सेवां करोति।
- उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयन्तु
(उदाहरण – पर्वतस्य उपरि हिमम् अस्ति।)
(i) वानराः _______ उपरि कूर्दन्ति।
उत्तर: वृक्षस्य
– वानराः वृक्षस्य उपरि कूर्दन्ति।
(ii) _______ पुरतः नदी अस्ति।
(मन्दिर)
उत्तर: मन्दिरस्य
– मन्दिरस्य पुरतः नदी अस्ति।
(iii) _______ अधः जलम् अस्ति।
(भूमि)
उत्तर: भूमेः
– भूमेः अधः जलम् अस्ति।
(iv) _______ पृष्ठतः उपवनम् अस्ति।
(देवालय)
उत्तर: देवालयस्य
– देवालयस्य पृष्ठतः उपवनम् अस्ति।
(v) _______ पुरतः शिष्यः अस्ति।
(गुरु)
उत्तर: गुरोः
– गुरोः पुरतः शिष्यः अस्ति।
अभ्यास:
सप्तमी-विभक्तिः (अधिकारण कारक)
- अधोलिखितेषुवाक्येषुसप्तमी-विभक्तेःरूपैःरिक्तस्थानानिपूरयन्तु –
(i) एका बालिका _______ क्रीडति।
उत्तर: उद्याने
– एका बालिका उद्याने क्रीडति।
(ii) वृक्षस्य _______ एकः वानरः तिष्ठति।
उत्तर: शाखायाम्
– वृक्षस्य शाखायाम् एकः वानरः तिष्ठति।
(iii) जनाः _______ स्नानं कुर्वन्ति।
उत्तर: नद्याम्
– जनाः नद्याम् स्नानं कुर्वन्ति।
(iv) _______ चित्राणि सन्ति।
उत्तर: कक्षायाम्
– कक्षायाम् चित्राणि सन्ति।
(v) _______ एकम् उद्यानम् अस्ति।
उत्तर: विद्यालये
– विद्यालये एकम् उद्यानम् अस्ति।
(vi) _______ पुष्पाणि विकसन्ति।
उत्तर: वाटिकायाम्
– वाटिकायाम् पुष्पाणि विकसन्ति।
2. उदाहरणं दृष्ट्वा रिक्त स्थानानि पूरयन्तु –
(i) माता पुत्रे स्निह्यति। (उदाहरण)
(ii) बालकः गुरौ विश्वसिति। (गुरु)
– बालकः गुरौ विश्वसिति।
(iii) आचार्यः छात्रे स्निह्यति। (छात्र)
– आचार्यः छात्रे स्निह्यति।
(iv) पुत्रः पितरि विश्वसिति। (पितृ)
– पुत्रः पितरि विश्वसिति।
(v) सुरेशः क्रीडायाम् निपुणः अस्ति। (क्रीडा)
– सुरेशः क्रीडायाम् निपुणः अस्ति।
(vi) सज्जनाः सर्वेषु स्निह्यन्ति। (सर्व)
– सज्जनाः सर्वेषु स्निह्यन्ति।
‘सम्वोधनम्‘
1. अधोलिखितेषु वाक्येषु सम्बोधनपदैः रिक्तस्थानानि पूरयन्तु –
(i) हे देव! अधुना पाठं पठ।
– सम्बोधन एकवचन (पुंलिङ्ग) — प्रथमा विभक्ति विशेष रूप में “हे + प्रातिपदिक”
(ii) हे मातः! भोजनं यच्छ।
– सम्बोधन एकवचन (स्त्रीलिङ्ग) — सप्तमी/प्रथमा रूप “मातृ” शब्द का सम्बोधन रूप
(iii) हे नरेन्द्र! तत्र मा क्रीड।
– सम्बोधन एकवचन — “नरेन्द्र” शब्द का सम्बोधन प्रथमा रूप
(iv) हे गुरु:! आशीर्वादं यच्छ।
– सम्बोधन एकवचन (पुंलिङ्ग, “गुरु” शब्द का सम्बोधन रूप)
मिश्रित अभ्यासः –
1. कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयन्तु –
(i) रामः वने वसति।
– सप्तमी विभक्ति – अधिकारण कारक (कहाँ?) → वने
(ii) पर्वतात् जलं निर्गच्छति।
– पञ्चमी विभक्ति – अपादान कारक (कहाँ से?) → पर्वतात्
(iii) लक्ष्मणः रामस्य भ्राता आसीत्।
– षष्ठी विभक्ति – सम्बन्ध कारक → राम का भाई
(iv) कपोताः आकाशे उत्पतन्ति।
– सप्तमी विभक्ति – अधिकारण कारक (कहाँ?) → आकाश में
(v) बालकाः मातु: सेवां कुर्युः।
– चतुर्थी विभक्ति – सम्प्रदान कारक (किसके लिए?) → माता के लिए
(vi) आगरानगरं यमुनायाः तटे स्थितम् अस्ति।
– षष्ठी विभक्ति – सम्बन्ध कारक (किसका तट?) → यमुना का
2. स्थूलपदानां विभक्तिं तत् कारणं च लिखन्तु –
वाक्य | स्थूलपद | विभक्ति | कारण |
(i) गुरुः शिष्ये विश्वसिति। | शिष्ये | सप्तमी | अधिकारण/निष्ठा (किसमें विश्वास?) |
(ii) ग्रामात् बहिः एका नदी अस्ति। | ग्रामात् | पञ्चमी | अपादान (कहाँ से?) |
(iii) गृहस्य पुरतः मन्दिरम् अस्ति। | गृहस्य | षष्ठी | सम्बन्ध (किसके आगे?) |
(iv) गुरुः शिष्ये स्निह्यति। | शिष्ये | सप्तमी | निष्ठा (किससे स्नेह?) |
(v) बालकः अध्ययनात् अनन्तरं क्रीडति। | अध्ययनात् | पञ्चमी | अपादान/पूर्वकाल (किसके बाद?) |