(व्याकरणकार्यम् कारक एवं उपपदविभक्तिः प्रयोगः)

कारक

अभ्यास:

  1. अधोलिखितेषु वाक्येषु पञ्चमीविभक्तेः रूपैः रिक्तस्थानानि पूरयन्तु –

 (i) अहम् _______ फलम् आनयामि।
उत्तर: आपणात् (आपण – आपात् → आपणात्)
– अहम् आपणात् फलम् आनयामि।

 (ii) महिला _______ जलम् आहरति।
उत्तर: सरोवरात्
– महिला सरोवरात् जलम् आहरति।

 (iii) बालकः _______ पुष्पं त्रोटयति।
उत्तर: लतायाः
– बालकः लतायाः पुष्पं त्रोटयति।

(iv) अहम् _______ आगच्छामि।
उत्तर: उद्यानात्
– अहम् उद्यानात् आगच्छामि।

(v) मम माता _______ आगच्छति।
उत्तर: देवालयात्
– मम माता देवालयात् आगच्छति।

 

(vi) _______ उल्काः पतन्ति।
उत्तर: आकाशात्
– आकाशात् उल्काः पतन्ति।

 

  1. उदाहरणं दृष्टवा रिक्तस्थानानि पूरयन्तु

(उदाहरण – रामः ग्रामात् बहिः गच्छति।)

(i) छात्रः _______ बहिः गच्छति।
(पुस्तकालय)
– छात्रः पुस्तकालयात् बहिः गच्छति।

(ii) जनाः _______ अनन्तरं भ्रमेयुः।
(भोजन)
– जनाः भोजनात् अनन्तरं भ्रमेयुः।

 

(iii) _______ ऋते कः अस्माकं मित्रम्।
(कृष्ण)
– कृष्णात् ऋते कः अस्माकं मित्रम्।

(iv) _______ विना रामः न गच्छति।
(मित्र)
– मित्रात् विना रामः न गच्छति।

 

(v) _______ ऋते कः अस्मान् शिक्षयति।
(अध्यापक)
– अध्यापकात् ऋते कः अस्मान् शिक्षयति।

 

(vi) छात्रः _______ विना सफलतां न लभते।
(परिश्रम)
– छात्रः परिश्रमात् विना सफलतां न लभते।

 

(vii) बालकः _______ पृथक् न तिष्ठति।
(मातृ)
– बालकः मातु: पृथक् न तिष्ठति।

अभ्यास:

  1. अधोलिखितेषु वाक्येषु षष्ठीविभक्तेः रूपैः रिक्तस्थानानि पूरयन्तु –

(i) इदं गृहं _______ अस्ति।
उत्तर: देवस्य
– इदं गृहं देवस्य अस्ति।

(ii) एतत् चित्रं _______ अस्ति।
उत्तर: जनकस्य
– एतत् चित्रं जनकस्य अस्ति।

(iii) रामः _______ पुत्रः आसीत्।
उत्तर: दशरथस्य
– रामः दशरथस्य पुत्रः आसीत्।

(iv) लता _______ भगिनी अस्ति।
उत्तर: रमायाः
– लता रमायाः भगिनी अस्ति।

(v) वने _______ आश्रमः अस्ति।
उत्तर: साधोः
– वने साधोः आश्रमः अस्ति।

(vi) शिष्यः _______ सेवां करोति।
उत्तर: मुनेः
– शिष्यः मुनेः सेवां करोति।

  1. उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयन्तु

(उदाहरण – पर्वतस्य उपरि हिमम् अस्ति।)

(i) वानराः _______ उपरि कूर्दन्ति।
उत्तर: वृक्षस्य
– वानराः वृक्षस्य उपरि कूर्दन्ति।

(ii) _______ पुरतः नदी अस्ति।
(मन्दिर)
उत्तर: मन्दिरस्य
– मन्दिरस्य पुरतः नदी अस्ति।

(iii) _______ अधः जलम् अस्ति।
(भूमि)
उत्तर: भूमेः
– भूमेः अधः जलम् अस्ति।

(iv) _______ पृष्ठतः उपवनम् अस्ति।
(देवालय)
उत्तर: देवालयस्य
– देवालयस्य पृष्ठतः उपवनम् अस्ति।

(v) _______ पुरतः शिष्यः अस्ति।
(गुरु)
उत्तर: गुरोः
– गुरोः पुरतः शिष्यः अस्ति।

अभ्यास:

सप्तमी-विभक्तिः (अधिकारण कारक)

  1. अधोलिखितेषुवाक्येषुसप्तमी-विभक्तेःरूपैःरिक्तस्थानानिपूरयन्तु –

(i) एका बालिका _______ क्रीडति।
उत्तर: उद्याने
– एका बालिका उद्याने क्रीडति।

(ii) वृक्षस्य _______ एकः वानरः तिष्ठति।
उत्तर: शाखायाम्
– वृक्षस्य शाखायाम् एकः वानरः तिष्ठति।

(iii) जनाः _______ स्नानं कुर्वन्ति।
उत्तर: नद्याम्
– जनाः नद्याम् स्नानं कुर्वन्ति।

(iv) _______ चित्राणि सन्ति।
उत्तर: कक्षायाम्
– कक्षायाम् चित्राणि सन्ति।

(v) _______ एकम् उद्यानम् अस्ति।
उत्तर: विद्यालये
– विद्यालये एकम् उद्यानम् अस्ति।

(vi) _______ पुष्पाणि विकसन्ति।
उत्तर: वाटिकायाम्
– वाटिकायाम् पुष्पाणि विकसन्ति।

 

2. उदाहरणं दृष्ट्वा रिक्त स्थानानि पूरयन्तु –

(i) माता पुत्रे स्निह्यति। (उदाहरण)

(ii) बालकः गुरौ विश्वसिति। (गुरु)
– बालकः गुरौ विश्वसिति।

(iii) आचार्यः छात्रे स्निह्यति। (छात्र)
– आचार्यः छात्रे स्निह्यति।

(iv) पुत्रः पितरि विश्वसिति। (पितृ)
– पुत्रः पितरि विश्वसिति।

(v) सुरेशः क्रीडायाम् निपुणः अस्ति। (क्रीडा)
– सुरेशः क्रीडायाम् निपुणः अस्ति।

(vi) सज्जनाः सर्वेषु स्निह्यन्ति। (सर्व)
– सज्जनाः सर्वेषु स्निह्यन्ति।

सम्वोधनम्

1. अधोलिखितेषु वाक्येषु सम्बोधनपदैः रिक्तस्थानानि पूरयन्तु

(i) हे देव! अधुना पाठं पठ।
– सम्बोधन एकवचन (पुंलिङ्ग) — प्रथमा विभक्ति विशेष रूप में “हे + प्रातिपदिक”

(ii) हे मातः! भोजनं यच्छ।
– सम्बोधन एकवचन (स्त्रीलिङ्ग) — सप्तमी/प्रथमा रूप “मातृ” शब्द का सम्बोधन रूप

(iii) हे नरेन्द्र! तत्र मा क्रीड।
– सम्बोधन एकवचन — “नरेन्द्र” शब्द का सम्बोधन प्रथमा रूप

(iv) हे गुरु:! आशीर्वादं यच्छ।
– सम्बोधन एकवचन (पुंलिङ्ग, “गुरु” शब्द का सम्बोधन रूप)

मिश्रित अभ्यासः –

1. कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयन्तु –

(i) रामः वने वसति।
– सप्तमी विभक्ति – अधिकारण कारक (कहाँ?) → वने

(ii) पर्वतात् जलं निर्गच्छति।
– पञ्चमी विभक्ति – अपादान कारक (कहाँ से?) → पर्वतात्

(iii) लक्ष्मणः रामस्य भ्राता आसीत्।
– षष्ठी विभक्ति – सम्बन्ध कारक → राम का भाई

(iv) कपोताः आकाशे उत्पतन्ति।
– सप्तमी विभक्ति – अधिकारण कारक (कहाँ?) → आकाश में

(v) बालकाः मातु: सेवां कुर्युः।
– चतुर्थी विभक्ति – सम्प्रदान कारक (किसके लिए?) → माता के लिए

(vi) आगरानगरं यमुनायाः तटे स्थितम् अस्ति।
– षष्ठी विभक्ति – सम्बन्ध कारक (किसका तट?) → यमुना का

 

 

2. स्थूलपदानां विभक्तिं तत् कारणं लिखन्तु

वाक्य

स्थूलपद

विभक्ति

कारण

(i) गुरुः शिष्ये विश्वसिति।

शिष्ये

सप्तमी

अधिकारण/निष्ठा (किसमें विश्वास?)

(ii) ग्रामात् बहिः एका नदी अस्ति।

ग्रामात्

पञ्चमी

अपादान (कहाँ से?)

(iii) गृहस्य पुरतः मन्दिरम् अस्ति।

गृहस्य

षष्ठी

सम्बन्ध (किसके आगे?)

(iv) गुरुः शिष्ये स्निह्यति।

शिष्ये

सप्तमी

निष्ठा (किससे स्नेह?)

(v) बालकः अध्ययनात् अनन्तरं क्रीडति।

अध्ययनात्

पञ्चमी

अपादान/पूर्वकाल (किसके बाद?)

 

You cannot copy content of this page