Class VIII DAV Board Sanskrit Book Surabhi Solutions, Chapter – 02, Vasudhaiva Kutumbkam,द्वितीयः पाठः वसुधैव कुटुम्बकम्

शब्दार्थ:

संस्कृत शब्द

हिंदी अर्थ

English Meaning

एषः

यह (पुल्लिंग)

This (masculine)

एषा

यह (स्त्रीलिंग)

This (feminine)

चटका

एक छोटी चिड़िया

Sparrow

काकः

कौआ

Crow

मित्रे

मित्र (दो)

Friends (two)

एकदा

एक बार

Once

इतस्ततः

इधर-उधर

Here and there

परिभ्रम्य

घूमकर

Roaming

वृक्षे

वृक्ष में

On tree

गृहं

घर

House

दृष्ट्वा

देखकर

After seeing

अचिन्तयताम्

उन्होंने सोचा (दो)

They thought (dual)

भवेत्

हो

May be

अधुना

अब

Now

रचयिष्यावः

बनाएँगे (हम दो)

We two will build

स्वनिवासम्

अपने निवास को

Own residence

मृत्तिकया

मिट्टी से

With clay

निर्मितवान्

बनाया (पु.)

Built (masc.)

निर्मितवती

बनाई (स्त्री)

Built (fem.)

भीषणे

भयंकर

Terrible

ग्रीष्मकाले

गर्मी के मौसम में

In summer season

शुष्कम्

सूखा

Dry

खिन्ना

दुखी

Sad

चिन्तयति

सोचती है

Thinks

भ्रातः

भाई

Brother

शरणम्

शरण

Shelter

यच्छ

दो

Give

अभिमानी

घमंडी

Proud

अकथयत्

कहा (नकारात्मक रूप से)

Said (negatively)

अन्यत्र

अन्य जगह

Elsewhere

गच्छति

जाती है

Goes

हरीतिमा

हरियाली

Greenery

नवीनं

नया

New

अतिवृष्टिः

बहुत अधिक वर्षा

Heavy rain

शरणार्थम्

शरण के लिए

For shelter

सहर्ष

हर्ष सहित

Happily

स्वागतं

स्वागत

Welcome

चिन्तां मा कुरु

चिंता मत करो

Don’t worry

प्रतीक्षायाम्

प्रतीक्षा में

In waiting

अन्तः

अंदर

Inside

लज्जितः

शर्मिंदा

Ashamed

त्यजतु

त्यागो

Leave / Abandon

आनन्देन

आनंद से

Happily

भोजनं

भोजन

Meal / Food

परन्तु

लेकिन

But

स्वार्थी

स्वार्थी

Selfish

उदारहृदया

उदार हृदय वाली

Kind-hearted

अनन्तरम्

बाद में

After

निर्माणं

निर्माण

Construction

साहाय्यं

सहायता

Help

मिलित्वा

मिलकर

Together

वसतः

रहते हैं

Live

उदारचरितानाम्

उदार स्वभाव वालों का

Of noble-hearted people

वसुधैव कुटुम्बकम्

सारी पृथ्वी एक परिवार है

The world is one family

पाठ की हिंदी में व्याख्या:

यह कहानी एक कौए (काकः) और एक चिड़िया (चटका) की मित्रता की है। एक दिन वे दोनों घूमते-घूमते एक सुंदर घर देखते हैं और सोचते हैं कि हमें भी ऐसा सुंदर घर बनाना चाहिए। फिर दोनों अपने-अपने घर बनाते हैं — कौआ मिट्टी से और चटका तिनकों से।

भीषण गर्मी में सब कुछ सूख जाता है और चटका का घर भी नष्ट हो जाता है, लेकिन कौए का घर बचा रहता है। चटका कौए से शरण माँगती है, परन्तु घमंडी कौआ उसे भगा देता है।

कुछ समय बाद वर्षा ऋतु आती है और भारी बारिश के कारण कौए का घर नष्ट हो जाता है। अब वह शरण के लिए चटका के पास जाता है। चटका उसे सहर्ष स्वागत करती है और कहती है कि चिंता मत करो, हम दोनों मिलकर रहेंगे।

कौआ लज्जित होता है और चटका के उदार हृदय को देखकर प्रभावित होता है। वर्षा ऋतु के बाद वह नया घर बनाता है और चटका भी उसकी मदद करती है। दोनों मिलकर सुख से रहते हैं।

अंत में यह सच्चाई स्पष्ट होती है कि —

“उदारचरितानां तु वसुधैव कुटुम्बकम्”
— उदार हृदय वालों के लिए सारी पृथ्वी एक परिवार होती है।

  1. पाठं पठित्वा वदन्तु लिखन्तु च ‘शुद्धम्’ अथवा ‘अशुद्धम्’-

(i) काकः चटका च मित्रे न स्तः।

उत्तरम् – अशुद्धम्

(ii) तौ एकस्मिन् गृहे एकं नरम् अपश्यताम्।

उत्तरम् – अशुद्धम्

(iii) काकस्य गृहं मृत्तिकायाः आसीत्।

उत्तरम् – शुद्धम्

(iv) चटका काकस्य सहर्ष स्वागतं करोति।

उत्तरम् – शुद्धम्

(v) उभौ मिलित्वा सुखेन वसतः।

उत्तरम् – शुद्धम्

 

  1. मञ्जूषायाः प्रदत्तपदैः रिक्तस्थानानि पूरयन्तु:

(आनन्देन, मृत्तिकया, काकस्य, काकः, लज्जितः, मित्रम्)

(i) एषः काकः अस्ति।

(ii) चटका काकस्य मित्रम् अस्ति।

(iii) काकः वृक्षे मृत्तिकया सुन्दरं गृहं निर्मितवान्।

(iv) वर्षाकाले काकस्य गृहं नष्टम् अभवत्।

(v) चटका काकम् आनन्देन भोजनं कर्तुं कथयति।

(vi) काकः लज्जितः भूत्वा भोजनं करोति।

  1. मञ्जूषायाः उचितं विशेष्यपदं चित्वा लिखन्तु:

(काकः, गृहम्, चटका, वृक्षे, ग्रीष्मकाले)

(i) भीषणे — ग्रीष्मकाले

(ii) अभिमानी — काकः

(iii) खिन्ना — चटका

(iv) नवीनम् — गृहम्

(v) एकस्मिन् — वृक्षे

  1. एकपदेन उत्तराणि:

(i) काकः चटका च कुत्र सुन्दरं गृहम् अपश्यताम्?

उत्तरम् – वृक्षे

(ii) चटका कैः स्वगृहं निर्मितवती?

उत्तरम् – तृणैः

(iii) का खिन्ना आसीत्?

उत्तरम् – चटका

(iv) चटका काकं किं त्यक्तुं कथयति?

उत्तरम् – चिन्तां

(v) ‘तौ सुन्दरं गृहम् अपश्यताम्’ इत्यस्मिन् वाक्ये ‘तौ’ इति कर्तृपदस्य क्रियापदं किम्?

उत्तरम् – अपश्यताम्

  1. पूर्णवाक्येन उत्तराणि:

(i) सुन्दरं गृहं दृष्ट्वा काकः चटका च अचिन्तयताम् यत् आवयोः अपि एतादृशं गृहम् भवेत्।

(ii) चटका काकस्य गृहं गत्वा कथयति – “भ्रातः, मम गृहं नष्टम्। मह्यं शरणं यच्छ।”

(iii) अभिमानी काकः चटकायै अकथयत् – “गच्छ गच्छ, अत्र स्थानं नास्ति।”

(iv) काकः लज्जितः भूत्वा चिन्तयति – “अहं स्वार्थी अस्मि परं चटका उदारहृदया अस्ति।”

(v) वर्षाकालात् अनन्तरं काकः नवीनगृहस्य निर्माणं करोति, चटका अपि साहाय्यं करोति।

  1. स्थूलपदमाधृत्य प्रश्ननिर्माणम्:

(i) तौ स्वनिवासम् अगच्छताम्।

प्रश्न: तौ कुत्र अगच्छताम्?

(ii) एकदा ग्रीष्मकाले सर्वत्र शुष्कम् अभवत्।

प्रश्न: कदा सर्वत्र शुष्कम् अभवत्?

(iii) चटकायाः गृहम् अपि नष्टम् अभवत्।

प्रश्न: कस्या: गृहम् नष्टम् अभवत्?

(iv) चटका काकं कथयति।

प्रश्न: चटका कम् कथयति?

(v) काकः नवीनगृहस्य निर्माणं करोति।

प्रश्न: काकः कस्य निर्माणं करोति?

 

  1. कथाक्रमानुसारं वाक्यानि:

क्रमानुसारं क्रम लिखें:

  1. काकः चटका च द्वे मित्रे आस्ताम्।
  2. ग्रीष्मकाले चटकायाः तृणैः निर्मितं गृहं नष्टम् अभवत्।
  3. अभिमानी काकः चटकायै स्वगृहे शरणं न अयच्छत्।
  4. वर्षाकाले काकस्य मृत्तिकायाः गृहं नष्टम् अभवत्।
  5. उदारहृदया चटका काकस्य साहाय्यं करोति येन काकः लज्जितः अभवत्।

 

मूल्यात्मकः प्रश्नः

  1. यदि भवान् देवांशस्य स्थाने भवेत्, तदा अमनस्य सहायतां कथं कुर्यात्?

उत्तरम् – अहमपि तं प्रेरयेयम् यत् सः पठने रुचिं जागरयेत्। तस्मै सरलतया विषयं बोधयेयम्, सः स्वयमेव कुशलः भविष्यति।

 

  1. यदि भवतः समीपे एतादृशी आपदा उत्पन्ना भविष्यति तर्हि भवान् कथं जनानां सहायतां करिष्यति?

उत्तरम् – अहं स्वशक्त्यानुसारं तानां भोजनं, वस्त्रं वा यथायोग्यं दास्यामि। आवश्यकता अस्ति चेत् सरकारी सहायता अपि सम्पर्कं करिष्यामि।

 

गतिविधिः:

  1. छात्राः कथायाः भावम् आधृत्य अन्यां कथाम् अन्विष्य सचित्रं भित्तिपत्रनिर्माणं करिष्यन्ति।

➡ इसमें छात्र कोई और मित्रता अथवा सहायता पर आधारित कहानी चुनें और चित्र सहित पोस्टर बनाएँ।

 

  1. मित्राणां नामानि व रुचिः:

उत्तरम् –

क्रम

मित्राणां नामानि

तेषां रुचिः

1

रोहितः

चित्रलेखनम्

2

सुमिता

गानम्

3

आदित्यः

पाठनम्

4

नीता

नर्तनम्

 

रिक्तस्थानपूर्तिप्रश्नाः उत्तरैः सह (Fill in the Blanks)

  1. प्रश्नः – एषः ______ अस्ति।

उत्तरम् – एषः काकः अस्ति। 

 

  1. प्रश्नः – एषा ______ अस्ति।

उत्तरम् – एषा चटका अस्ति। 

 

  1. प्रश्नः – काकः वृक्षे ______ सुन्दरं गृहं निर्मितवान्।

उत्तरम् – काकः वृक्षे मृत्तिकया सुन्दरं गृहं निर्मितवान्। 

 

  1. प्रश्नः – चटका ______ स्वगृहं निर्मितवती।

उत्तरम् – चटका तृणैः स्वगृहं निर्मितवती। 

 

  1. प्रश्नः – भीषणे ग्रीष्मकाले चटकायाः गृहम् ______ अभवत्।

उत्तरम् – भीषणे ग्रीष्मकाले चटकायाः गृहम् नष्टम् अभवत्। 

 

  1. प्रश्नः – काकः ______ आसीत्।

उत्तरम् – काकः अभिमानी आसीत्। 

 

  1. प्रश्नः – वर्षा ऋतौ सर्वत्र ______ आसीत्।

उत्तरम् – वर्षा ऋतौ सर्वत्र हरीतिमा आसीत्। 

 

  1. प्रश्नः – अतिवृष्ट्या काकस्य गृहम् ______ अभवत्।

उत्तरम् – अतिवृष्ट्या काकस्य गृहम् नष्टम् अभवत्। 

 

  1. प्रश्नः – चटका काकस्य ______ करोति।

उत्तरम् – चटका काकस्य सहर्ष स्वागतम् करोति। 

 

  1. प्रश्नः – सत्यम् एव कथितम्—‘‘______ तु वसुधैव कुटुम्बकम्।”

उत्तरम् – सत्यम् एव कथितम्—‘‘उदारचरितानां तु वसुधैव कुटुम्बकम्।” 

 

बहुविकल्पप्रश्नाः (MCQs) उत्तरैः सह

  1. प्रश्नः – एषः कः अस्ति?

   अ) चटका 

   ब) काकः 

   ग) वृक्षः 

   घ) मित्रम् 

उत्तरम् – ब) काकः 

 

  1. प्रश्नः – एषा का अस्ति?

   अ) काकः 

   ब) चटका 

   ग) गृहम् 

   घ) वृक्षः 

उत्तरम् – ब) चटका 

 

  1. प्रश्नः – काकः गृहं केन निर्मितवान्?

   अ) तृणैः 

   ब) पर्णैः 

   ग) मृत्तिकया 

   घ) पुष्पैः 

उत्तरम् – ग) मृत्तिकया 

 

  1. प्रश्नः – चटका गृहं केन निर्मितवती?

   अ) मृत्तिकया 

   ब) तृणैः 

   ग) काष्ठेन 

   घ) पर्णैः 

उत्तरम् – ब) तृणैः 

 

  1. प्रश्नः – ग्रीष्मकाले कस्य गृहं नष्टम् अभवत्?

   अ) काकस्य 

   ब) चटकायाः 

   ग) वृक्षस्य 

   घ) मित्रस्य 

उत्तरम् – ब) चटकायाः 

 

  1. प्रश्नः – काकः कीदृशः आसीत्?

   अ) उदारः 

   ब) अभिमानी 

   ग) दयालुः 

   घ) सौम्यः 

उत्तरम् – ब) अभिमानी 

 

  1. प्रश्नः – वर्षा ऋतौ सर्वत्र किम् आसीत्?

   अ) शुष्कता 

   ब) हरीतिमा 

   ग) उष्णता 

   घ) शीतता 

उत्तरम् – ब) हरीतिमा 

 

  1. प्रश्नः – अतिवृष्ट्या कस्य गृहं नष्टम् अभवत्?

   अ) चटकायाः 

   ब) काकस्य 

   ग) मित्रस्य 

   घ) वृक्षस्य 

उत्तरम् – ब) काकस्य 

 

  1. प्रश्नः – चटका काकं कथं स्वागतति?

   अ) सहर्ष 

   ब) खिन्ना 

   ग) क्रुद्धा 

   घ) उदासीनया 

उत्तरम् – अ) सहर्ष 

 

  1. प्रश्नः – कः स्वार्थी आसीत्?

    अ) चटका 

    ब) काकः 

    ग) मित्रम् 

    घ) वृक्षः 

उत्तरम् – ब) काकः 

 

  1. प्रश्नः – चटका कीदृशी आसीत्?

    अ) स्वार्थिनी 

    ब) उदारहृदया 

    ग) अभिमानिनी 

    घ) क्रूरा 

उत्तरम् – ब) उदारहृदया 

 

  1. प्रश्नः – कः लज्जितः अभवत्?

    अ) चटका 

    ब) काकः 

    ग) वृक्षः 

    ग) मित्रम् 

उत्तरम् – ब) काकः 

 

  1. प्रश्नः – वर्षाकालात् अनन्तरं कः नवीनगृहं निर्मितवान्?

    अ) चटका 

    ब) काकः 

    ग) उभौ 

    घ) मित्रम् 

उत्तरम् – ब) काकः 

 

  1. प्रश्नः – चटका कस्य साहाय्यं करोति?

    अ) वृक्षस्य 

    ब) मित्रस्य 

    ग) काकस्य 

    घ) स्वस्य 

उत्तरम् – ग) काकस्य 

 

  1. प्रश्नः – पाठे किं सत्यम् कथितम्?

    अ) उदारचरितानां तु वसुधैव कुटुम्बकम् 

    ब) स्वार्थिनां तु वसुधैव कुटुम्बकम् 

    ग) अभिमानिनां तु वसुधैव कुटुम्बकम् 

    घ) क्रूरचरितानां तु वसुधैव कुटुम्बकम् 

उत्तरम् – अ) उदारचरितानां तु वसुधैव कुटुम्बकम् 

 

  1. प्रश्नः – ग्रीष्मकाले सर्वं कीदृशम् अभवत्?

    अ) हरीतम 

    ब) शुष्कम् 

    ग) शीतम् 

    घ) सौम्यम् 

उत्तरम् – ब) शुष्कम् 

 

  1. प्रश्नः – चटका काकं किं कथति?

    अ) गच्छ गच्छ 

    ब) आनन्देन भोजनं करोतु 

    ग) चिन्तां कुरु 

    घ) स्थानं नास्ति 

उत्तरम् – ब) आनन्देन भोजनं करोतु 

 

  1. प्रश्नः – काकः चटकां प्रति किं चिन्तति?

    अ) एषा स्वार्थिनी अस्ति 

    ब) एषा उदारहृदया अस्ति 

    ग) एषा क्रूरा अस्ति 

    घ) एषा अभिमानिनी अस्ति 

उत्तरम् – ब) एषा उदारहृदया अस्ति 

 

  1. प्रश्नः – कौ मिलित्वा सुखेन वसतः?

    अ) काकः चटका च 

    ब) काकः वृक्षः च 

    ग) चटका मित्रम् च 

    घ) काकः मित्रम् च 

उत्तरम् – अ) काकः चटका च 

 

  1. प्रश्नः – काकः ग्रीष्मकाले चटकायै किं कथति?

    अ) स्वागतं करोतु 

    ब) गच्छ गच्छ 

    ग) आगच्छतु 

    घ) साहाय्यं करोतु 

उत्तरम् – ब) गच्छ गच्छ 

 

एकपदप्रश्नाः उत्तरैः सह (One-Word Questions and Answers)

  1. प्रश्नः – एषः कः?

उत्तरम् – काकः। 

 

  1. प्रश्नः – एषा का?

उत्तरम् – चटका। 

 

  1. प्रश्नः – काकः गृहं केन निर्मितवान्?

उत्तरम् – मृत्तिकया। 

 

  1. प्रश्नः – चटका गृहं केन निर्मितवती?

उत्तरम् – तृणैः। 

 

  1. प्रश्नः – ग्रीष्मकाले चटकायाः गृहम् किम् अभवत्?

उत्तरम् – नष्टम्। 

 

  1. प्रश्नः – काकः कीदृशः आसीत्?

उत्तरम् – अभिमानी। 

 

  1. प्रश्नः – वर्षा ऋतौ सर्वत्र किम् आसीत्?

उत्तरम् – हरीतिमा। 

 

  1. प्रश्नः – अतिवृष्ट्या कस्य गृहम् नष्टम्?

उत्तरम् – काकस्य। 

 

  1. प्रश्नः – चटका काकं कथं स्वागतति?

उत्तरम् – सहर्ष। 

 

  1. प्रश्नः – कः स्वार्थी आसीत्?

उत्तरम् – काकः। 

 

  1. प्रश्नः – चटका कीदृशी आसीत्?

उत्तरम् – उदारहृदया। 

 

  1. प्रश्नः – कः लज्जितः अभवत्?

उत्तरम् – काकः। 

 

  1. प्रश्नः – वर्षाकालात् अनन्तरं कः नवीनगृहम् अरचयत्?

उत्तरम् – काकः। 

 

  1. प्रश्नः – चटका कस्य साहाय्यं करोति?

उत्तरम् – काकस्य। 

 

  1. प्रश्नः – पाठे किं सत्यम् कथितम्?

उत्तरम् – उदारचरितानां। 

 

  1. प्रश्नः – ग्रीष्मकाले सर्वं कीदृशम् अभवत्?

उत्तरम् – शुष्कम्। 

 

  1. प्रश्नः – चटका काकं किं कथति?

उत्तरम् – आनन्देन। 

 

  1. प्रश्नः – काकः चटकां प्रति किं चिन्तति?

उत्तरम् – उदारहृदया। 

 

  1. प्रश्नः – कौ सुखेन वसतः?

उत्तरम् – उभौ। 

 

  1. प्रश्नः – काकः ग्रीष्मकाले चटकायै किं कथति?

उत्तरम् – गच्छ। 

 

एकद्विवाक्यप्रश्नाः उत्तरैः सह (One to Two Sentence Questions and Answers)

  1. प्रश्नः – काकः चटका च किम् अचिन्तयताम्?

उत्तरम् – काकः चटका च सुन्दरं गृहं दृष्ट्वा अचिन्तयताम्—“किमर्थं न आवयोः एतादृशं गृहं भवेत्!” इति। 

 

  1. प्रश्नः – काकः गृहं कथं निर्मितवान्?

उत्तरम् – काकः वृक्षे मृत्तिकया सुन्दरं गृहं निर्मितवान्। 

 

  1. प्रश्नः – ग्रीष्मकाले चटकायाः गृहं किम् अभवत्?

उत्तरम् – भीषणे ग्रीष्मकाले चटकायाः तृणैः निर्मितं गृहं नष्टम् अभवत्। सा खिन्ना आसीत्। 

 

  1. प्रश्नः – काकः चटकायै किं कथति?

उत्तरम् – काकः अभिमानी आसीत्। सः चटकायै अकथयत्—“गच्छ गच्छ। स्थानं नास्ति।” 

 

  1. प्रश्नः – वर्षा ऋतौ किं अभवत्?

उत्तरम् – वर्षा ऋतौ सर्वत्र हरीतिमा आसीत्। चटका नवीनं गृहम् अरचयत्। 

 

  1. प्रश्नः – अतिवृष्ट्या कस्य गृहं नष्टम् अभवत्?

उत्तरम् – सहसा अतिवृष्टिः अभवत्। काकस्य मृत्तिकायाः गृहं नष्टम् अभवत्। 

 

  1. प्रश्नः – चटका काकं कथं स्वागतति?

उत्तरम् – चटका काकस्य सहर्ष स्वागतं करोति। सा कथयति—“आगच्छतु। चिन्तां मा कुरु।” 

 

  1. प्रश्नः – काकः किं चिन्तति?

उत्तरम् – काकः लज्जितः भवति। सः चिन्तति—“अहं स्वार्थी अस्मि परम् एषा उदारहृदया अस्ति।” 

 

  1. प्रश्नः – चटका काकाय किं कथति?

उत्तरम् – चटका काकाय कथयति—“आनन्देन भोजनं करोतु। वर्षापर्यन्तम् आवां मिलित्वा स्थास्यावः।” 

 

  1. प्रश्नः – पाठस्य अन्ते किं सत्यम् कथितम्?

उत्तरम् – पाठस्य अन्ते सत्यम् कथितम्—“उदारचरितानां तु वसुधैव कुटुम्बकम्।” चटकायाः उदारता दर्शिता।

 

You cannot copy content of this page