शब्दार्थ तालिका | Word Meaning Table
संस्कृत शब्द | हिन्दी अर्थ | English Meaning |
अहम् | मैं | I |
नदी | नदी | River |
अस्मि | हूँ | am |
अस्याः | इसकी | of this |
वसुन्धरायाः | पृथ्वी की | of the Earth |
सौन्दर्यम् | सुंदरता | Beauty |
साम्राज्यं | साम्राज्य | Empire |
सम्पूर्णे | संपूर्ण | Entire |
विश्वे | विश्व में | In the world |
माता | माँ | Mother |
पालयामि | पालन करती हूँ | I protect / nurture |
पर्वतानाम् | पर्वतों की | of the mountains |
उच्चेभ्यः | ऊँचाई से | from heights |
निःसृत्य | निकलकर | Emerging |
सागरं | सागर | Sea |
प्रविशामि | प्रवेश करती हूँ | I enter |
गतिशीला | गतिवान / निरंतर चलनेवाली | Dynamic / continuously flowing |
स्वभावः | स्वभाव | Nature |
सन्देशः | संदेश | Message |
तटेषु | किनारों पर | On the banks |
महानगराणां | महानगरों का | of metropolises |
विकासः | विकास | Development |
समृद्धेः | समृद्धि का | Prosperity |
राष्ट्रस्य | राष्ट्र का | of the nation |
भूमिका | भूमिका | Role |
जीवनम् | जीवन | Life |
कृषकाः | किसान | Farmers |
सिञ्चन्ति | सिंचाई करते हैं | Irrigate |
भोजनेन | भोजन द्वारा | By food |
रूपाणि | रूप | Forms |
नाम्ना | नाम से | By the name |
विख्याता | प्रसिद्ध | Famous |
पञ्चधाराः | पाँच धाराएँ | Five streams |
प्रदेशः | क्षेत्र | Region |
पूज्या | पूजनीय | Worshipped |
तपस्याम् | तपस्या में | In penance |
स्थापनाम् | स्थापना | Establishment |
विश्वविद्यालयः | विश्वविद्यालय | University |
प्रवहामि | बहती हूँ | I flow |
प्रसिद्धा | प्रसिद्ध | Famous |
विशालतमं | सबसे विशाल | Largest |
दीर्घतमं | सबसे लंबा | Longest |
पोषकशक्त्या | पोषण शक्ति से | With nutritional power |
वनौषधीनां | औषधीय पौधों की | of medicinal plants |
प्रजातयः | प्रजातियाँ | Species |
यन्त्रालयानां | कारखानों की | Of factories |
रसायन-पदार्थान् | रासायनिक पदार्थों को | Chemical substances |
प्रदूषितं | प्रदूषित | Polluted |
ध्येयवाक्यम् | आदर्श वाक्य | Motto |
सुखिनः | सुखी | Happy |
निरामयाः | निरोग | Healthy |
पाठ का हिन्दी में सारांश (Explanation in Hindi)
“अहं नदी अस्मि” पाठ में नदी स्वयं बोलती है और अपने महत्व को व्यक्त करती है। वह कहती है कि वह पूरी पृथ्वी की सुंदरता है और संपूर्ण विश्व में उसका साम्राज्य फैला है। वह माँ के समान संपूर्ण विश्व की देखभाल करती है। पर्वतों से निकलकर वह सागर में मिलती है और निरंतर गतिशील रहती है – यही उसकी प्रकृति और संदेश है।
नदी बताती है कि उसके किनारों पर ही बड़े-बड़े शहर विकसित होते हैं। भारत के अलग-अलग हिस्सों में वह अलग-अलग नामों से जानी जाती है — जैसे उत्तर में ‘सिन्धु’, ‘गंगा’, दक्षिण में ‘कावेरी’, ‘गोदावरी’, ‘पेरियार’ आदि। पूर्व में ‘ब्रह्मपुत्र’, ‘कोसी’, ‘महानदी’ और पश्चिम में ‘नर्मदा’, ‘साबरमती’ आदि के रूप में वह बहती है।
विश्व स्तर पर वह ‘अमेज़न’ और ‘नाइल’ के रूपों में भी पहचानी जाती है। नदी बताती है कि उसका जल पोषक तत्वों से भरपूर है जिससे दुर्लभ वनस्पतियाँ और वनौषधियाँ उगती हैं। वह चेतावनी भी देती है कि उसका जल प्रदूषित नहीं किया जाना चाहिए क्योंकि यह जीवन का आधार है। अंत में वह सबके सुख और स्वास्थ्य की कामना करते हुए अपना ध्येयवाक्य – “सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः” प्रस्तुत करती है।
- पाठं पठित्वा वदन्तु लिखन्तु च ‘आम्’ अथवा ‘नहि’-
(i) किं नदी माता इव विश्वं पालयति?
उत्तरम् – आम्
(ii) किं नदी गतिशीला न अस्ति?
उत्तरम् – नहि
(iii) किं नद्याः जलं पीत्वा एव सर्वे जीवन्ति?
उत्तरम् – आम्
(iv) किं भारते नद्याः एकं रूपम् अस्ति?
उत्तरम् – नहि
(v) किं गङ्गा नदी केरलप्रदेशे अस्ति?
उत्तरम् – नहि
- मञ्जूषायां प्रदत्तपदैः रिक्तस्थानानि पूरयन्तु –
(भवति, भवन्तु, अकुर्वन्, अस्ति, सन्ति)
(i) नदी अस्याः वसुन्धरायाः सौन्दर्यम् अस्ति।
(ii) राष्ट्रस्य विकासे नद्याः महती भूमिका भवति।
(iii) सर्वे सुखिनः भवन्तु।
(iv) मुनयः आश्रमाणां स्थापनां नदीतटे अकुर्वन्।
(v) भारते नद्याः अनेकानि रूपाणि सन्ति।
- मञ्जूषायाः उचितम् अर्थं चित्वा लिखन्तु-
(विख्याता, समुद्रम्, भूमेः, तीरे, संसारे)
(i) वसुन्धरायाः → भूमेः
(ii) सागरम् → समुद्रम्
(iii) तटे → तीरे
(iv) प्रसिद्धा → विख्याता
(v) विश्वे → संसारे
- एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-
(i) कस्याः साम्राज्यं सम्पूर्णे विश्वे अस्ति?
उत्तरम् – नद्याः
(ii) कुत्र महानगराणां विकासः भवति?
उत्तरम् – तटेषु
(iii) नदीजलेन एव के क्षेत्राणि सिञ्चन्ति?
उत्तरम् – कृषका:
(iv) नद्याः विशालतमं रूपं किम्?
उत्तरम् – अमेज़न
(v) नद्याः जलं कया परिपूर्णम् अस्ति?
उत्तरम् – पोषकशक्त्या
- एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-
(i) ‘पञ्जाबप्रदेशे’ काः पञ्चधाराः नद्यां मिलन्ति?
उत्तरम् – पञ्जाबप्रदेशे झेलम्, चिनाब्, रावी, वितस्ता, व्यास् च इत्येताः पञ्चधाराः नद्य: मिलन्ति।
(ii) स्वामिश्रद्धानन्दमहोदयेन नद्याः तटे किं स्थापितम्?
उत्तरम् – स्वामिश्रद्धानन्दमहोदयेन नद्याः तटे गुरुकुल कांगड़ी विश्वविद्यालयः स्थापितः।
(iii) जनाः नद्याः जले किं क्षिपन्ति?
उत्तरम् – जनाः नद्याः जले अवकरं क्षिपन्ति।
(iv) नद्याः तटेषु केषां दुर्लभाः प्रजातयः उद्भवन्ति?
उत्तरम् – नद्याः तटेषु वनौषधीनां दुर्लभाः प्रजातयः उद्भवन्ति।
(v) नद्याः ध्येयवाक्यं किम् अस्ति?
उत्तरम् – नद्याः ध्येयवाक्यं अस्ति – ‘सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः।’
- स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु-
(i) गतिः एव मम स्वभावः मम सन्देशः च अस्ति।
प्रश्नम् – कः स्वस्य स्वभावं गतिशीलं सन्देशं च अस्ति?
(ii) राष्ट्रस्य विकासे मम महती भूमिका भवति।
प्रश्नम् – कस्य राष्ट्रस्य विकासे महती भूमिका अस्ति?
(iii) मम तटेषु ऋषयः तपस्यां कुर्वन्ति।
प्रश्नम् – कस्य तटेषु के तपस्यां कुर्वन्ति?
(iv) प्राणिजीवनाय विशुद्धं पर्यावरणम् आवश्यकम् अस्ति।
प्रश्नम् – कस्मै विशुद्धं पर्यावरणम् आवश्यकम् अस्ति?
(v) नद्याः जलं प्रदूषितं न करणीयम्।
प्रश्नम् – कस्याः जलं प्रदूषितं न करणीयम् ?
मूल्यात्मकः प्रश्नः (मूल्याधारित उत्तर)
प्रश्नः – अद्यत्वे नदीनां स्थितिः कीदृशी अस्ति? भवतः/भवत्याः नगरस्य नदी स्वच्छतायै किं किं कर्तुं शक्यते?
उत्तरम् – अद्यत्वे नदीनां स्थिति अत्यन्त दुःखद अस्ति। जनाः नद्यां कूड़ा, प्लास्टिक, औद्योगिक विषाद्रव्याणि च क्षिपन्ति। तेन जलं प्रदूषितं भवति, जीवाः अपि म्रियन्ते। अहम् स्वनगरे निम्नं कार्यं कर्तुं शक्नोमि –
जनान् स्वच्छता विषये जागरूकान् कर्तुम्।
नदीतीरे स्वच्छतायाः अभियानं आयोजयितुम्।
अवकरं न क्षिपामि, अन्येभ्यः अपि तत् न कर्तव्यमिति वदामि।
शासनं प्रति याचना करिष्ये यत् उद्योगानि जलं विषाक्तं न कुर्वन्तु।
उत्तरम् – भारतस्य मानचित्रे निम्नलिखिताः प्रमुखाः नद्यः दर्शनीयाः सन्ति (नामानि लिखनीयानि) –
गतिविधिः
भारतस्य मानचित्रे प्रमुखाः नदीः दर्शयित्वा तासां नामानि अपि लिखन्तु।
- गङ्गा (उत्तरप्रदेश, बिहार, बंगाल)
- यमुना (उत्तराखण्ड, दिल्ली)
- ब्रह्मपुत्रः (असम)
- गोदावरी (महाराष्ट्र, आन्ध्रप्रदेश)
- कृष्णा (कर्नाटक, आन्ध्रप्रदेश)
- नर्मदा (मध्यप्रदेश, गुजरात)
- तापी (महाराष्ट्र, गुजरात)
- कावेरी (कर्नाटक, तमिळनाडु)
- सतलज्, रावी, व्यास (पञ्जाब)
- सरस्वती (ऐतिहासिकः नदी – हरियाणा इत्यादि)
(शिक्षार्थीनां कृते मानचित्र कार्यपत्रम् दातुं शक्यते यत्र ते नद्याः नामानि लिखेयुः)।
रिक्तस्थानपूर्तिप्रश्नाः उत्तरैः सह (Fill in the Blanks)
- प्रश्नः – अहं ______ अस्मि।
उत्तरम् – अहं नदी अस्मि।
- प्रश्नः – अहम् अस्याः ______ सौन्दर्यम् अस्मि।
उत्तरम् – अहम् अस्याः वसुन्धरायाः सौन्दर्यम् अस्मि।
- प्रश्नः – अहं सर्वदा ______ अस्मि।
उत्तरम् – अहं सर्वदा गतिशीला अस्मि।
- प्रश्नः – मम तटेषु एव ______ समृद्धेः अहम् एव कारणम् इति जनाः वदन्ति।
उत्तरम् – मम तटेषु एव महानगराणां समृद्धेः अहम् एव कारणम् इति जनाः वदन्ति।
- प्रश्नः – उत्तरस्यां दिशि अहं ______ नाम्ना विख्याता।
उत्तरम् – उत्तरस्यां दिशि अहं सिन्धु नाम्ना विख्याता।
- प्रश्नः – उत्तरप्रदेशे अहं मातृरूपे ______ इति नाम्ना पूज्या अस्मि।
उत्तरम् – उत्तरप्रदेशे अहं मातृरूपे गङ्गा इति नाम्ना पूज्या अस्मि।
- प्रश्नः – दक्षिणदिशायाम् अहं ______ इति नामभिः प्रवहामि।
उत्तरम् – दक्षिणदिशायाम् अहं कावेरी-गोदावरी-कृष्णा इति नामभिः प्रवहामि।
- प्रश्नः – पूर्वस्यां दिशि अहं ______ इति मम विशालतमं रूपम् अस्ति।
उत्तरम् – पूर्वस्यां दिशि अहं ब्रह्मपुत्र इति मम विशालतमं रूपम् अस्ति।
- प्रश्नः – विश्वे मम दीर्घतमं रूपं ______ इति अस्ति।
उत्तरम् – विश्वे मम दीर्घतमं रूपं नाइल नदी इति अस्ति।
- प्रश्नः – मम ध्येयवाक्यम् अस्ति—“______ भवन्तु सुखिनः सर्वे सन्तु निरामयाः।”
उत्तरम् – मम ध्येयवाक्यम् अस्ति—“सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।”
बहुविकल्पप्रश्नाः (MCQs) उत्तरैः सह
- प्रश्नः – अहं का अस्मि?
अ) वृक्षः
ब) नदी
ग) पर्वतः
घ) सागरः
उत्तरम् – ब) नदी
- प्रश्नः – अहं कस्याः सौन्दर्यम् अस्मि?
अ) सागरस्य
ब) वसुन्धरायाः
ग) आकाशस्य
घ) पर्वतस्य
उत्तरम् – ब) वसुन्धरायाः
- प्रश्नः – अहं सर्वदा कीदृशी अस्मि?
अ) स्थिरा
ब) गतिशीला
ग) शान्ता
घ) मन्दा
उत्तरम् – ब) गतिशीला
- प्रश्नः – मम तटेषु कस्य विकासः भवति?
अ) वृक्षाणाम्
ब) पर्वतानाम्
ग) महानगराणाम्
घ) सागराणाम्
उत्तरम् – ग) महानगराणाम्
- प्रश्नः – उत्तरस्यां दिशि अहं केन नाम्ना विख्याता?
अ) गङ्गा
ब) सिन्धु
ग) कावेरी
घ) नर्मदा
उत्तरम् – ब) सिन्धु
- प्रश्नः – उत्तरप्रदेशे अहं केन नाम्ना पूज्या अस्मि?
अ) सिन्धु
ब) ब्रह्मपुत्र
ग) गङ्गा
घ) कावेरी
उत्तरम् – ग) गङ्गा
- प्रश्नः – दक्षिणदिशायाम् अहं किम् नामभिः प्रवहामि?
अ) सिन्धु-गङ्गा
ब) कावेरी-गोदावरी-कृष्णा
ग) नर्मदा-माही
घ) ब्रह्मपुत्र-कोसी
उत्तरम् – ब) कावेरी-गोदावरी-कृष्णा
- प्रश्नः – पूर्वस्यां दिशि मम विशालतमं रूपं किम्?
अ) गङ्गा
ब) नर्मदा
ग) ब्रह्मपुत्र
घ) अमेजन
उत्तरम् – ग) ब्रह्मपुत्र
- प्रश्नः – विश्वे मम दीर्घतमं रूपं किम् अस्ति?
अ) अमेजन नदी
ब) नाइल नदी
ग) गङ्गा नदी
घ) सिन्धु नदी
उत्तरम् – ब) नाइल नदी
- प्रश्नः – मम जलं केन परिपूर्णम् अस्ति?
अ) पोषकशक्त्या
ब) विषेन
ग) मृत्तिकया
घ) पर्णेन
उत्तरम् – अ) पोषकशक्त्या
- प्रश्नः – मम तटेषु के तपस्याम् अकुर्वन्?
अ) राजानः
ब) ऋषयः मुनयः
ग) कृषकाः
घ) जनाः
उत्तरम् – ब) ऋषयः मुनयः
- प्रश्नः – पञ्चधाराः कस्मिन् मिलन्ति?
अ) गङ्गायाम्
ब) सिन्धौ
ग) नर्मदायाम्
घ) कावेर्याम्
उत्तरम् – ब) सिन्धौ
- प्रश्नः – मम जलं पीत्वा सर्वं किम् करोति?
अ) म्रियते
ब) जीवति
ग) नष्टति
घ) प्रदूषति
उत्तरम् – ब) जीवति
- प्रश्नः – केरलप्रदेशे अहं केन नाम्ना प्रसिद्धा?
अ) पेरियार
ब) कावेरी
ग) गोदावरी
घ) नर्मदा
उत्तरम् – अ) पेरियार
- प्रश्नः – मम जलेन के क्षेत्राणि सिञ्चन्ति?
अ) राजानः
ब) ऋषयः
ग) कृषकाः
घ) मुनयः
उत्तरम् – ग) कृषकाः
- प्रश्नः – पश्चिमदिशायाम् अहं केन नामभिः वहामि?
अ) गङ्गा-कावेरी
ब) नर्मदा-वापी-माही
ग) सिन्धु-गङ्गा
घ) ब्रह्मपुत्र-कोसी
उत्तरम् – ब) नर्मदा-वापी-माही
- प्रश्नः – मम जलं किम् न करणीयम्?
अ) प्रदूषितम्
ब) विशुद्धम्
ग) पवित्रम्
घ) स्वच्छम्
उत्तरम् – अ) प्रदूषितम्
- प्रश्नः – मम तटे कः विश्वविद्यालयः विराजते?
अ) गुरुकुल कांगड़ी
ब) दिल्ली विश्वविद्यालयः
ग) काशी विश्वविद्यालयः
घ) मद्रास विश्वविद्यालयः
उत्तरम् – अ) गुरुकुल कांगड़ी
- प्रश्नः – मम ध्येयवाक्यम् किम् अस्ति?
अ) सर्वं जीवतु
ब) सर्वे भवन्तु सुखिनः
ग) सर्वं नष्टतु
घ) सर्वं प्रदूषतु
उत्तरम् – ब) सर्वे भवन्तु सुखिनः
- प्रश्नः – मम तटेषु कासां प्रजातयः उद्भवन्ति?
अ) वृक्षाणां पादपानां वनौषधीनां
ब) पर्वतानां
ग) सागराणाम्
घ) मुनिनाम्
उत्तरम् – अ) वृक्षाणां पादपानां वनौषधीनां
एकपदप्रश्नाः उत्तरैः सह (One-Word Questions and Answers)
- प्रश्नः – अहं का?
उत्तरम् – नदी।
- प्रश्नः – अहं कस्याः सौन्दर्यम्?
उत्तरम् – वसुन्धरायाः।
- प्रश्नः – अहं सर्वदा कीदृशी?
उत्तरम् – गतिशीला।
- प्रश्नः – मम तटेषु कस्य विकासः?
उत्तरम् – महानगराणाम्।
- प्रश्नः – उत्तरस्यां दिशि अहं किम्?
उत्तरम् – सिन्धु।
- प्रश्नः – उत्तरप्रदेशे अहं किम्?
उत्तरम् – गङ्गा।
- प्रश्नः – दक्षिणदिशायाम् अहं किम्?
उत्तरम् – कावेरी।
- प्रश्नः – पूर्वस्यां दिशि अहं किम्?
उत्तरम् – ब्रह्मपुत्र।
- प्रश्नः – विश्वे मम दीर्घतमं रूपं किम्?
उत्तरम् – नाइल।
- प्रश्नः – मम जलं केन परिपूर्णम्?
उत्तरम् – पोषकशक्त्या।
- प्रश्नः – मम तटेषु के तपस्याम् अकुर्वन्?
उत्तरम् – ऋषयः।
- प्रश्नः – पञ्चधाराः कस्मिन् मिलन्ति?
उत्तरम् – सिन्धौ।
- प्रश्नः – मम जलं पीत्वा सर्वं किम्?
उत्तरम् – जीवति।
- प्रश्नः – केरलप्रदेशे अहं किम्?
उत्तरम् – पेरियार।
- प्रश्नः – मम जलेन के सिञ्चन्ति?
उत्तरम् – कृषकाः।
- प्रश्नः – पश्चिमदिशायाम् अहं किम्?
उत्तरम् – नर्मदा।
- प्रश्नः – मम जलं किम् न करणीयम्?
उत्तरम् – प्रदूषितम्।
- प्रश्नः – मम तटे कः विश्वविद्यालयः?
उत्तरम् – गुरुकुल।
- प्रश्नः – मम ध्येयवाक्यम् किम्?
उत्तरम् – सर्वे।
- प्रश्नः – मम तटेषु कासां प्रजातयः?
उत्तरम् – वृक्षाणाम्।
एकद्विवाक्यप्रश्नाः उत्तरैः सह (One to Two Sentence Questions and Answers)
- प्रश्नः – अहं का अस्मि कस्याः च सौन्दर्यम्?
उत्तरम् – अहं नदी अस्मि। अहम् अस्याः वसुन्धरायाः सौन्दर्यम् अस्मि।
- प्रश्नः – अहं सर्वदा कीदृशी अस्मि किम् च प्रविशामि?
उत्तरम् – अहं सर्वदा गतिशीला अस्मि। अहं सागरं प्रविशामि।
- प्रश्नः – मम तटेषु कस्य विकासः भवति किम् च जनाः वदन्ति?
उत्तरम् – मम तटेषु महानगराणां विकासः भवति। जनाः वदन्ति—“एतेषां समृद्धेः अहम् एव कारणम्” इति।
- प्रश्नः – उत्तरस्यां दिशि अहं केन नाम्ना विख्याता काः च मयि मिलन्ति?
उत्तरम् – उत्तरस्यां दिशि अहं सिन्धु नाम्ना विख्याता। मयि झेलम-चनाब-रावी-व्यास-सतलुज इति पञ्चधाराः मिलन्ति।
- प्रश्नः – उत्तरप्रदेशे अहं केन नाम्ना पूज्या के च तपस्याम् अकुर्वन्?
उत्तरम् – उत्तरप्रदेशे अहं गङ्गा इति नाम्ना पूज्या अस्मि। मम तटेषु ऋषयः मुनयः तपस्याम् अकुर्वन्।
- प्रश्नः – दक्षिणदिशायाम् अहं किम् नामभिः प्रवहामि केरलप्रदेशे च किम्?
उत्तरम् – दक्षिणदिशायाम् अहं कावेरी-गोदावरी-कृष्णा इति नामभिः प्रवहामि। केरलप्रदेशे पेरियार इति नाम्ना प्रसिद्धा अस्मि।
- प्रश्नः – पूर्वस्यां दिशि मम विशालतमं रूपं किम् विश्वे च दीर्घतमं किम्?
उत्तरम् – पूर्वस्यां दिशि ब्रह्मपुत्र इति मम विशालतमं रूपम् अस्ति। विश्वे मम दीर्घतमं रूपं नाइल नदी इति अस्ति।
- प्रश्नः – मम जलं केन परिपूर्णम् किम् च तटेषु उद्भवति?
उत्तरम् – मम जलं पोषकशक्त्या परिपूर्णम् अस्ति। मम तटेषु वृक्षाणां पादपानां वनौषधीनां च प्रजातयः उद्भवन्ति।
- प्रश्नः – जनाः मम जलं किम् कुर्वन्ति किम् च न करणीयम्?
उत्तरम् – जनाः यन्त्रालयानां रसायनपदार्थान् मम जले क्षिपन्ति जलं च प्रदूषितं कुर्वन्ति। जलं प्रदूषितम् न करणीयम्।
- प्रश्नः – मम ध्येयवाक्यम् किम् किम् च प्राणिनां जीवनम्?
उत्तरम् – मम ध्येयवाक्यम्—“सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।” मम विशुद्धं जलम् एव प्राणिनां जीवनम्।