Class VIII DAV Board Sanskrit Book Surabhi Solutions, Chapter – 04, Kshamaswa Maharshe,चतुर्थः पाठः क्षमस्व महर्षे!

क्षमस्व महर्षे!

संस्कृत शब्द

हिन्दी अर्थ

English Meaning

महापुरुषाः

महान व्यक्ति

Great personalities

प्रमुखः

प्रमुख / मुख्य

Prominent / Main

कुरीतयः

बुरी परंपराएँ

Evil practices

प्रचलिताः

प्रचलित

Prevalent

अन्धविश्वासः

अंधविश्वास

Superstition

स्त्री-अशिक्षा

महिलाओं की अशिक्षा

Female illiteracy

बालविवाहः

बाल विवाह

Child marriage

जातिप्रथा

जाति पर आधारित भेदभाव

Caste system

निवारयन्

दूर करते हुए

Eliminating

प्रचारयन्

प्रचार करते हुए

Propagating

अभ्रमत्

भ्रमण किया

Roamed / Travelled

सत्यासत्यस्य

सत्य और असत्य का

Truth and falsehood

ज्ञानार्थं

ज्ञान के लिए

For the knowledge

रचितवान्

रचना की

Composed / Wrote

क्षमाशीलः

क्षमा करने वाला

Forgiving

कुटीरे

कुटिया में

In the hut

दुर्वचनानि

बुरे शब्द

Harsh words

जितेन्द्रियः

इन्द्रियों को वश में रखने वाला

Self-controlled

प्रत्युदतरत्

उत्तर नहीं दिया

Did not respond

तूष्णीम् भवत्

चुप रहो

Remain silent

सरलः

सरल / सज्जन

Gentle / Simple

प्रचुराणि

बहुत सारे

Many

मधुराणि

मीठे

Sweet

रसयुक्तानि

रस से भरे हुए

Juicy

वस्त्रे वद्ध्वा

कपड़े में बाँधकर

Tied in cloth

अचिन्तयत्

सोचा

Thought

अवगत्य

जानकर

Understanding

कृपया

कृपा करके

Kindly

स्वीकरोतु

स्वीकार करें

Accept

अमृतवर्षया

अमृत की वर्षा से

By the nectar rain

शक्तिः

शक्ति

Strength

नष्टा

नष्ट हो गई

Lost

लज्जितः

शर्मिंदा

Ashamed

पादयोः पतित्वा

पैरों पर गिरकर

Falling at the feet

अपराधी

अपराध करने वाला

Offender / Guilty person

चकिताः

चकित

Amazed / Surprised

क्षमस्व महर्षे! – पाठ की हिंदी में व्याख्या

यह पाठ भारत के महान समाज-सुधारक महर्षि दयानन्द सरस्वती के जीवन से जुड़ी एक प्रेरणादायक घटना को प्रस्तुत करता है। उस समय समाज में कई कुप्रथाएँ जैसे अंधविश्वास, बाल विवाह, जातिवाद आदि प्रचलित थीं। महर्षि दयानन्द इन बुराइयों को दूर करने और वेद धर्म का प्रचार करने के लिए देश भर में भ्रमण करते थे। उन्होंने ‘सत्यार्थप्रकाश’ नामक ग्रंथ की रचना भी की।

एक बार काशी में गंगा किनारे एक कुटिया में वे अपने शिष्यों के साथ ठहरे थे। पास ही एक यात्री भी ठहरा था, जो महर्षि से ईर्ष्या करता था। वह प्रतिदिन कुटिया में आकर उन्हें अपशब्द कहता, परंतु महर्षि कभी क्रोधित नहीं होते, शांत भाव से सब सहते। उनके शिष्य इस पर क्रोधित होते, लेकिन महर्षि उन्हें भी शांति बनाए रखने को कहते।

एक दिन महर्षि ने एक शिष्य से उस ईर्ष्यालु यात्री को कुछ मीठे फल देने को कहा। शिष्य को यह बात समझ में नहीं आई, लेकिन फिर भी आज्ञा मान ली। जब यात्री ने फिर से बुरे शब्द कहे, तो महर्षि ने फिर संदेश भिजवाया कि – “तुम पर अमृतवर्षा से शक्ति नष्ट हो गई है, इन रसयुक्त फलों को लेकर शक्ति प्राप्त करो।” यह सुनकर यात्री बहुत शर्मिंदा हो गया और महर्षि से क्षमा माँगने उनके चरणों में गिर पड़ा।

यह घटना महर्षि दयानन्द की क्षमा, सहनशीलता, और महानता का उदाहरण है। उन्होंने बताया कि क्रोध के बदले प्रेम और सहनशीलता से भी लोगों के हृदय जीते जा सकते हैं।

 

यहाँ अध्याय “महर्षेः धैर्यम्” (महर्षि दयानन्द का धैर्य) पर आधारित सभी अभ्यास प्रश्नों के उत्तर व्यवस्थित रूप से दिए गए हैं:

अभ्यासः

  1. पाठं पठित्वा वदन्तु लिखन्तु च ‘आम्’ अथवा ‘नहि’

(i) किं महर्षिः दयानन्दः वेदधर्मस्य प्रचारम् अकरोत्?
उत्तरम् – आम्

(ii) किं महर्षेः शिष्याः अपि तेन सह अवसन्?
उत्तरम् – आम्

(iii) किं महर्षि दयानन्दः क्रुध्यति स्म?
उत्तरम् – नहि

(iv) किं महर्षिः दयानन्दः मिष्टान्नम् प्रेषितवान्?
उत्तरम् – नहि

(v) किम् अन्ते शिष्याः विस्मिताः अभवन्?
उत्तरम् – आम्

(vi) किं यात्री अन्ते लज्जितः अभवत्?
उत्तरम् – आम्

  1. मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयन्तु

(एव, एकदा, सर्वत्र, तत्र, अतीव)

(i) महर्षिः भारते सर्वत्र अभ्रमत्।
(ii) महर्षिः दयानन्दः अतीव क्षमाशीलः आसीत्।
(iii) एकदा सः काशीनगरे गङ्गायाः तटे अतिष्ठत्।
(iv) तत्र समीपम् एव एकः यात्री अपि अतिष्ठत्।
(v) एकदा एकः जनः प्रचुराणि फलानि तत्र आनयत्।

  1. मञ्जूषायाः उचितं विपरीतपदं चित्वा लिखन्तु

(असहिष्णु, आगत्य, असत्यम्, दूरम्, मृदुवचनानि)

(i) सत्यम् – असत्यम्
(ii) सहिष्णुः – असहिष्णु
(iii) समीपम् – दूरम्
(iv) कटुवचनानि – मृदुवचनानि
(v) गत्वा – आगत्य

  1. एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च

(i) महर्षि दयानन्दः कस्याः तटे अतिष्ठत्?
उत्तरम् – गङ्गायाः

(ii) अन्यस्मिन् कुटीरे कः वसति स्म?
उत्तरम् – यात्री

(iii) अपराधी कः आसीत्?
उत्तरम् – यात्री

(iv) फलानि कीदृशानि आसन्?
उत्तरम् – मधुराणि

(v) दयानन्दः फलानि कस्मिन् बध्नाति?
उत्तरम् – वस्त्रे

(vi) “शिष्यः तत्र गत्वा अकथयत्” अत्र अव्ययपदं किम्?
उत्तरम् – तत्र

  1. एतेषाम् प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च

(i) महर्षिदयानन्दस्य काले काः कुरीतयः व्याप्ताः आसन्?
उत्तरम् – महर्षिदयानन्दस्य काले मूर्तिपूजा, बालविवाह:, स्त्री अशिक्षा, अंधविश्वासादयः कुरीतयः व्याप्ताः आसन्।

(ii) महर्षि दयानन्दः किमर्थं भारते सर्वत्र अभ्रमत्?
उत्तरम् – सः वेदधर्मस्य प्रचारार्थं भारते सर्वत्र अभ्रमत्।

(iii) महर्षिः शिष्येभ्यः सदैव किं वदति स्म?
उत्तरम् – सः शिष्येभ्यः सदैव अकथयत् चिन्ता मा कुरुत तूष्णीम् भवत। सः एकस्मिन् दिने सरलः भविष्यति।   

(iv) जितेन्द्रियः महर्षिः किं करोति स्म?
उत्तरम् – जितेन्द्रियः महर्षिः सर्वं श्रुत्वा शान्तचित्तेन एव तिष्ठति स्म।

(v) लज्जितः यात्री किम् अकथयत्?
उत्तरम् – लज्जितः यात्री महर्षिम् अकथयत क्षमस्व महर्षे! क्षमस्व अहम् अपराधी अस्मि भवान् देवः क्षमस्व क्षमस्व

(vi) “शिष्याः क्रुद्धाः अभवन्” अत्र ‘अभवन्’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तरम् – शिष्याः

  1. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु

(i) महर्षि दयानन्दः काशीनगरे अतिष्ठत्।
प्रश्नः – कुत्र महर्षि दयानन्दः अतिष्ठत्?

(ii) यात्री महर्षेः कुटीरस्य समीपम् आगच्छत्।
प्रश्नः – कः महर्षेः कुटीरस्य समीपम् आगच्छत्?

(iii) दुर्वचनानि श्रुत्वा अपि महर्षिः तूष्णीम् अतिष्ठत्।
प्रश्नः – कानि श्रुत्वा अपि महर्षिः तूष्णीम् अतिष्ठत्?

(iv) महर्षि दयानन्द: प्रचुरफलानि अयच्छत्।
प्रश्नः – कः अयच्छत्?

(v) महर्षिः भारते अभ्रमत्।
प्रश्नः – कः भारते अभ्रमत्?

(vi) शिष्याः विस्मिताः अभवन्।
प्रश्नः – के विस्मिताः अभवन्?

  1. अधोलिखितवाक्यानि कथाक्रमानुसारेण लिखन्तु

(i) महर्षि दयानन्दः वेदधर्मं प्रचारयन् भारते सर्वत्र अभ्रमत्।
(ii) एकदा सः गङ्गायाः तटे स्वशिष्यैः सह अतिष्ठत्।
(iii) तत्र समीपम् एव एकः यात्री अपि अतिष्ठत्, सः महर्षिम् दुर्वचनानि वदति स्म।
(iv) महर्षि दयानन्दः तस्मै यात्रिणे फलानि प्रेषितवान्।
(v) अन्ते यात्री लज्जितः भूत्वा महर्षिम् क्षमाम् अयाचत।

मूल्यात्मकः प्रश्नः

  1. एकदा स्वामिविवेकानन्दमहोदयः अमेरिकादेशस्य शिकागोनगरे जनान् सम्वोधयति स्म। तत्र जनाः तस्य

उपहासम् अकुर्वन् तं कटुवचनानि च अवदन्। किन्तु तदापि सः स्वभाषणं पूर्णम् अकरोत्। अन्ते सर्वे जनाः तस्य भाषणं श्रुत्वा प्रभाविताः अभवन्। एषः तु सरलतायाः एव प्रभावः आसीत्।

उत्तरम् – विवेकानन्दस्य व्यवहारः अपि दयानन्दमहर्षेः सदृशः आसीत्। कटुवचनानि श्रुत्वा अपि सः क्रुद्धः न जातः, किन्तु धैर्येण स्वकर्तव्यं अकरोत्। अनेन अस्य सहिष्णुता, धैर्यम् च प्रकटितम्।

  1. भवान् / भवती एतां कथां पठित्वा किम् अवागच्छत्? द्वे वाक्ये वदतु।

उत्तरम् – (i) अहम् अवगच्छामि यत् क्षमा अतीव शक्तिशालिनी गुणः अस्ति।
(ii) सहिष्णुता एव महानत्वस्य आधारः अस्ति।

 

गतिविधिः

महर्षेः दयानन्दस्य विषये अन्यां सूचनाम् अन्विष्य कक्षायां चर्चा कुर्वन्तु।

उत्तरम् – महर्षिः दयानन्दः आर्यसमाजस्य संस्थापकः आसीत्। सः वेदानां प्रचारं कृतवान्, मूर्तिपूजाया विरोधं च अकरोत्। सः नित्यं सत्यं व क्षमां जीवनस्य मूलतत्त्वे इति अनीश्वरवादिनामपि प्रति सहिष्णुतां दर्शितवान्। कक्षायाम् वयं एष्य विषये विस्तृतां चर्चा कुर्मः।

रिक्तस्थानपूर्तिप्रश्नाः उत्तरैः सह (Fill in the Blanks)

  1. प्रश्नः- भारते अनेके ______ अभवन्।

उत्तरम् – भारते अनेके महापुरुषाः अभवन्। 

 

  1. प्रश्नः- महर्षिः दयानन्दः ______ ग्रन्थं रचितवान्।

उत्तरम् – महर्षिः दयानन्दः सत्यार्थप्रकाशम् ग्रन्थं रचितवान्। 

 

  1. प्रश्नः- समाजे अनेकाः कुरीतयः प्रचलिताः आसन् यथाः ______।

उत्तरम् – समाजे अनेकाः कुरीतयः प्रचलिताः आसन् यथाः अन्धविश्वासः। 

 

  1. प्रश्नः- महर्षिः दयानन्दः काशीनगरे ______ तटे अतिष्ठत्।

उत्तरम् – महर्षिः दयानन्दः काशीनगरे गङ्गायाः तटे अतिष्ठत्। 

 

  1. प्रश्नः- यात्री ______ महर्षिं दुर्वचनानि वदति स्म।

उत्तरम् – यात्री ईर्ष्यया महर्षिं दुर्वचनानि वदति स्म। 

 

  1. प्रश्नः- महर्षिः शिष्यान् ______ मा कुरुत इति अकथयत्।

उत्तरम् – महर्षिः शिष्यान् चिन्तां मा कुरुत इति अकथयत्। 

 

  1. प्रश्नः- एकः जनः प्रचुराणि ______ तत्र आनयत्।

उत्तरम् – एकः जनः प्रचुराणि फलानि तत्र आनयत्। 

 

  1. प्रश्नः- महर्षिः ______ रसयुक्तानि फलानि यात्रिणे दातुं प्रेषितवान्।

उत्तरम् – महर्षिः मधुराणि रसयुक्तानि फलानि यात्रिणे दातुं प्रेषितवान्। 

 

  1. प्रश्नः- यात्री ______ भूत्वा महर्षेः समीपम् आगत्य पादयोः पतित्वा क्षमस्व इति अकथयत्।

उत्तरम् – यात्री लज्जितः भूत्वा महर्षेः समीपम् आगत्य पादयोः पतित्वा क्षमस्व इति अकथयत्। 

 

  1. प्रश्नः- सर्वं दृष्ट्वा शिष्याः ______ आसन्।

उत्तरम् – सर्वं दृष्ट्वा शिष्याः चकिताः आसन्। 

 

बहुविकल्पप्रश्नाः (MCQs) उत्तरैः सह

 

  1. प्रश्नः- भारते कः प्रमुखः आसीत्?

   अ) महर्षिः दयानन्दः 

   ब) यात्री 

   ग) शिष्यः 

   घ) जनः 

उत्तरम् – अ) महर्षिः दयानन्दः 

 

  1. प्रश्नः- समाजे का प्रचलिता आसीत्?

   अ) सत्यता 

   ब) अन्धविश्वासः 

   ग) विद्या 

   घ) शान्तिः 

उत्तरम् – ब) अन्धविश्वासः 

 

  1. प्रश्नः- महर्षिः दयानन्दः किं रचितवान्?

   अ) सत्यार्थप्रकाशम् 

   ब) वेदान् 

   ग) गीताम् 

   घ) पुराणम् 

उत्तरम् – अ) सत्यार्थप्रकाशम् 

 

  1. प्रश्नः- महर्षिः दयानन्दः काशीनगरे कुत्र अतिष्ठत्?

   अ) मन्दिरे 

   ब) गङ्गायाः तटे 

   ग) वने 

   घ) ग्रामे 

उत्तरम् – ब) गङ्गायाः तटे 

 

  1. प्रश्नः- यात्री कया महर्षिं दुर्वचनानि अकथयत्?

   अ) प्रीत्या 

   ब) ईर्ष्यया 

   ग) भक्त्या 

   घ) शान्त्या 

उत्तरम् – ब) ईर्ष्यया 

 

  1. प्रश्नः- दुर्वचनानि श्रुत्वा महर्षिः कथं तिष्ठति स्म?

   अ) क्रुद्धः 

   ब) शान्तचित्तेन 

   ग) खिन्नः 

   घ) भयभीतः 

उत्तरम् – ब) शान्तचित्तेन 

 

  1. प्रश्नः- महर्षिः शिष्यान् किम् अकथयत्?

   अ) क्रुध्यत 

   ब) चिन्तां मा कुरुत 

   ग) गच्छत 

   घ) वदत 

उत्तरम् – ब) चिन्तां मा कुरुत 

 

  1. प्रश्नः- महर्षिः यात्रिणे किम् दातुं प्रेषितवान्?

   अ) पुस्तकम् 

   ब) मधुराणि फलानि 

   ग) वस्त्रम् 

   घ) धनम् 

उत्तरम् – ब) मधुराणि फलानि 

 

  1. प्रश्नः- यात्री एतत् श्रुत्वा किं भूत्वा महर्षेः समीपम् आगत्य क्षमस्व इति अकथयत्?

   अ) क्रुद्धः 

   ब) लज्जितः 

   ग) प्रीतः 

   घ) खिन्नः 

उत्तरम् – ब) लज्जितः 

 

  1. प्रश्नः- सर्वं दृष्ट्वा शिष्याः कीदृशाः आसन्?

    अ) क्रुद्धाः 

    ब) चकिताः 

    ग) खिन्नाः 

    घ) शान्ताः 

उत्तरम् – ब) चकिताः 

 

  1. प्रश्नः- महर्षिः दयानन्दः कीदृशः आसीत्?

    अ) क्रूरः 

    ब) क्षमाशीलः 

    ग) अभिमानी 

    घ) स्वार्थी 

उत्तरम् – ब) क्षमाशीलः 

 

  1. प्रश्नः- कस्य ज्ञानार्थं महर्षिः सत्यार्थप्रकाशं रचितवान्?

    अ) सत्यासत्यस्य 

    ब) वेदस्य 

    ग) पुराणस्य 

    घ) शास्त्रस्य 

उत्तरम् – अ) सत्यासत्यस्य 

 

  1. प्रश्नः- यात्री किं कृत्वा महर्षिं दुर्वचनानि वदति स्म?

    अ) कुटीरम् आगत्य 

    ब) फलानि दत्वा 

    ग) शिष्यैः सह 

    घ) गङ्गायां स्नात्वा 

उत्तरम् – अ) कुटीरम् आगत्य 

 

  1. प्रश्नः- शिष्याः दुर्वचनानि श्रुत्वा किम् अभवन्?

    अ) शान्ताः 

    ब) क्रुद्धाः 

    ग) लज्जिताः 

    घ) प्रीताः 

उत्तरम् – ब) क्रुद्धाः 

 

  1. प्रश्नः- महर्षिः किम् कृत्वा यात्रिणे फलानि दातुं प्रेषितवान्?

    अ) वस्त्रे वद्ध्वा 

    ब) क्रुद्धः भूत्वा 

    ग) शिष्यान् निन्दित्वा 

    घ) चिन्तां कृत्वा 

उत्तरम् – अ) वस्त्रे वद्ध्वा 

 

  1. प्रश्नः- शिष्यः किम् अचिन्तयत्?

    अ) फलानि किमर्थम् 

    ब) यात्री कः 

    ग) महर्षिः किम् करोति 

    घ) चिन्तां कुरु 

उत्तरम् – अ) फलानि किमर्थम् 

 

  1. प्रश्नः- महर्षिः शिष्यं पुनः किम् दत्वा प्रेषितवान्?

    अ) धनम् 

    ब) सन्देशम् 

    ग) पुस्तकम् 

    घ) वस्त्रम् 

उत्तरम् – ब) सन्देशम् 

 

  1. प्रश्नः- शिष्यः यात्रिणे किम् अकथयत्?

    अ) अमृतवर्षायै शक्तिं प्राप्तुम् 

    ब) चिन्तां कुरु 

    ग) गच्छतु 

    घ) कटुवचनानि कथयतु 

उत्तरम् – अ) अमृतवर्षायै शक्तिं प्राप्तुम् 

 

  1. प्रश्नः- यात्री महर्षेः समीपम् आगत्य किम् अकथयत्?

    अ) प्रीतः अस्मि 

    ब) क्षमस्व 

    ग) चिन्तां कुरु 

    घ) क्रुद्धः अस्मि 

उत्तरम् – ब) क्षमस्व 

 

  1. प्रश्नः- यात्री महर्षिम् किम् कथति स्म?

    अ) देवः 

    ब) शिष्यः 

    ग) क्रूरः 

    घ) स्वार्थी 

उत्तरम् – अ) देवः 

 

एकपदप्रश्नाः उत्तरैः सह (One-Word Questions and Answers)

  1. प्रश्नः- कः प्रमुखः?

उत्तरम् – दयानन्दः। 

 

  1. प्रश्नः- समाजे का प्रचलिता?

उत्तरम् – अन्धविश्वासः। 

 

  1. प्रश्नः- किं रचितवान्?

उत्तरम् – सत्यार्थप्रकाशम्। 

 

  1. प्रश्नः- कुत्र अतिष्ठत्?

उत्तरम् – गङ्गायाः। 

 

  1. प्रश्नः- यात्री कया वदति?

उत्तरम् – ईर्ष्यया। 

 

  1. प्रश्नः- महर्षिः कथम्?

उत्तरम् – शान्तचित्तेन। 

 

  1. प्रश्नः- शिष्यान् किम्?

उत्तरम् – चिन्ताम्। 

 

  1. प्रश्नः- यात्रिणे किम्?

उत्तरम् – फलानि। 

 

  1. प्रश्नः- यात्री कः?

उत्तरम् – लज्जितः। 

 

  1. प्रश्नः- शिष्याः काः?

उत्तरम् – चकिताः। 

 

  1. प्रश्नः- महर्षिः कीदृशः?

उत्तरम् – क्षमाशीलः। 

 

  1. प्रश्नः- कस्य ज्ञानार्थम्?

उत्तरम् – सत्यासत्यस्य। 

 

  1. प्रश्नः- यात्री किम् कृत्वा?

उत्तरम् – कुटीरम्। 

 

  1. प्रश्नः- शिष्याः किम्?

उत्तरम् – क्रुद्धाः। 

 

  1. प्रश्नः- फलानि कथम्?

उत्तरम् – वस्त्रे। 

 

  1. प्रश्नः- शिष्यः किम्?

उत्तरम् – फलानि। 

 

  1. प्रश्नः- पुनः किम्?

उत्तरम् – सन्देशम्। 

 

  1. प्रश्नः- शिष्यः किम्?

उत्तरम् – अमृतवर्षायै। 

 

  1. प्रश्नः- यात्री किम्?

उत्तरम् – क्षमस्व। 

 

  1. प्रश्नः- महर्षिम् किम्?

उत्तरम् – देवः। 

 

एकद्विवाक्यप्रश्नाः उत्तरैः सह (One to Two Sentence Questions and Answers)

 

  1. प्रश्नः- भारते कः प्रमुखः आसीत् काः च कुरीतयः प्रचलिताः आसन्?

उत्तरम् – भारते महर्षिः दयानन्दः प्रमुखः आसीत्। समाजे अन्धविश्वासः, स्त्री-अशिक्षा, बालविवाहः, जातिप्रथा इत्यादयः कुरीतयः प्रचलिताः आसन्। 

 

  1. प्रश्नः- महर्षिः दयानन्दः किम् रचितवान् किम् च प्रचारयन् अभ्रमत्?

उत्तरम् – महर्षिः दयानन्दः सत्यार्थप्रकाशं रचितवान्। सः वेदधर्मं प्रचारयन् भारते सर्वत्र अभ्रमत्। 

 

  1. प्रश्नः- महर्षिः कुत्र अतिष्ठत् यात्री च कया दुर्वचनानि अकथयत्?

उत्तरम् – महर्षिः काशीनगरे गङ्गायाः तटे अतिष्ठत्। यात्री ईर्ष्यया कुटीरम् आगत्य दुर्वचनानि अकथयत्। 

 

  1. प्रश्नः- दुर्वचनानि श्रुत्वा महर्षिः कथं तिष्ठति स्म शिष्यान् च किम् अकथयत्?

उत्तरम् – दुर्वचनानि श्रुत्वा महर्षिः शान्तचित्तेन एव तिष्ठति स्म। सः शिष्यान् चिन्तां मा कुरुत तूष्णीम् भवत इति अकथयत्। 

 

  1. प्रश्नः- महर्षिः यात्रिणे किम् दातुं प्रेषितवान् शिष्यः च किम् अचिन्तयत्?

उत्तरम् – महर्षिः मधुराणि रसयुक्तानि फलानि वस्त्रे वद्ध्वा यात्रिणे दातुं प्रेषितवान्। शिष्यः अचिन्तयत् यत् यात्री कटुवचनानि कथयति तदा तस्मै फलानि किमर्थम्। 

 

  1. प्रश्नः- शिष्यः यात्रिणे किम् अवदत् यात्री च पुनः किम् अकथयत्?

उत्तरम् – शिष्यः यात्रिणे अवदत् यत् अस्माकं स्वामिना भवतः कृते एतानि फलानि प्रेषितानि। सः असहिष्णुः यात्री पुनः दुर्वचनानि अकथयत्। 

 

  1. प्रश्नः- महर्षिः पुनः शिष्यं किम् दत्वा प्रेषितवान् शिष्यः च किम् अकथयत्?

उत्तरम् – महर्षिः एकं सन्देशं दत्वा पुनः शिष्यं प्रेषितवान्। शिष्यः अकथयत् यत् अमृतवर्षायै शक्तिं प्राप्तुम् एतानि फलानि स्वीकरोतु। 

 

  1. प्रश्नः- एतत् श्रुत्वा यात्री किं कृत्वा किम् अकथयत्?

उत्तरम् – एतत् श्रुत्वा यात्री लज्जितः भूत्वा महर्षेः समीपम् आगत्य पादयोः पतित्वा अकथयत्। सः क्षमस्व महर्षे अहम् अपराधी अस्मि इति अकथयत्। 

 

  1. प्रश्नः- यात्री महर्षिम् किम् कथति स्म सर्वं दृष्ट्वा शिष्याः च किम्?

उत्तरम् – यात्री महर्षिम् देवः इति कथति स्म। सर्वं दृष्ट्वा शिष्याः चकिताः आसन्। 

 

  1. प्रश्नः- महर्षिः दयानन्दः कीदृशः आसीत् किम् च निवारयन् अभ्रमत्?

उत्तरम् – महर्षिः दयानन्दः अतीव क्षमाशीलः आसीत्। सः कुरीतीः निवारयन् वेदधर्मं च प्रचारयन् अभ्रमत्।

You cannot copy content of this page