Class VIII DAV Board Sanskrit Book Surabhi Solutions, Chapter – 05, Divya Geerwanbharatee,पञ्चमः पाठः दिव्या गीर्वाणभारती

दिव्या गीर्वाणभारती

संस्कृत शब्द

हिंदी अर्थ

English Meaning

दिव्या

दिव्य, पवित्र

Divine

गीर्वाणभारती

संस्कृत भाषा

Sanskrit language

पञ्चमः पाठः

पाँचवाँ पाठ

Fifth lesson

छात्राः

छात्र

Students

परस्परं

आपस में

Mutually

वार्तालापं

संवाद

Conversation

भो

अरे (आवश्यकता जताने हेतु)

O! (vocative)

मित्राणि

मित्रगण

Friends (plural)

जानन्ति

जानते हैं

Know (plural)

अद्य

आज

Today

तिथिः

तिथि

Date

श्रावणमासस्य

श्रावण मास की

Of the month of Shravana

पूर्णिमा

पूर्णिमा

Full moon

आयोज्यते

आयोजित किया जाता है

Is organized

आचार्यः

अध्यापक

Teacher

स्वस्ति

शुभकामना

Blessings / Good wishes

युष्मभ्यम्

आप सबको

To you all

प्रश्नोत्तरी

प्रश्न और उत्तर

Quiz

आयोजिता

आयोजित की गई

Was organized

वर्गः

वर्ग, समूह

Group / Class

कक्षा

कक्षा, कक्ष

Class

प्रारम्भं

आरंभ

Beginning

उत्तरम्

उत्तर

Answer

अर्थः

अर्थ

Meaning

रूपाणि

रूप

Forms

वैदिकम्

वेद से संबंधित

Vedic

लौकिकम्

लोक व्यवहारिक

Classical (non-Vedic)

साहित्यम्

साहित्य

Literature

चत्वारः

चार

Four

ब्राह्मणग्रन्थाः

ब्राह्मण ग्रंथ

Brahmana texts

आरण्यकः

आरण्यक ग्रंथ

Aranyakas

उपनिषदः

उपनिषद

Upanishads

कालात्

काल से

From the time of

आदिमः

प्रारंभिक

Original / First

ग्रन्थः

ग्रंथ

Text

प्रणेतारः

रचयिता

Authors

प्रसिद्धः

प्रसिद्ध

Famous

दर्शनशास्त्रम्

दर्शन शास्त्र

Philosophy

वृक्षायुर्वेदः

वृक्षों का आयुर्वेद

Tree-based Ayurveda

विमानविज्ञानम्

विमान विज्ञान

Aeronautics / Aviation Science

व्याकरणम्

व्याकरण

Grammar

मधुरां

मधुर

Sweet

रक्षिष्यामः

रक्षा करेंगे

Will protect

प्रचारयाम

प्रचार करेंगे

Will promote

 

दिव्या गीर्वाणभारती – पाठ की हिंदी में व्याख्या:

इस पाठ में कक्षा आठवीं के छात्र आपस में संस्कृत दिवस के अवसर पर वार्तालाप करते हैं। सुशांत अपने मित्रों से पूछता है कि आज कौन-सी तिथि है। गरिमा बताती है कि आज श्रावण मास की पूर्णिमा है। प्रशांत जोड़ता है कि इस दिन संस्कृत दिवस मनाया जाता है।

इसी समय उनके संस्कृत के आचार्य (शिक्षक) कक्षा में प्रवेश करते हैं और छात्रों को शुभकामनाएँ देते हैं। फिर प्रणव बताता है कि आज छात्रों ने संस्कृत विषय पर एक प्रश्नोत्तरी प्रतियोगिता आयोजित की है। कक्षा के दो समूह बनाए गए हैं – एक “कालिदास वर्ग” और दूसरा “भास वर्ग”। दोनों समूह बारी-बारी से प्रश्नों के उत्तर देंगे।

प्रश्नोत्तरी में छात्र संस्कृत भाषा के अर्थ, उसके प्रकार – वैदिक और लौकिक संस्कृत, तथा संस्कृत साहित्य और इसके प्रमुख रचनाकारों की जानकारी देते हैं। जैसे – वेद, रामायण, महाभारत, कालिदास, भास, माघ, भर्तृहरि, विष्णुशर्मा, बाणभट्ट आदि के ग्रंथों का वर्णन किया जाता है।

फिर वैज्ञानिक विषयों में संस्कृत के योगदान का उल्लेख किया जाता है – जैसे आयुर्वेद, धनुर्वेद, वास्तु, विमानविज्ञान आदि।

अंत में शिक्षक सभी छात्रों की प्रशंसा करते हैं और संस्कृत के महत्व को बताते हैं कि यह विश्व की प्राचीनतम भाषा है और हमारी संस्कृति की जड़ें इसमें छिपी हुई हैं। सभी छात्र मिलकर प्रण लेते हैं कि वे इस मधुर भाषा की रक्षा करेंगे और उसका प्रचार-प्रसार करेंगे।

वे अंत में एक गीत गाते हैं:
“वयं पठाम संस्कृतं वयं लिखाम संस्कृतम्।
सदा वदाम संस्कृतं, प्रचारयाम संस्कृतम्।।
जयतु संस्कृतम्। जयतु भारतम्।”

  1. ‘आम्’ अथवा ‘नहि’ से उत्तर दीजिए:

(i) किं संस्कृतदिवसः श्रावणमासस्य पूर्णिमायाम् आयोज्यते?
उत्तरम् – आम्

(ii) किं कक्षायां निबन्धप्रतियोगिता आयोजिता?
उत्तरम् – नहि

(iii) किं कक्षा द्वयोः वर्गयोः विभक्ता आसीत्?
उत्तरम् – आम्

(iv) किं वेदाः चत्वारः सन्ति?
उत्तरम् – आम्

(v) किं लौकिकसंस्कृतस्य ‘रामायणम्’ आदिकाव्यम् कथ्यते?
उत्तरम् – आम्

(vi) किं कादम्बरी कालिदासेन रचिता अस्ति?
उत्तरम् – नहि

  1. रिक्तस्थान पूर्ति (विशेषण – विशेष्य पदानि):

(i) कक्षा द्वयोः वर्गयोः विभक्ता आसीत्।
उत्तरम् – वर्गयोः

(ii) छात्रैः संस्कृत-विषये एका प्रश्नोत्तरी आयोजिता।
उत्तरम् – एका

(iii) संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति।
उत्तरम् – प्राचीनतमा

(iv) ‘अष्टाध्यायी’ इति व्याकरणस्य प्रसिद्धः ग्रन्थः अस्ति।
उत्तरम् – प्रसिद्धः

(v) वयम् एतां मधुरां भाषां सदैव रक्षिष्यामः।
उत्तरम् – भाषां

  1. पर्यायपदानि (Synonyms):

(i) आदिमः – प्राचीनः
(ii) रचितम् – निर्मितम्
(iii) प्रणेता – रचयिता
(iv) अध्यापकः – आचार्यः
(v) सुन्दरम् – मधुरम्

  1. एकपदेन उत्तरं लिखन्तु:

(i) के परस्परं वार्तालापं कुर्वन्ति?
उत्तरम् – छात्राः

(ii) कः कक्षां प्रविशति?
उत्तरम् – आचार्यः

(iii) लौकिक संस्कृतस्य आदिमः ग्रन्थः कः?
उत्तरम् – रामायणम्

(iv) ‘महाभारतम्’ कस्य रचना अस्ति?
उत्तरम् – वेदव्यासस्य

(v) ‘अष्टाध्यायी’ इति व्याकरणस्य रचयिता कः?
उत्तरम् – पाणिनिः

(vi) ‘अतीव सुन्दरम् आयोजनं कृतम्’ अत्र अव्यय पदं किम्?
उत्तरम् – अतीव

  1. पूर्णवाक्येन उत्तरं लिखन्तु:

(i) वैदिकसंस्कृतस्य प्रमुखं साहित्यं वेदाः सन्ति।
उत्तरम् – वैदिकसंस्कृतस्य प्रमुखं साहित्यं वेदाः सन्ति।

(ii) महाकवेः कालिदासस्य कानि नाटकानि?
उत्तरम् – महाकवेः कालिदासस्य त्रीणि नाटकानि मालविकाग्निमित्रम्, अभिज्ञानशाकुन्तलम्, विक्रमोर्वशीयम् सन्ति।

(iii) ‘अष्टाध्यायी’ इति संस्कृतव्याकरणस्य रचयिता कः?
उत्तरम् – ‘अष्टाध्यायी’ इति संस्कृतव्याकरणस्य रचयिता पाणिनिः अस्ति।

(iv) सर्वे मिलित्वा किं गायन्ति?
उत्तरम् – सर्वे मिलित्वा गीतं गायन्ति।

(v) अस्माकं संस्कृतेः सभ्यतायाः च मूलं कुत्र निहितम् अस्ति।
उत्तरम् – अस्माकं संस्कृतेः सभ्यतायाः च मूलं संस्कृतभाषायाम् निहितम् अस्ति।

  1. स्थूलपदमाधृत्य प्रश्ननिर्माणम्:

(i) छात्राः संस्कृतदिवसस्य आयोजनं कृतवन्तः।
प्रश्नः – के संस्कृतदिवसस्य आयोजनं कृतम्?

(ii) छात्रैः एका प्रश्नोत्तरी आयोजिता।
प्रश्नः – कैः एका प्रश्नोत्तरी आयोजिता?

(iii) भवभूतिः उत्तररामचरितम् अरचयत्।
प्रश्नः – भवभूतिः किं रचयत्?

(iv) कालिदासेन त्रीणि नाटकानि रचितानि।
प्रश्नः – कालिदासेन कानि नाटकानि रचितानि?

(v) रामायणं वाल्मीकेः रचना अस्ति।
प्रश्नः – रामायणं कस्य रचना अस्ति?

मूल्यात्मकः प्रश्नः (मूल्याधारित):

(i) भवान् / भवती स्वपितृभ्याम् किं-किं करोति?
उत्तरम् – अहं पितृभ्याम् आदरं करोतिस्म। तेभ्यः साहाय्यं करोमि, तेषां आज्ञां पालयामि, च सदैव नम्रः भवामि।

(ii) ‘रामायणम्’ इति ग्रन्थे अन्ये के आदर्शाः सन्ति?
उत्तरम् – ‘रामायणम्’ इति ग्रन्थे सीता, लक्ष्मणः, हनुमानः, भरतः, दशरथः इत्यादयः अपि आदर्शाः सन्ति। ते सर्वे धर्मनिष्ठा, सेवा, त्याग, एवं कर्तव्यपालनस्य दृष्टान्तानि भवन्ति।

गतिविधि :

  1. रामायणम् –

दिशा: आड़ी (Horizontal) – अंतिम से तीसरी पंक्ति में
रा – म – अ – य – ण – म्

2. महाभारतम् –

दिशा: ऊर्ध्वाधर (Vertical)
स्तम्भ 2 में (दूसरा कॉलम)
म – ह – ा – भा – र – त – म्

3. गीता –

दिशा: आड़ी (Horizontal)
पंक्ति 6 (छठवीं पंक्ति) में
ग – ी – त – ा

4. अष्टाध्यायी –

दिशा: तिर्यग्गामी (Diagonal)
अ – ष – ट – ा – ध् – ्या – यी

(यह शब्द थोड़ी झुकी हुई दिशा में ऊपर बाएँ से नीचे दाएँ की ओर जाता है।)

 

रिक्तस्थानपूर्तिप्रश्नाः उत्तरैः सह (Fill in the Blanks)

  1. प्रश्नः- अद्य ______ तिथिः अस्ति।

उत्तरम् – अद्य श्रावणमासस्य पूर्णिमा तिथिः अस्ति। 

 

  1. प्रश्नः- प्रतिवर्षं श्रावणमासस्य पूर्णिमायां ______ आयोज्यते।

उत्तरम् – प्रतिवर्षं श्रावणमासस्य पूर्णिमायां संस्कृत-दिवसः आयोज्यते। 

 

  1. प्रश्नः- सम्पूर्णा कक्षा द्वयोः ______ विभक्ता अस्ति।

उत्तरम् – सम्पूर्णा कक्षा द्वयोः वर्गयोः विभक्ता अस्ति। 

 

  1. प्रश्नः- एकः ______ अपरः च भासवर्गः अस्ति।

उत्तरम् – एकः कालिदासवर्गः अपरः च भासवर्गः अस्ति। 

 

  1. प्रश्नः- संस्कृतम् इति पदस्य अर्थः ______ इति।

उत्तरम् – संस्कृतम् इति पदस्य अर्थः शुद्धम् इति। 

 

  1. प्रश्नः- संस्कृतभाषायाः ______ रूपे स्तः।

उत्तरम् – संस्कृतभाषायाः द्वे रूपे स्तः। 

 

  1. प्रश्नः- लौकिकसंस्कृतस्य प्रारम्भः ______ कालात् मन्यते।

उत्तरम् – लौकिकसंस्कृतस्य प्रारम्भः वाल्मीकेः कालात् मन्यते। 

 

  1. प्रश्नः- रघुवंशं ______ च कालिदासेन रचिते।

उत्तरम् – रघुवंशं कुमारसम्भवम् च कालिदासेन रचिते। 

 

  1. प्रश्नः- व्याकरणस्य प्रसिद्धः ग्रन्थः ______ इति।

उत्तरम् – व्याकरणस्य प्रसिद्धः ग्रन्थः अष्टाध्यायी इति। 

 

  1. प्रश्नः- संस्कृतभाषा विश्वस्य ______ भाषा अस्ति।

उत्तरम् – संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति। 

 

बहुविकल्पप्रश्नाः (MCQs) उत्तरैः सह

 

  1. प्रश्नः- अद्य का तिथिः अस्ति?

   अ) चैत्रमासस्य पूर्णिमा 

   ब) श्रावणमासस्य पूर्णिमा 

   ग) माघमासस्य पूर्णिमा 

   घ) कार्तिकमासस्य पूर्णिमा 

उत्तरम् – ब) श्रावणमासस्य पूर्णिमा 

 

  1. प्रश्नः- श्रावणमासस्य पूर्णिमायां किं आयोज्यते?

   अ) संस्कृत-दिवसः 

   ब) हिन्दी-दिवसः 

   ग) विज्ञान-दिवसः 

   घ) क्रीडा-दिवसः 

उत्तरम् – अ) संस्कृत-दिवसः 

 

  1. प्रश्नः- सम्पूर्णा कक्षा कति वर्गयोः विभक्ता अस्ति?

   अ) एकयोः 

   ब) द्वयोः 

   ग) त्रयोः 

   घ) चतुर्थः 

उत्तरम् – ब) द्वयोः 

 

  1. प्रश्नः- एकः वर्गः कः अस्ति?

   अ) भासवर्गः 

   ब) कालिदासवर्गः 

   ग) व्यासवर्गः 

   घ) वाल्मीकिवर्गः 

उत्तरम् – ब) कालिदासवर्गः 

 

  1. प्रश्नः- संस्कृतम् इति पदस्य कः अर्थः?

   अ) शुद्धम् 

   ब) अशुद्धम् 

   ग) सरलम् 

   घ) कठिनम् 

उत्तरम् – अ) शुद्धम् 

 

  1. प्रश्नः- संस्कृतभाषायाः कति रूपे स्तः?

   अ) एकम् 

   ब) द्वे 

   ग) त्रीणि 

   घ) चत्वारि 

उत्तरम् – ब) द्वे 

 

  1. प्रश्नः- वैदिकसंस्कृतस्य प्रमुखं साहित्यं किम्?

   अ) रामायणम् 

   ब) चत्वारः वेदाः 

   ग) महाभारतम् 

   घ) पञ्चतन्त्रम् 

उत्तरम् – ब) चत्वारः वेदाः 

 

  1. प्रश्नः- लौकिकसंस्कृतस्य प्रारम्भः कस्य कालात् मन्यते?

   अ) कालिदासस्य 

   ब) व्यासस्य 

   ग) वाल्मीकेः 

   घ) पाणिनेः 

उत्तरम् – ग) वाल्मीकेः 

 

  1. प्रश्नः- रघुवंशं कः रचितवान्?

   अ) व्यासः 

   ब) कालिदासः 

   ग) वाल्मीकिः 

   घ) भर्तृहरिः 

उत्तरम् – ब) कालिदासः 

 

  1. प्रश्नः- व्याकरणस्य प्रसिद्धः ग्रन्थः कः?

    अ) रामायणम् 

    ब) अष्टाध्यायी 

    ग) महाभारतम् 

    घ) पञ्चतन्त्रम् 

उत्तरम् – ब) अष्टाध्यायी 

 

  1. प्रश्नः- अष्टाध्यायी कः रचितवान्?

    अ) कालिदासः 

    ब) पाणिनिः 

    ग) व्यासः 

    घ) वाल्मीकिः 

उत्तरम् – ब) पाणिनिः 

 

  1. प्रश्नः- कालिदासेन रचितं नाटकं किम्?

    अ) अभिज्ञानशाकुन्तलम् 

    ब) पञ्चतन्त्रम् 

    ग) नीतिशतकम् 

    घ) कादम्बरी 

उत्तरम् – अ) अभिज्ञानशाकुन्तलम् 

 

  1. प्रश्नः- नीतिशतकं कः लिखितवान्?

    अ) भर्तृहरिः 

    ब) बाणभट्टः 

    ग) विष्णुशर्मा 

    घ) माघः 

उत्तरम् – अ) भर्तृहरिः 

 

  1. प्रश्नः- पञ्चतन्त्रं कः लिखितवान्?

    अ) कालिदासः 

    ब) विष्णुशर्मा 

    ग) व्यासः 

    घ) पाणिनिः 

उत्तरम् – ब) विष्णुशर्मा 

 

  1. प्रश्नः- कादम्बरी कः रचितवान्?

    अ) बाणभट्टः 

    ब) माघः 

    ग) भर्तृहरिः 

    घ) कालिदासः 

उत्तरम् – अ) बाणभट्टः 

 

  1. प्रश्नः- विज्ञानसम्बन्धिनः ग्रन्थाः किं संस्कृते लिखिताः?

    अ) न 

    ब) आम् 

    ग) कदाचित् 

    घ) सर्वदा 

उत्तरम् – ब) आम् 

 

  1. प्रश्नः- विज्ञानस्य एकः विषयः कः?

    अ) आयुर्वेदः 

    ब) रामायणम् 

    ग) रघुवंशम् 

    घ) नीतिशतकम् 

उत्तरम् – अ) आयुर्वेदः 

 

  1. प्रश्नः- संस्कृतभाषा विश्वस्य कथं भाषा अस्ति?

    अ) नवीनतमा 

    ब) प्राचीनतमा 

    ग) कठिनतमा 

    घ) सरलतमा 

उत्तरम् – ब) प्राचीनतमा 

 

  1. प्रश्नः- छात्राः किं रक्षिष्यामः इति कथन्ति?

    अ) पुस्तकम् 

    ब) मधुरां भाषाम् 

    ग) कक्षाम् 

    घ) ग्रन्थान् 

उत्तरम् – ब) मधुरां भाषाम् 

 

  1. प्रश्नः- सर्वे मिलित्वा किम् गायन्ति?

    अ) जयतु भारतम् 

    ब) जयतु कक्षायाम् 

    ग) जयतु आचार्यः 

    घ) जयतु प्रश्नोत्तरी 

उत्तरम् – अ) जयतु भारतम् 

 

एकपदप्रश्नाः उत्तरैः सह (One-Word Questions and Answers)

 

  1. प्रश्नः- अद्य का?

उत्तरम् – पूर्णिमा। 

 

  1. प्रश्नः- किं आयोज्यते?

उत्तरम् – संस्कृत-दिवसः। 

 

  1. प्रश्नः- कक्षा कति?

उत्तरम् – द्वयोः। 

 

  1. प्रश्नः- एकः वर्गः?

उत्तरम् – कालिदासवर्गः। 

 

  1. प्रश्नः- संस्कृतम् किम्?

उत्तरम् – शुद्धम्। 

 

  1. प्रश्नः- रूपे कति?

उत्तरम् – द्वे। 

 

  1. प्रश्नः- वैदिकं किम्?

उत्तरम् – वेदाः। 

 

  1. प्रश्नः- लौकिकं कस्य?

उत्तरम् – वाल्मीकेः। 

 

  1. प्रश्नः- रघुवंशं कः?

उत्तरम् – कालिदासः। 

 

  1. प्रश्नः- अष्टाध्यायी कः?

उत्तरम् – पाणिनिः। 

 

  1. प्रश्नः- नाटकं किम्?

उत्तरम् – अभिज्ञानशाकुन्तलम्। 

 

  1. प्रश्नः- नीतिशतकं कः?

उत्तरम् – भर्तृहरिः। 

 

  1. प्रश्नः- पञ्चतन्त्रं कः?

उत्तरम् – विष्णुशर्मा। 

 

  1. प्रश्नः- कादम्बरी कः?

उत्तरम् – बाणभट्टः। 

 

  1. प्रश्नः- विज्ञानं किम्?

उत्तरम् – आयुर्वेदः। 

 

  1. प्रश्नः- ग्रन्थाः किम्?

उत्तरम् – आम्। 

 

  1. प्रश्नः- व्याकरणं किम्?

उत्तरम् – अष्टाध्यायी। 

 

  1. प्रश्नः- संस्कृतं कथम्?

उत्तरम् – प्राचीनतमा। 

 

  1. प्रश्नः- रक्षिष्यामः किम्?

उत्तरम् – भाषाम्। 

 

  1. प्रश्नः- जयतु किम्?

उत्तरम् – संस्कृतम्। 

 

एकद्विवाक्यप्रश्नाः उत्तरैः सह (One to Two Sentence Questions and Answers)

 

  1. प्रश्नः- अद्य का तिथिः अस्ति किं च आयोज्यते?

उत्तरम् – अद्य श्रावणमासस्य पूर्णिमा तिथिः अस्ति। प्रतिवर्षं श्रावणमासस्य पूर्णिमायां संस्कृत-दिवसः आयोज्यते। 

 

  1. प्रश्नः- कक्षा कति वर्गयोः विभक्ता एकः वर्गः च कः?

उत्तरम् – सम्पूर्णा कक्षा द्वयोः वर्गयोः विभक्ता अस्ति। एकः कालिदासवर्गः अपरः च भासवर्गः अस्ति। 

 

  1. प्रश्नः- संस्कृतम् इति पदस्य कः अर्थः कति च रूपे स्तः?

उत्तरम् – संस्कृतम् इति पदस्य अर्थः शुद्धम् परिष्कृतम् इति। संस्कृतभाषायाः द्वे रूपे स्तः वैदिकं लौकिकं च। 

 

  1. प्रश्नः- वैदिकसंस्कृतस्य किं साहित्यं लौकिकस्य च प्रारम्भः कदा?

उत्तरम् – चत्वारः वेदाः वैदिकं साहित्यं कथ्यते। लौकिकसंस्कृतस्य प्रारम्भः वाल्मीकेः कालात् मन्यते। 

 

  1. प्रश्नः- लौकिकसंस्कृतस्य प्रथमः ग्रन्थः कः कः च तस्य प्रणेता?

उत्तरम् – लौकिकसंस्कृतस्य प्रथमः ग्रन्थः रामायणम् अस्ति। वाल्मीकिः तस्य प्रणेता आसीत्। 

 

  1. प्रश्नः- कालिदासेन किं रचितं अपरं च कः रचितवान्?

उत्तरम् – कालिदासेन रघुवंशं कुमारसम्भवं च रचिते। महाभारतं व्यासेन विरचितम्। 

 

  1. प्रश्नः- नीतिशतकं पञ्चतन्त्रं च के लिखितवन्तौ?

उत्तरम् – नीतिशतकं भर्तृहरिणा लिखितम्। पञ्चतन्त्रं विष्णुशर्मणा लिखितम्। 

 

  1. प्रश्नः- विज्ञानसम्बन्धिनः ग्रन्थाः संस्कृते लिखिताः किम् एकः विषयः च कः?

उत्तरम् – आम् विज्ञानसम्बन्धिनः ग्रन्थाः संस्कृते लिखिताः। आयुर्वेदः एकः विषयः अस्ति। 

 

  1. प्रश्नः- व्याकरणस्य प्रसिद्धः ग्रन्थः कः कः च तस्य रचयिता?

उत्तरम् – व्याकरणस्य प्रसिद्धः ग्रन्थः अष्टाध्यायी इति। पाणिनिः तस्य प्रणेता आसीत्। 

 

  1. प्रश्नः- संस्कृतभाषा विश्वस्य कथं भाषा सर्वे च किम् गायन्ति?

उत्तरम् – संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति। सर्वे मिलित्वा वयं पठाम संस्कृतं जयतु संस्कृतम् इति गायन्ति।

I. Fill in the blanks (रिक्तस्थानं पूरयन्तु):

  1. संस्कृतदिवसः __________ आयोज्यते।
    उत्तरम् – श्रावणमासस्य पूर्णिमायाम्।
  2. कक्षा द्वयोः __________ विभक्ता आसीत्।
    उत्तरम् – वर्गयोः।
  3. छात्रैः __________ विषयक प्रश्नोत्तरी आयोजिता।
    उत्तरम् – संस्कृत-विषये।
  4. अष्टाध्यायी इति व्याकरणस्य __________ ग्रन्थः अस्ति।
    उत्तरम् – प्रसिद्धः।
  5. महर्षिः वाल्मीकि: __________ रचयिता आसीत्।
    उत्तरम् – रामायणस्य।

 

II. MCQs (विविधविकल्पीयप्रश्नाः):

  1. संस्कृतदिवसः कदा आयोज्यते?
    (A) वैशाखमासे
    (B) श्रावणमासे पूर्णिमायाम्
    (C) माघमासे
    (D) कार्तिकपूर्णिमायाम्
    उत्तरम् – (B) श्रावणमासे पूर्णिमायाम्।
  2. ‘रामायणम्’ ग्रन्थस्य रचयिता कः अस्ति?
    (A) कालिदासः
    (B) पतञ्जलिः
    (C) वाल्मीकि:
    (D) भासः
    उत्तरम् – (C) वाल्मीकि:।
  3. कः ग्रन्थः व्याकरणसम्बन्धी अस्ति?
    (A) महाभारतम्
    (B) अष्टाध्यायी
    (C) कादम्बरी
    (D) अभिज्ञानशाकुन्तलम्
    उत्तरम् – (B) अष्टाध्यायी।
  4. कालिदासस्य कति नाटकानि प्रसिद्धानि?
    (A) एकम्
    (B) द्वे
    (C) त्रीणि
    (D) चत्वारि
    उत्तरम् – (C) त्रीणि।
  5. ‘उत्तररामचरितम्’ इति नाटकस्य रचयिता कः?
    (A) कालिदासः
    (B) भवभूतिः
    (C) वाल्मीकि:
    (D) पाणिनिः
    उत्तरम् – (B) भवभूतिः।

 

III. One-word Questions (एकपदेन उत्तरम्):

  1. कः ग्रन्थः लौकिकसंस्कृतस्य आदिकाव्यम् अस्ति?
    उत्तरम् – रामायणम्
  2. ‘महाभारतम्’ कस्य रचना अस्ति?
    उत्तरम् – व्यासस्य
  3. ‘अष्टाध्यायी’ इति ग्रन्थस्य रचयिता कः?
    उत्तरम् – पाणिनिः
  4. संस्कृतदिवसस्य आयोजनं कुत्र जातम्?
    उत्तरम् – विद्यालये
  5. कः अध्यापकः कक्षायाम् आगतः?
    उत्तरम् – आचार्यः

 

IV. One to Two Sentence Answers (एक-द्विसंवदनवाक्येषु उत्तराणि):

  1. संस्कृतदिवसः कदा आयोज्यते?
    उत्तरम् – संस्कृतदिवसः श्रावणमासस्य पूर्णिमायाम् आयोज्यते।
  2. कक्षा द्वयोः वर्गयोः विभक्ता कथं आसीत्?
    उत्तरम् – एकस्मिन् वर्गे निबन्धप्रतियोगिता आसीत्, अन्यस्मिन् प्रश्नोत्तरी।
  3. ‘रामायणम्’ ग्रन्थे कस्य चरित्रं वर्णितम् अस्ति?
    उत्तरम् – ‘रामायणम्’ ग्रन्थे श्रीरामस्य आदर्शजीवनं चित्रितम् अस्ति।
  4. कालिदासेन कानि नाटकानि रचितानि?
    उत्तरम् – कालिदासेन अभिज्ञानशाकुन्तलम्, मालविकाग्निमित्रम्, विक्रमोर्वशीयम् इत्यादीनि त्रीणि नाटकानि रचितानि।
  5. अष्टाध्यायी कः रचयिता अस्ति?
    उत्तरम् – अष्टाध्यायी इत्यस्य व्याकरणग्रन्थस्य रचयिता पाणिनिः अस्ति।

 

You cannot copy content of this page