Class VIII DAV Board Sanskrit Book Surabhi Solutions, Chapter – 06, Madhurani Vachanani,षष्ठः पाठः मधुराणि वचनानि

 मधुराणि वचनानि

संस्कृत वाक्य

संस्कृत शब्द

हिन्दी अर्थ

English Meaning

1. विद्या ददाति विनयम्।

विद्या

ज्ञान

Knowledge

 

ददाति

देती है

Gives

 

विनयम्

विनम्रता

Humility

2. जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।

जननी

माता

Mother

 

जन्मभूमिः

जन्म की भूमि

Birthplace

 

और

And

 

स्वर्गात् अपि

स्वर्ग से भी

Even than heaven

 

गरीयसी

श्रेष्ठ

Greater

3. बुद्धिर्यस्य बलं तस्य।

बुद्धिः

बुद्धि

Intellect

 

यस्य

जिसकी

Whose

 

बलम्

बल

Strength

 

तस्य

उसका

His

4. सर्वस्य लोचनं शास्त्रम्।

सर्वस्य

सबका

Of all

 

लोचनम्

नेत्र / आँख

Eye

 

शास्त्रम्

शास्त्र / ज्ञान

Scripture / Knowledge

5. सत्यमेव जयते न अनृतम्।

सत्यम्

सत्य

Truth

 

एव

ही

Only

 

जयते

जीतता है

Triumphs

 

नहीं

Not

 

अनृतम्

असत्य

Falsehood

6. मा भ्राता भ्रातरं द्विक्षत्।

मा

Don’t

 

भ्राता

भाई

Brother

 

भ्रातरम्

अपने भाई को

His brother

 

द्विक्षत्

द्वेष करे

Hate

7. आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।

आलस्यं

आलस्य

Laziness

 

मनुष्याणाम्

मनुष्यों का

Of human beings

 

शरीरस्थः

शरीर में स्थित

Situated in the body

 

महान्

बड़ा

Great

 

रिपुः

शत्रु

Enemy

8. शरीरमाद्यं खलु धर्मसाधनम्।

शरीरम्

शरीर

Body

 

आद्यं

पहला / मुख्य

Primary

 

खलु

निश्चय ही

Indeed

 

धर्मसाधनम्

धर्म का साधन

Instrument of righteousness

9. न धर्मवृद्धेषु वयः समीक्ष्यते।

नहीं

Not

 

धर्मवृद्धेषु

धर्म में वृद्धों में

The wise in dharma

 

वयः

आयु

Age

 

समीक्ष्यते

देखी जाती है

Is considered

10. सर्वे भवन्तु सुखिनः।

सर्वे

सब

All

 

भवन्तु

हो जाएँ

May become

 

सुखिनः

सुखी

Happy

 

मधुराणि वचनानि – अध्याय का सरल हिन्दी व्याख्या / भावार्थ:

“मधुराणि वचनानि” का अर्थ है — “मधुर वचन” या अच्छे और ज्ञानवर्धक वाक्य। इस पाठ में ऐसे संस्कृत वाक्य दिए गए हैं जो हमें जीवन में श्रेष्ठ आचरण, नैतिकता और मानवता का पाठ सिखाते हैं।

  1. विद्या विनम्रता देती है — जो व्यक्ति विद्या प्राप्त करता है, उसमें नम्रता आनी चाहिए। ज्ञान से अहंकार नहीं, बल्कि विनय उत्पन्न होता है।
  2. माता और जन्मभूमि — हमारी मातृभूमि भी हमारी जननी के समान है, जो हमारा पालन करती है। उसका स्थान स्वर्ग से भी श्रेष्ठ है।
  3. बुद्धिमत्ता ही शक्ति है — बल शारीरिक नहीं, बल्कि बौद्धिक होना चाहिए। जो बुद्धिमान है, वही सच्चे अर्थ में शक्तिशाली है।
  4. ज्ञान ही नेत्र है — मनुष्य का वास्तविक नेत्र उसका ज्ञान है, जो उसे सही दिशा देता है।
  5. सत्य की जीत होती है — असत्य का अंत होता है, परन्तु सत्य की सदा विजय होती है। इसलिए हमेशा सत्य बोलना चाहिए।
  6. भाई भाई से द्वेष न करे — सबमें भाईचारा और प्रेम होना चाहिए, द्वेष और ईर्ष्या नहीं।
  7. आलस्य सबसे बड़ा शत्रु है — मनुष्य के शरीर में छिपा सबसे बड़ा दुश्मन है आलस्य, जिससे बचना चाहिए।
  8. शरीर धर्म पालन का साधन है — मनुष्य के सभी कार्य शरीर से होते हैं, अतः शरीर को स्वस्थ रखना आवश्यक है।
  9. ज्ञान में उम्र नहीं देखी जाती — जो व्यक्ति ज्ञान, गुण और धर्म का पालन करता है, वह चाहे छोटा हो, पूज्य होता है।
  10. सभी सुखी हों — हम यही कामना करते हैं कि इस संसार में सभी व्यक्ति सुखी हों, कोई दुखी न हो।
  1. एतानि वाक्यानि ‘शुद्धानि’ ‘अशुद्धानि’ वा वदन्तु लिखन्तु च-

 

क्रमांक

वाक्य

शुद्ध / अशुद्ध

सुधारित वाक्य

(i)

यस्य समीपे बुद्धिः भवति सः बलहीनः भवति।

अशुद्ध

यस्य समीपे बुद्धिः भवति सः बलवान् भवति।

(ii)

मानवेषु परस्परं ईर्ष्या भवेत्।

अशुद्ध

मानवेषु परस्परं भ्रातृभावः भवेत्।

(iii)

विद्या विनम्रतां यच्छति।

शुद्ध

(iv)

अस्मिन् संसारे सर्वे जनाः सुखेन वसेयुः।

शुद्ध

(v)

मातुः स्थानं स्वर्गात् श्रेष्ठं भवति।

शुद्ध

(vi)

नराणां महान् शत्रुः आलस्यम् अस्ति।

शुद्ध

  1. मञ्जूषायाः उचितं विपरीतपदं चित्वा लिखन्तु –

(अधर्मः, असत्यम्, परिश्रमम्, दुःखिनः, मित्रम्)

मूल शब्द

विपरीतपदम्

(i) आलस्यम्

परिश्रमम्

(ii) सुखिनः

दुःखिनः

(iii) रिपुः

मित्रम्

(iv) धर्मः

अधर्मः

(v) सत्यम्

असत्यम्

 

  1. मञ्जूषायाः उचितं पर्यायपदं चित्वा लिखन्तु-

(नेत्रम्, असत्यम्, गण्यते, सन्तु, मतिः)

 

मूल शब्द

पर्यायपदम्

(i) भवन्तु

सन्तु

(ii) समीक्ष्यते

गण्यते

(iii) अनृतम्

असत्यम्

(iv) बुद्धिः

मतिः

(v) लोचनम्

नेत्रम्

 

  1. एतेषाम् प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-

 

प्रश्न

उत्तरम्

(i) लोके किं जयति?

सत्यम्

(ii) वास्तविकं बलं किम् अस्ति?

बुद्धिः

(iii) विनयं का ददाति?

विद्या

(iv) शरीरस्य महान् रिपुः कः अस्ति?

आलस्यम्

(v) किं सर्वस्य लोचनम्?

शास्त्रम्

  1. एतेषाम् प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-

 

प्रश्न

उत्तरम्

(i) केषु परस्परं द्वेषः न भवेत्?

भ्रातृषु परस्परं द्वेषः न भवेत्।

(ii) जननी जन्मभूमिश्च कस्मात् गरीयसी?

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।

(iii) के सुखिनः भवन्तु?

सर्वे जनाः सुखिनः भवन्तु।

(iv) आद्यं धर्मसाधनं किम्?

शरीरम् आद्यं धर्मसाधनं अस्ति।

(v) केषु वयः न समीक्ष्यते?

धर्मवृद्धेषु वयः न समीक्ष्यते।

  1. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु-

 

वाक्य

प्रश्नम्

जन्मभूमिः माता इव अस्ति।

का माता इव अस्ति?

संसारे सत्यस्य जयः भवति।

संसारे कस्य जयः भवति?

जना: विद्यया नम्रतां प्राप्नुवन्ति।

के विद्यया नम्रतां प्राप्नुवन्ति?

सर्वदा सत्यम् वदन्तु।

सर्वदा किम् वदन्तु?

जनेषु भ्रातृभावः भवेत्।

जनेषु कः भावः भवेत्?

 

  1. उचितं भावं चित्वा () इति चिह्नेन चिह्नितं कुर्वन्तु-

 (क) सर्वस्य लोचनं शास्त्रम्
✓ (ii) ज्ञानं सर्वेषां नेत्रं भवति।

(ख) वुद्धिर्यस्य वलं तस्य
✓ (iii) यस्य समीपे बुद्धिः भवति सः एव बलवान् भवति।

  1. मञ्जूषायां प्रदत्तपदैः अधोलिखितं भावं पूरयत-

सर्वे भवन्तु सुखिन:।

 (अस्माकम्, दुःखी, सर्वे, संसारे)

भावार्थः – अस्मिन् संसारे सर्वे सुखं प्राप्नुयुः इति एव अस्माकम् इच्छा अस्ति।
अस्मिन् संसारे कोऽपि दुःखी न भवेत्। सर्वे सुखयुक्ताः भवेयुः।

मूल्यात्मकः प्रश्नः

  1. “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी” इति सूक्त्याः भावम् अवगत्य उत्तरम् –
    उत्तरम् – मम जन्मभूमिः मम माता इव अस्ति। तस्य रक्षणं, स्वच्छता, पर्यावरणरक्षणं च मम कर्तव्यम् अस्ति। अहम् तस्य गौरवं रक्षामि, राष्ट्रसेवा अपि करोमि।
  2. “न धर्मवृद्धेषु वयः समीक्ष्यते” इति सूक्तिम् आधृत्य उत्तरम् –
    उत्तरम् – विवेकानन्दः अल्पवयसि अपि ज्ञानिनः तथा धर्मनिष्ठः आसीत्। सः विश्वे भारतस्य गौरवं वर्धितवान्। तेन सः सम्मानं प्राप्तवान्।

गतिविधि:

केषाञ्चित् पञ्चसूक्तीनाम् सङ्ग्रहं कुर्वन्तु याः पाठ्यपुस्तके मा भवन्तु।

 उत्तरम् –

 

  1. अहिंसा परमो धर्मः।
  2. माता भूमिः पुत्रोऽहं पृथिव्याः।
  3. आत्मदीपो भव।
  4. धर्मो रक्षति रक्षितः।
  5. यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।

Fill in the blanks (रिक्त स्थान पूर्ति करें):

  1. सत्यं __________ विजयी भवति।
    उत्तर: एव
  2. आलस्यम् __________ शत्रुः अस्ति।
    उत्तर: शरीरस्य
  3. __________ जन्मभूमिश्च स्वर्गादपि गरीयसी।
    उत्तर: जननी
  4. विद्या __________ यच्छति।
    उत्तर: विनम्रताम्
  5. सर्वस्य लोचनं __________।
    उत्तर: शास्त्रम्
  6. यस्य समीपे बुद्धिः अस्ति, सः एव __________ भवति।
    उत्तर: बलवान्

 

Multiple Choice Questions (MCQ):

  1. “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी” – इति कथं सूच्यते?
    मातृभूमिः तु त्याज्या
    B. मातृभूमिः स्वर्गत् अपि श्रेष्ठा
    C. स्वर्ग एव श्रेष्ठः
    D. विदेशे सुखं अस्ति
    उत्तर: B
  2. शरीरस्य महान् रिपुः कः अस्ति?
    क्रोधः
    B. आलस्यम्
    C. लोभः
    D. ईर्ष्या
    उत्तर: B
  3. सच्चरित्रस्य मुख्यं बलं किम्?
    क्रूरता
    B. सम्पत्ति
    C. बुद्धिः
    D. विनयः
    उत्तर: D
  4. “सर्वस्य लोचनं शास्त्रम्” इत्यस्य भावः कः?
    नेत्रं सर्वस्य मुख्यं अस्ति
    B. शास्त्रं दृष्टिदानं करोति
    C. शास्त्रं सर्वे पश्यन्ति
    D. शास्त्रज्ञानं सर्वोत्तमं दृष्टिकोणं यच्छति
    उत्तर: D

 

One Word Questions and Answers (एक पद उत्तर):

  1. किं सर्वस्य लोचनम्?
    उत्तरम्: शास्त्रम्
  2. शरीरस्य रिपुः कः?
    उत्तरम्: आलस्यम्
  3. का विनयं यच्छति?
    उत्तरम्: विद्या
  4. कः स्वर्गादपि गरीयसी?
    उत्तरम्: जन्मभूमिः
  5. वास्तविकं बलं किम्?
    उत्तरम्: बुद्धिः

 

One to Two Sentence Questions and Answers (एक-दो वाक्य वाले प्रश्नोत्तर):

  1. “सर्वे भवन्तु सुखिनः” इत्यस्य भावः कः?
    उत्तरम्: अस्य सूक्ते सर्वे जनाः दुःखरहिताः सुखयुक्ताः च सन्तु इति अभिलाषा दर्श्यते।
  2. आलस्यं किमर्थं शरीरस्य रिपुः उच्यते?
    उत्तरम्: आलस्यं मनुष्यं कर्महीनं करोति, अतः तस्य उन्नतिः न भवति, तेन शरीरस्य रिपुः अस्ति।
  3. विद्या किम् फलम् ददाति?
    उत्तरम्: विद्या मनुष्यं विनयी करोति, अतः तस्य सामाजिकं सम्मानं वर्धते।
  4. बुद्धिः किमर्थं मुख्यं बलं अस्ति?
    उत्तरम्: बुद्धिसंपन्नः जनः विवेकयुक्तं निर्णयं कर्तुं शक्नोति, तेन सः यथार्थे शक्तिमान् इति मन्यते।
  5. “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी” इत्यस्मिन् किं दर्श्यते?
    उत्तरम्: अस्मिन सूक्ते मातृभूमेः महत्त्वं तथा देशभक्तेः भावना सूचितं भवति।

रिक्तस्थानपूर्तिप्रश्नाः उत्तरैः सह (Fill in the Blanks)

 

  1. प्रश्नः- विद्या ददाति ______।

उत्तरम् – विद्या ददाति विनयम्। 

 

  1. प्रश्नः- जननी ______ स्वर्गादपि गरीयसी।

उत्तरम् – जननी जन्मभूमिश्च स्वर्गादपि गरीयसी। 

 

  1. प्रश्नः- ______ यस्य बलं तस्य।

उत्तरम् – बुद्धिर् यस्य बलं तस्य। 

 

  1. प्रश्नः- सर्वस्य लोचनं ______।

उत्तरम् – सर्वस्य लोचनं शास्त्रम्। 

 

  1. प्रश्नः- सत्यमेव जयते न ______।

उत्तरम् – सत्यमेव जयते न अनृतम्। 

 

  1. प्रश्नः- मा भ्राता भ्रातरं ______।

उत्तरम् – मा भ्राता भ्रातरं द्विक्षत्। 

 

  1. प्रश्नः- आलस्यं हि मनुष्याणां शरीरस्थो ______ रिपुः।

उत्तरम् – आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः। 

 

  1. प्रश्नः- शरीरमाद्यं खलु ______।

उत्तरम् – शरीरमाद्यं खलु धर्मसाधनम्। 

 

  1. प्रश्नः- न धर्मवृद्धेषु ______ समीक्ष्यते।

उत्तरम् – न धर्मवृद्धेषु वयः समीक्ष्यते। 

 

  1. प्रश्नः- सर्वे भवन्तु ______।

 उत्तरम् – सर्वे भवन्तु सुखिनः। 

 

बहुविकल्पप्रश्नाः (MCQs) उत्तरैः सह

 

  1. प्रश्नः- विद्या किं ददाति?

   अ) धनम् 

   ब) विनयम् 

   ग) अभिमानम् 

   घ) क्रोधम् 

उत्तरम् – ब) विनयम् 

 

  1. प्रश्नः- जन्मभूमिः किम् इव अस्ति?

   अ) माता 

   ब) पिता 

   ग) मित्रम् 

   घ) शत्रुः 

उत्तरम् – अ) माता 

 

  1. प्रश्नः- बुद्धिः कस्य बलम् अस्ति?

   अ) बुद्धिमतः 

   ब) मूर्खस्य 

   ग) क्रूरस्य 

   घ) आलस्यस्य 

उत्तरम् – अ) बुद्धिमतः 

 

  1. प्रश्नः- सर्वस्य लोचनं किम् अस्ति?

   अ) धनम् 

   ब) शास्त्रम् 

   ग) बुद्धिः 

   घ) नेत्रम् 

उत्तरम् – ब) शास्त्रम् 

 

  1. प्रश्नः- संसारे कस्य जयः भवति?

   अ) अनृतस्य 

   ब) सत्यस्य 

   ग) क्रोधस्य 

   घ) आलस्यस्य 

उत्तरम् – ब) सत्यस्य 

 

  1. प्रश्नः- भ्राता भ्रातरं किं न करोतु?

   अ) प्रीतिम् 

   ब) द्विक्षत् 

   ग) साहाय्यम् 

   घ) सम्मानम् 

उत्तरम् – ब) द्विक्षत् 

 

  1. प्रश्नः- मनुष्याणां शरीरस्थः महान् रिपुः कः?

   अ) आलस्यम् 

   ब) बुद्धिः 

   ग) सत्यम् 

   घ) विनयः 

उत्तरम् – अ) आलस्यम् 

 

  1. प्रश्नः- शरीरम् किम् अस्ति?

   अ) धर्मसाधनम् 

   ब) धनसाधनम् 

   ग) क्रोधसाधनम् 

   घ) आलस्यसाधनम् 

उत्तरम् – अ) धर्मसाधनम् 

 

  1. प्रश्नः- धर्मवृद्धेषु किं न समीक्ष्यते?

   अ) ज्ञानम् 

   ब) वयः 

   ग) गुणाः 

   घ) कर्तव्यम् 

उत्तरम् – ब) वयः 

 

  1. प्रश्नः- सर्वे कथं भवन्तु?

    अ) सुखिनः 

    ब) दुःखिनः 

    ग) क्रुद्धः 

    घ) आलसी 

 उत्तरम् – अ) सुखिनः 

 

  1. प्रश्नः- विद्या केन न करणीयम्?

    अ) विनयेन 

    ब) अभिमानेन 

    ग) सत्येन 

    घ) शास्त्रेन 

 उत्तरम् – ब) अभिमानेन 

 

  1. प्रश्नः- जन्मभूमेः स्थानं किम् अस्ति?

    अ) स्वर्गात् निम्नम् 

    ब) स्वर्गात् उच्चतरम् 

    ग) स्वर्गेन समम् 

    घ) पाताले 

 उत्तरम् – ब) स्वर्गात् उच्चतरम् 

 

  1. प्रश्नः- बुद्ध्या मनुष्यः किं प्राप्नोति?

    अ) शक्तिम् 

    ब) आलस्यम् 

    ग) दुःखम् 

    घ) अभिमानम् 

 उत्तरम् – अ) शक्तिम् 

 

  1. प्रश्नः- शास्त्राणां ज्ञानं किम् अस्ति?

    अ) नेत्रम् 

    ब) शत्रुः 

    ग) आलस्यम् 

    घ) अभिमानः 

 उत्तरम् – अ) नेत्रम् 

 

  1. प्रश्नः- सर्वदा किं वदन्तु?

    अ) अनृतम् 

    ब) सत्यम् 

    ग) क्रोधम् 

    घ) ईर्ष्याम् 

 उत्तरम् – ब) सत्यम् 

 

  1. प्रश्नः- जनेषु कः भवेत्?

    अ) भ्रातृभावः 

    ब) द्वेषः 

    ग) आलस्यम् 

    घ) अभिमानः 

 उत्तरम् – अ) भ्रातृभावः 

 

  1. प्रश्नः- आलस्यं किम् न करणीयम्?

    अ) करणीयम् 

    ब) मा करणीयम् 

    ग) सदा करणीयम् 

    घ) कदाचित् करणीयम् 

 उत्तरम् – ब) मा करणीयम् 

 

  1. प्रश्नः- शरीरेण कथं भवेयुः?

    अ) स्वस्थाः 

    ब) अस्वस्थाः 

    ग) आलसी 

    घ) दुःखी 

 उत्तरम् – अ) स्वस्थाः 

 

  1. प्रश्नः- धर्मवृद्धाः के पूजायोग्याः?

    अ) ज्ञानिनः 

    ब) आलसी 

    ग) क्रूरः 

    घ) अभिमानी 

 उत्तरम् – अ) ज्ञानिनः 

 

  1. प्रश्नः- अस्माकम् इच्छा किम् अस्ति?

    अ) सर्वं दुःखम् 

    ब) सर्वे सुखिनः 

    ग) सर्वं क्रोधः 

    घ) सर्वं आलस्यम् 

 उत्तरम् – ब) सर्वे सुखिनः 

 

एकपदप्रश्नाः उत्तरैः सह (One-Word Questions and Answers)

 

  1. प्रश्नः- विद्या किम्?

उत्तरम् – विनयम्। 

 

  1. प्रश्नः- जन्मभूमिः का?

उत्तरम् – माता। 

 

  1. प्रश्नः- बलं कस्य?

उत्तरम् – बुद्धिः। 

 

  1. प्रश्नः- लोचनं किम्?

उत्तरम् – शास्त्रम्। 

 

  1. प्रश्नः- जयते किम्?

उत्तरम् – सत्यम्। 

 

  1. प्रश्नः- भ्राता किम्?

उत्तरम् – द्विक्षत्। 

 

  1. प्रश्नः- रिपुः कः?

उत्तरम् – आलस्यम्। 

 

  1. प्रश्नः- शरीरं किम्?

उत्तरम् – धर्मसाधनम्। 

 

  1. प्रश्नः- धर्मवृद्धेषु किम्?

उत्तरम् – वयः। 

 

  1. प्रश्नः- सर्वे कथम्?

 उत्तरम् – सुखिनः। 

 

  1. प्रश्नः- विद्या केन?

 उत्तरम् – अभिमानम्। 

 

  1. प्रश्नः- जन्मभूमिः किम्?

 उत्तरम् – स्वर्गात्। 

 

  1. प्रश्नः- बुद्ध्या किम्?

 उत्तरम् – शक्तिम्। 

 

  1. प्रश्नः- शास्त्रं किम्?

 उत्तरम् – नेत्रम्। 

 

  1. प्रश्नः- सर्वदा किम्?

 उत्तरम् – सत्यम्। 

 

  1. प्रश्नः- जनेषु कः?

 उत्तरम् – भ्रातृभावः। 

 

  1. प्रश्नः- आलस्यं किम्?

 उत्तरम् – शत्रुः। 

 

  1. प्रश्नः- शरीरेण कथम्?

 उत्तरम् – स्वस्थाः। 

 

  1. प्रश्नः- धर्मवृद्धाः के?

 उत्तरम् – ज्ञानिनः। 

 

  1. प्रश्नः- इच्छा किम्?

 उत्तरम् – सुखिनः। 

 

एकद्विवाक्यप्रश्नाः उत्तरैः सह (One to Two Sentence Questions and Answers)

  1. प्रश्नः- विद्या किं ददाति किम् च न करणीयम्?

उत्तरम् – विद्या विनयं ददाति। अभिमानं मा कुरुत। 

  1. प्रश्नः- जन्मभूमिः किम् इव अस्ति किम् च तस्य स्थानम्?

उत्तरम् – जन्मभूमिः माता इव अस्ति। अस्याः स्थानं स्वर्गात् अपि उच्चतरम् अस्ति। 

  1. प्रश्नः- बुद्धिः कस्य बलं कः च शक्तियुक्तः?

उत्तरम् – बुद्धिः एव मनुष्यस्य बलम् अस्ति। यः बुद्धिमान् सः शक्तियुक्तः अस्ति। 

  1. प्रश्नः- सर्वस्य लोचनं किम् किम् च प्राप्तुं तत्पराः?

उत्तरम् – सर्वस्य लोचनं शास्त्रम् अस्ति। शास्त्राणां ज्ञानं प्राप्तुं तत्पराः भवेयुः। 

  1. प्रश्नः- संसारे कस्य जयः सर्वदा किं वदन्तु?

उत्तरम् – संसारे सत्यस्य जयः भवति। सर्वदा सत्यम् वदन्तु। 

  1. प्रश्नः- जनेषु कः भवेत् किम् च न करणीयम्?

उत्तरम् – जनेषु भ्रातृभावः भवेत्। ईर्ष्या मा कुरुत। 

  1. प्रश्नः- आलस्यं कः शत्रुः किम् च न करणीयम्?

उत्तरम् – आलस्यं मनुष्याणां शरीरस्थः शत्रुः अस्ति। आलस्यं मा कुरुत। 

  1. प्रश्नः- शरीरं किम् अस्ति कथं च भवेयुः?

उत्तरम् – शरीरमाद्यं धर्मसाधनम् अस्ति। शरीरेण सदा स्वस्थाः भवेयुः। 

  1. प्रश्नः- धर्मवृद्धेषु किं न समीक्ष्यते के च पूजायोग्याः?

उत्तरम् – न धर्मवृद्धेषु वयः समीक्ष्यते। ज्ञानिनः पूजायोग्याः सम्मानयोग्याः च। 

  1. प्रश्नः- सर्वे कथं भवन्तु कोऽपि च कथम्?

 उत्तरम् – सर्वे सुखिनः भवन्तु। कोऽपि दुःखी न भवेत्।

 

You cannot copy content of this page