Class VIII DAV Board Sanskrit Book Surabhi Solutions, Chapter –10, Guna Poojasthanam, दशमः पाठः गुणाः पूजास्थानम्

शब्दार्थ तालिका (Word Meaning Table)

संस्कृत शब्द (Sanskrit)

हिन्दी अर्थ (Hindi)

English Meaning

गुणाः

गुण

qualities / virtues

पूजास्थानम्

पूजनीय स्थान

place of respect / worship

गुणिषु

गुणवानों में

among the virtuous

नहीं

not

और

and

लिङ्गम्

जाति / लिंग

gender

वयः

आयु

age

कक्षा

कक्षा

classroom

छात्राः

छात्र

students

चर्चायां

चर्चा में

in discussion

मग्नाः

व्यस्त

engaged

सूक्तिः

सूक्ति

saying / quotation

मान्यवरः

आदरणीय व्यक्ति

respected person

अध्यापकः

शिक्षक

teacher

कक्षां

कक्षा को

class

प्रविशति

प्रवेश करता है

enters

प्रणमामः

प्रणाम करते हैं

we greet / bow

सुखिनः

सुखी

happy

भवन्ति

होते हैं

are

शुभपन्थाः

शुभ मार्ग

good path

तिष्ठन्तु

खड़े रहें / बैठ जाएँ

stay / sit down

उपविशन्ति

बैठते हैं

sit

जिज्ञासया

जिज्ञासा से

with curiosity

दृष्ट्वा

देखकर

having seen

ज्ञातुम्

जानना

to know

इच्छन्ति

चाहते हैं

wish / desire

अतीव

अत्यन्त

very

शोभनम्

उत्तम

excellent

प्रारम्भे

प्रारम्भ में

in the beginning

पृच्छन्तु

पूछें

ask

जीवनस्य

जीवन का

of life

नाम

नाम

name

जन्म

जन्म

birth

क्षेत्रे

क्षेत्र में

in region

सामान्ये

सामान्य

ordinary

परिवारे

परिवार में

in family

शिक्षा

शिक्षा

education

आरंभिकी

प्रारंभिक

elementary

विद्यालये

विद्यालय में

in school

स्नातकस्तरीया

स्नातक स्तर की

graduate level

महाविद्यालये

महाविद्यालय में

in college

वैमानिकीं

विमान विज्ञान

aeronautical

विद्याम्

विद्या

study

अध्ययनम्

अध्ययन

study

रक्षावैज्ञानिकस्य

रक्षा वैज्ञानिक का

defence scientist’s

कार्याणि

कार्य

works

शोधकार्यैः

शोध कार्यों द्वारा

through research work

प्रक्षेपास्त्राणि

मिसाइलें

missiles

निर्माणे

निर्माण में

in creation

प्रयोगे

प्रयोग में

in use

भूमिका

भूमिका

role

नियुक्तिः

नियुक्ति

appointment

नागरिकं सम्मानम्

नागरिक सम्मान

civilian award

प्राप्तवान्

प्राप्त किया

received

प्रेरणादायकम्

प्रेरणादायक

inspiring

सन्देशः

संदेश

message

आत्मानं

स्वयं को

oneself

लघुम्

छोटा

small

असहायं

असहाय

helpless

सङ्कल्पे

संकल्प में

in resolution

दृढविश्वासे

दृढ़ विश्वास में

in strong faith

आशायां

आशा में

in hope

साफल्यं

सफलता

success

निहितम्

निहित

lies (is situated in)

अन्तरिक्ष

अंतरिक्ष

space

कविः

कवि

poet

दार्शनिकः

दार्शनिक

philosopher

 

गुणाः पूजास्थानं – पाठ का हिंदी में सरल व्याख्या (Explanation in Hindi)

यह पाठ एक संवाद रूप में प्रस्तुत किया गया है, जिसमें कक्षा आठ के छात्र-छात्राएँ संस्कृत कक्षा में एक महत्त्वपूर्ण व्यक्ति के जीवन के बारे में जानने की इच्छा व्यक्त करते हैं। पाठ का आरंभ एक संस्कृत सूक्ति से होता है:

“गुणाः पूजास्थानं गुणिषु, न च लिङ्गं न च वयः।”
(गुण ही पूजनीय होते हैं, व्यक्ति का लिंग और उम्र महत्त्वपूर्ण नहीं होती।)

संवाद का सारांश:

  1. कक्षा में संस्कृत अध्यापक का प्रवेश होता है। विद्यार्थी आदरपूर्वक उन्हें प्रणाम करते हैं।
  2. अध्यापक विद्यार्थियों से पूछते हैं कि क्या वे कुछ विशेष जानना चाहते हैं।
  3. छात्र कहते हैं कि वे पूर्व राष्ट्रपति डॉ. ए. पी. जे. अब्दुल कलाम के जीवन के बारे में जानना चाहते हैं।
  4. अध्यापक बताते हैं:
    • डॉ. कलाम का जन्म 15 अक्टूबर 1931 को रामेश्वरम्, तमिलनाडु में हुआ।
    • वे एक सामान्य परिवार से थे।
    • उनकी प्रारंभिक शिक्षा रामेश्वरम् के विद्यालय में हुई।
    • उन्होंने स्नातक की पढ़ाई तिरुचिरापल्ली के ‘सेंट जोसेफ कॉलेज’ से की।
    • फिर उन्होंने मद्रास इंस्टिट्यूट ऑफ टेक्नोलॉजी से वैमानिकी (aeronautics) की शिक्षा प्राप्त की।
    • वे एक रक्षा वैज्ञानिक बने और भारत के मिसाइल कार्यक्रम में महत्वपूर्ण भूमिका निभाई।
    • उन्होंने पृथ्वी, नाग, त्रिशूल, अग्नि, आकाश जैसी मिसाइलें बनाईं।
    • वे वैज्ञानिक सलाहकार, और फिर भारत के राष्ट्रपति भी बने।
    • उन्हें ‘भारत रत्न’ जैसे सर्वोच्च सम्मान से नवाजा गया।
  5. छात्र अंत में कहते हैं कि डॉ. कलाम का संदेश है:
    “स्वयं को कभी कमजोर न समझें। सफलता दृढ़ निश्चय, विश्वास और आशा में निहित होती है।”
  6. पाठ डॉ. कलाम को एक गुणी, प्रेरणादायक, वैज्ञानिक, कवि और दार्शनिक व्यक्ति के रूप में सम्मानित करता है।

1. पाठं पठित्वा वदन्तु लिखन्तु च – शुद्धानि वा अशुद्धानि वाक्यानि

वाक्य

शुद्ध / अशुद्ध

(i) डॉ. ए. पी. जे. अब्दुल कलामस्य जन्म केरल प्रान्ते अभवत्।

अशुद्ध (तमिलनाडु राज्ये)

(ii) पूर्वं सः रक्षा – वैज्ञानिकः आसीत्।

शुद्ध

(iii) सः रक्षामन्त्री अपि आसीत्।

अशुद्ध (राष्ट्रपतिः आसीत्, न तु मन्त्री)

(iv) डॉ. कलामः भारतरत्नस्य विजेता आसीत्।

शुद्ध

(v) अस्य जीवनं प्रेरणादायकम् आसीत्।

शुद्ध

(vi) अस्य जन्म सम्पन्ने परिवारे अभवत्।

अशुद्ध (सामान्ये परिवारे)

2. मञ्जूषायां पदैः रिक्तस्थानपूर्तिः – (आसीत्, अभवत्, पृच्छन्तु, इच्छन्ति, अकरोत्)

(i) किं भवन्तः किञ्चित् विशिष्टं ज्ञातुम् इच्छन्ति?
(ii) भवन्तः मध्ये-मध्ये पृच्छन्तु
(iii) कलाममहोदयस्य जन्म सामान्ये परिवारे अभवत्
(iv) कलाममहोदयः भारतं प्रक्षेपास्त्रक्षेत्रे सम्पन्नं राष्ट्रम् अकरोत्
(v) अस्य महोदयस्य प्रक्षेपयानानां निर्माणे प्रयोगे च प्रमुखा भूमिका आसीत्

3. पर्यायपदानि चुनित्वा लिखन्तु —

(i) वयः – आयुः
(ii) दृष्ट्वा – अवलोक्य
(iii) परिश्रमेण – उद्यमेन
(iv) मग्नाः – रताः
(v) मातुः – जनन्याः

4. एकपदेन उत्तराणि –

(i) डॉ. ए.पी.जे. अब्दुल कलाममहोदयस्य जन्म कुत्र अभवत्?

उत्तरम् – रामेश्वरम्

(ii) डॉ. अब्दुल कलाममहोदयस्य मातुः नाम किम् आसीत्?

उत्तरम् – आशियम्मा

 (iii) किं डॉ. कलाममहोदयः भारतस्य रक्षावैज्ञानिकः अपि आसीत्?

उत्तरम् – आम्

 (iv) 1997 ईस्वीवर्षे डॉ. ए. पी. जे. अब्दुल कलाममहोदयः किं सम्मानं प्राप्तवान्?

उत्तरम् – भारतरत्नम्

 (v) अयं महानुभावः केषां निर्माणम् अकरोत्?

उत्तरम् – प्रक्षेपयानानाम्

 (vi) ‘सामान्ये परिवारे ‘ अनयोः पदयोः विशेषण – पदं किम्?

उत्तरम् – सामान्ये

  1. एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-

(i) डॉ. कलाम – महोदयस्य पूर्णम् अभिधानं किम् आसीत्?

उत्तरम् – डॉ. कलाम-महोदयस्य पूर्णम् अभिधानं अवुल् पकिर् जैनुलाब्दीन अब्दुल् कलाम् आसीत्।

(ii) अस्य महोदयस्य जन्म कदा अभवत्?

उत्तरम् – अस्य महोदयस्य जन्म १५ अक्टूबर १९३१ तमे दिने अभवत्।
 (iii) अस्य पितुः नाम किम् आसीत्?

उत्तरम् – अस्य पितुः नाम जैनुलाब्दीन आसीत्।
 (iv) डॉ. कलाम -महोदयः केषां यानानां निर्माणम् अकरोत्?

उत्तरम् – डॉ. कलाम-महोदयः ‘पृथ्वी-नाग-आकाश-त्रिशूल-अग्नि’ प्रक्षेपयानानां निर्माणम् अकरोत्।
 (v) डॉ. कलाम -महोदयः कस्मिन् क्षेत्रे राष्ट्रं सम्पन्नम् अकरोत्?

उत्तरम् – डॉ. कलाम-महोदयः प्रक्षेपास्त्रक्षेत्रे राष्ट्रं सम्पन्नम् अकरोत्।
(vi) डॉ. कलाम -महोदयः कुत्र अध्ययनं कृत्वा वैमानिकी शिक्षाम् अलभत?

उत्तरम् – डॉ. कलाम-महोदयः मद्रास-तकनीकी संस्थाने अध्ययनं कृत्वा वैमानिकी शिक्षाम् अलभत।

6. स्थूलपदमाधृत्य प्रश्ननिर्माणम् –

(i) के पूर्वराष्ट्रपतिमहोदयानां जीवनस्य विषये ज्ञातुम् इच्छन्ति?
(ii) छात्राः जिज्ञासया कं पश्यन्ति?
(iii) अस्माकं राष्ट्रस्य सर्वोच्चं नागरिकं सम्मानं किम् अस्ति?
(iv)  के पूजास्थानं गुणिषु?
(v) केन रक्षाक्षेत्रे कति कार्याणि कृतानि?

7. कथाक्रमानुसारं वाक्यानि –

(i) कलाममहोदयस्य जन्म एकत्रिंशत् – अधिक- एकोनविंशतिशततमे वर्षे अभवत्।
(ii) अस्य आरम्भिकी शिक्षा ‘रामेश्वरम्’ क्षेत्रे अभवत्।
(iii) पुनः सः ‘मद्रास-तकनीकी संस्थाने वैमानिकीं विद्याम् अधीतवान्।
(iv) सः सप्तनवति-अधिक – एकोनविंशतिशततमे वर्षे ‘भारतरत्नम् ‘ प्राप्तवान्।
(v) सः अस्माकं राष्ट्रस्य ‘वैज्ञानिक – परामर्शदाता’ अपि अभवत्।

 

मूल्यात्मक प्रश्न:

भवन्तः पूर्वराष्ट्रपति-कलाममहोदयस्य विषये अपठन् यत् सः स्वपरिश्रमेण अध्ययनं कृत्वा देशस्य महान् वैज्ञानिकः अभवत्। तदनन्तरं राष्ट्रपतिपदम् प्राप्तवान्। सः लोभरहितः भूत्वा अहर्निशं राष्ट्रहिताय कार्य अकरोत्।

(i) भवन्तः केभ्यः हिताय कार्यं करिष्यन्ति?

उत्तरम् – भवन्तः राष्ट्रस्य, समाजस्य, परिवारस्य च हिताय कार्यं करिष्यन्ति।
(ii) भवन्तः ज्ञानं प्राप्य किं किं करिष्यन्ति?

उत्तरम् – भवन्तः ज्ञानं प्राप्य देशसेवा, विज्ञानक्षेत्रे योगदानं, आत्मविकासं च करिष्यन्ति।

गतिविधि:

पञ्चभारतीयवैज्ञानिकानां छायाचित्राणां सङ्ग्रहं कृत्वा तेषां नामानि आविष्कारान् च कक्षापुस्तिकायां लिखन्तु / तान् कक्षायां श्रावयन्तु च।

कक्षापुस्तिकायां लिखनीयम् –

वैज्ञानिकः

आविष्कारः / योगदानम्

सी.वी. रमणः

रमन प्रभावः

जगदीशचन्द्र बोसः

वनस्पतिउत्तेजनम्, रेडियो विज्ञानम्

होमी भाभा

आणविक ऊर्जा कार्यक्रमः

विक्रम साराभैः

भारतीय अन्तरिक्ष कार्यक्रमस्य संस्थापकः

  1. Fill in the blanks (रिक्तस्थानानि पूरयन्तु):
  2. डॉ. ए. पी. जे. अब्दुल कलामस्य जन्म __________ अभवत्।
    Answer: रामेश्वरम्
  3. डॉ. कलाममहोदयः __________ क्षेत्रे भारतं सम्पन्नं राष्ट्रं अकरोत्।
    Answer: रक्षाक्षेत्रे
  4. भारतस्य सर्वोच्चं नागरिकं सम्मानं __________ अस्ति।
    Answer: भारतरत्नम्
  5. सः वैमानिकी शिक्षां __________ संस्थायाम् अलभत।
    Answer: मद्रास-तकनीकी
  6. कलाममहोदयस्य मातुः नाम __________ आसीत्।
    Answer: आशीअम्मा

 

  1. Multiple Choice Questions (MCQs):
  2. डॉ. कलाममहोदयः कुत्र जातः आसीत्?
    a) दिल्ली
    b) रामेश्वरम्
    c) केरलम्
    d) चेन्नै
    Answer: b) रामेश्वरम्
  3. डॉ. कलामः कस्मिन् क्षेत्रे राष्ट्रं सम्पन्नं अकरोत्?
    a) कृषि क्षेत्रे
    b) शैक्षिक क्षेत्रे
    c) रक्षाक्षेत्रे
    d) साहित्य क्षेत्रे
    Answer: c) रक्षाक्षेत्रे
  4. कलाममहोदयः किं सम्मानं प्राप्तवान्?
    a) पद्मश्री
    b) नोबेल पुरस्कारः
    c) भारतरत्नम्
    d) गांधी शान्ति पुरस्कारः
    Answer: c) भारतरत्नम्
  5. डॉ. कलामः केन संस्थायाम् वैमानिकीं विद्याम् अधीतवान्?
    a) काशी-विश्वविद्यालये
    b) मद्रास-तकनीकी संस्थाने
    c) दिल्ली-प्रौद्योगिकी संस्थाने
    d) पुणे विश्वविद्यालये
    Answer: b) मद्रास-तकनीकी संस्थाने

 

  1. One-word Questions (एकपदेन उत्तरं लिखन्तु):
  2. डॉ. कलामस्य जन्मस्थलम् किम्?
    उत्तरम्: रामेश्वरम्
  3. मातुः नाम किम्?
    उत्तरम्: आशीअम्मा
  4. पितुः नाम किम्?
    उत्तरम्: जैनुलाब्दीन
  5. कदा भारतरत्नं प्राप्तवान्?
    उत्तरम्: 1997
  6. सः किं शिक्षां अलभत?
    उत्तरम्: वैमानिकीं

 

  1. One to Two Sentence Answers (एक-द्विवाक्येन उत्तरं लिखन्तु):
  2. डॉ. कलाममहोदयस्य जन्म कदा अभवत्?
    डॉ. कलाममहोदयस्य जन्म 1931 तमे वर्षे रामेश्वरम् नगरे अभवत्।
  3. अस्मिन् जीवने किं प्रेरणादायकं वर्तते?
    डॉ. कलामः सामान्ये परिवारे जातः, स्वपरिश्रमेण महान् वैज्ञानिकः च राष्ट्रपतिः अभवत्। एषः जीवने प्रेरणादायकं उदाहरणं अस्ति।
  4. सः कुत्र शिक्षां प्राप्तवान्?
    सः मद्रास-तकनीकी संस्थाने वैमानिकीं शिक्षां अलभत।
  5. डॉ. कलाममहोदयः किं कार्यं कृतवान्?
    सः भारतस्य प्रक्षेपास्त्र-निर्माणे प्रमुखा भूमिका वहन् देशं रक्षाक्षेत्रे सम्पन्नं अकरोत्।

 

You cannot copy content of this page