शब्दार्थ तालिका (Word Meaning Table)
संस्कृत शब्द (Sanskrit) | हिन्दी अर्थ (Hindi) | English Meaning |
गुणाः | गुण | qualities / virtues |
पूजास्थानम् | पूजनीय स्थान | place of respect / worship |
गुणिषु | गुणवानों में | among the virtuous |
न | नहीं | not |
च | और | and |
लिङ्गम् | जाति / लिंग | gender |
वयः | आयु | age |
कक्षा | कक्षा | classroom |
छात्राः | छात्र | students |
चर्चायां | चर्चा में | in discussion |
मग्नाः | व्यस्त | engaged |
सूक्तिः | सूक्ति | saying / quotation |
मान्यवरः | आदरणीय व्यक्ति | respected person |
अध्यापकः | शिक्षक | teacher |
कक्षां | कक्षा को | class |
प्रविशति | प्रवेश करता है | enters |
प्रणमामः | प्रणाम करते हैं | we greet / bow |
सुखिनः | सुखी | happy |
भवन्ति | होते हैं | are |
शुभपन्थाः | शुभ मार्ग | good path |
तिष्ठन्तु | खड़े रहें / बैठ जाएँ | stay / sit down |
उपविशन्ति | बैठते हैं | sit |
जिज्ञासया | जिज्ञासा से | with curiosity |
दृष्ट्वा | देखकर | having seen |
ज्ञातुम् | जानना | to know |
इच्छन्ति | चाहते हैं | wish / desire |
अतीव | अत्यन्त | very |
शोभनम् | उत्तम | excellent |
प्रारम्भे | प्रारम्भ में | in the beginning |
पृच्छन्तु | पूछें | ask |
जीवनस्य | जीवन का | of life |
नाम | नाम | name |
जन्म | जन्म | birth |
क्षेत्रे | क्षेत्र में | in region |
सामान्ये | सामान्य | ordinary |
परिवारे | परिवार में | in family |
शिक्षा | शिक्षा | education |
आरंभिकी | प्रारंभिक | elementary |
विद्यालये | विद्यालय में | in school |
स्नातकस्तरीया | स्नातक स्तर की | graduate level |
महाविद्यालये | महाविद्यालय में | in college |
वैमानिकीं | विमान विज्ञान | aeronautical |
विद्याम् | विद्या | study |
अध्ययनम् | अध्ययन | study |
रक्षावैज्ञानिकस्य | रक्षा वैज्ञानिक का | defence scientist’s |
कार्याणि | कार्य | works |
शोधकार्यैः | शोध कार्यों द्वारा | through research work |
प्रक्षेपास्त्राणि | मिसाइलें | missiles |
निर्माणे | निर्माण में | in creation |
प्रयोगे | प्रयोग में | in use |
भूमिका | भूमिका | role |
नियुक्तिः | नियुक्ति | appointment |
नागरिकं सम्मानम् | नागरिक सम्मान | civilian award |
प्राप्तवान् | प्राप्त किया | received |
प्रेरणादायकम् | प्रेरणादायक | inspiring |
सन्देशः | संदेश | message |
आत्मानं | स्वयं को | oneself |
लघुम् | छोटा | small |
असहायं | असहाय | helpless |
सङ्कल्पे | संकल्प में | in resolution |
दृढविश्वासे | दृढ़ विश्वास में | in strong faith |
आशायां | आशा में | in hope |
साफल्यं | सफलता | success |
निहितम् | निहित | lies (is situated in) |
अन्तरिक्ष | अंतरिक्ष | space |
कविः | कवि | poet |
दार्शनिकः | दार्शनिक | philosopher |
गुणाः पूजास्थानं – पाठ का हिंदी में सरल व्याख्या (Explanation in Hindi)
यह पाठ एक संवाद रूप में प्रस्तुत किया गया है, जिसमें कक्षा आठ के छात्र-छात्राएँ संस्कृत कक्षा में एक महत्त्वपूर्ण व्यक्ति के जीवन के बारे में जानने की इच्छा व्यक्त करते हैं। पाठ का आरंभ एक संस्कृत सूक्ति से होता है:
“गुणाः पूजास्थानं गुणिषु, न च लिङ्गं न च वयः।”
(गुण ही पूजनीय होते हैं, व्यक्ति का लिंग और उम्र महत्त्वपूर्ण नहीं होती।)
संवाद का सारांश:
- कक्षा में संस्कृत अध्यापक का प्रवेश होता है। विद्यार्थी आदरपूर्वक उन्हें प्रणाम करते हैं।
- अध्यापक विद्यार्थियों से पूछते हैं कि क्या वे कुछ विशेष जानना चाहते हैं।
- छात्र कहते हैं कि वे पूर्व राष्ट्रपति डॉ. ए. पी. जे. अब्दुल कलाम के जीवन के बारे में जानना चाहते हैं।
- अध्यापक बताते हैं:
- डॉ. कलाम का जन्म 15 अक्टूबर 1931 को रामेश्वरम्, तमिलनाडु में हुआ।
- वे एक सामान्य परिवार से थे।
- उनकी प्रारंभिक शिक्षा रामेश्वरम् के विद्यालय में हुई।
- उन्होंने स्नातक की पढ़ाई तिरुचिरापल्ली के ‘सेंट जोसेफ कॉलेज’ से की।
- फिर उन्होंने मद्रास इंस्टिट्यूट ऑफ टेक्नोलॉजी से वैमानिकी (aeronautics) की शिक्षा प्राप्त की।
- वे एक रक्षा वैज्ञानिक बने और भारत के मिसाइल कार्यक्रम में महत्वपूर्ण भूमिका निभाई।
- उन्होंने पृथ्वी, नाग, त्रिशूल, अग्नि, आकाश जैसी मिसाइलें बनाईं।
- वे वैज्ञानिक सलाहकार, और फिर भारत के राष्ट्रपति भी बने।
- उन्हें ‘भारत रत्न’ जैसे सर्वोच्च सम्मान से नवाजा गया।
- छात्र अंत में कहते हैं कि डॉ. कलाम का संदेश है:
“स्वयं को कभी कमजोर न समझें। सफलता दृढ़ निश्चय, विश्वास और आशा में निहित होती है।” - पाठ डॉ. कलाम को एक गुणी, प्रेरणादायक, वैज्ञानिक, कवि और दार्शनिक व्यक्ति के रूप में सम्मानित करता है।
1. पाठं पठित्वा वदन्तु लिखन्तु च – शुद्धानि वा अशुद्धानि वाक्यानि
वाक्य | शुद्ध / अशुद्ध |
(i) डॉ. ए. पी. जे. अब्दुल कलामस्य जन्म केरल प्रान्ते अभवत्। | अशुद्ध (तमिलनाडु राज्ये) |
(ii) पूर्वं सः रक्षा – वैज्ञानिकः आसीत्। | शुद्ध |
(iii) सः रक्षामन्त्री अपि आसीत्। | अशुद्ध (राष्ट्रपतिः आसीत्, न तु मन्त्री) |
(iv) डॉ. कलामः भारतरत्नस्य विजेता आसीत्। | शुद्ध |
(v) अस्य जीवनं प्रेरणादायकम् आसीत्। | शुद्ध |
(vi) अस्य जन्म सम्पन्ने परिवारे अभवत्। | अशुद्ध (सामान्ये परिवारे) |
2. मञ्जूषायां पदैः रिक्तस्थानपूर्तिः – (आसीत्, अभवत्, पृच्छन्तु, इच्छन्ति, अकरोत्)
(i) किं भवन्तः किञ्चित् विशिष्टं ज्ञातुम् इच्छन्ति?
(ii) भवन्तः मध्ये-मध्ये पृच्छन्तु।
(iii) कलाममहोदयस्य जन्म सामान्ये परिवारे अभवत्।
(iv) कलाममहोदयः भारतं प्रक्षेपास्त्रक्षेत्रे सम्पन्नं राष्ट्रम् अकरोत्।
(v) अस्य महोदयस्य प्रक्षेपयानानां निर्माणे प्रयोगे च प्रमुखा भूमिका आसीत्।
3. पर्यायपदानि चुनित्वा लिखन्तु —
(i) वयः – आयुः
(ii) दृष्ट्वा – अवलोक्य
(iii) परिश्रमेण – उद्यमेन
(iv) मग्नाः – रताः
(v) मातुः – जनन्याः
4. एकपदेन उत्तराणि –
(i) डॉ. ए.पी.जे. अब्दुल कलाममहोदयस्य जन्म कुत्र अभवत्?
उत्तरम् – रामेश्वरम्
(ii) डॉ. अब्दुल कलाममहोदयस्य मातुः नाम किम् आसीत्?
उत्तरम् – आशियम्मा
(iii) किं डॉ. कलाममहोदयः भारतस्य रक्षावैज्ञानिकः अपि आसीत्?
उत्तरम् – आम्
(iv) 1997 ईस्वीवर्षे डॉ. ए. पी. जे. अब्दुल कलाममहोदयः किं सम्मानं प्राप्तवान्?
उत्तरम् – भारतरत्नम्
(v) अयं महानुभावः केषां निर्माणम् अकरोत्?
उत्तरम् – प्रक्षेपयानानाम्
(vi) ‘सामान्ये परिवारे ‘ अनयोः पदयोः विशेषण – पदं किम्?
उत्तरम् – सामान्ये
- एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-
(i) डॉ. कलाम – महोदयस्य पूर्णम् अभिधानं किम् आसीत्?
उत्तरम् – डॉ. कलाम-महोदयस्य पूर्णम् अभिधानं अवुल् पकिर् जैनुलाब्दीन अब्दुल् कलाम् आसीत्।
(ii) अस्य महोदयस्य जन्म कदा अभवत्?
उत्तरम् – अस्य महोदयस्य जन्म १५ अक्टूबर १९३१ तमे दिने अभवत्।
(iii) अस्य पितुः नाम किम् आसीत्?
उत्तरम् – अस्य पितुः नाम जैनुलाब्दीन आसीत्।
(iv) डॉ. कलाम -महोदयः केषां यानानां निर्माणम् अकरोत्?
उत्तरम् – डॉ. कलाम-महोदयः ‘पृथ्वी-नाग-आकाश-त्रिशूल-अग्नि’ प्रक्षेपयानानां निर्माणम् अकरोत्।
(v) डॉ. कलाम -महोदयः कस्मिन् क्षेत्रे राष्ट्रं सम्पन्नम् अकरोत्?
उत्तरम् – डॉ. कलाम-महोदयः प्रक्षेपास्त्रक्षेत्रे राष्ट्रं सम्पन्नम् अकरोत्।
(vi) डॉ. कलाम -महोदयः कुत्र अध्ययनं कृत्वा वैमानिकी शिक्षाम् अलभत?
उत्तरम् – डॉ. कलाम-महोदयः मद्रास-तकनीकी संस्थाने अध्ययनं कृत्वा वैमानिकी शिक्षाम् अलभत।
6. स्थूलपदमाधृत्य प्रश्ननिर्माणम् –
(i) के पूर्वराष्ट्रपतिमहोदयानां जीवनस्य विषये ज्ञातुम् इच्छन्ति?
(ii) छात्राः जिज्ञासया कं पश्यन्ति?
(iii) अस्माकं राष्ट्रस्य सर्वोच्चं नागरिकं सम्मानं किम् अस्ति?
(iv) के पूजास्थानं गुणिषु?
(v) केन रक्षाक्षेत्रे कति कार्याणि कृतानि?
7. कथाक्रमानुसारं वाक्यानि –
(i) कलाममहोदयस्य जन्म एकत्रिंशत् – अधिक- एकोनविंशतिशततमे वर्षे अभवत्।
(ii) अस्य आरम्भिकी शिक्षा ‘रामेश्वरम्’ क्षेत्रे अभवत्।
(iii) पुनः सः ‘मद्रास-तकनीकी संस्थाने वैमानिकीं विद्याम् अधीतवान्।
(iv) सः सप्तनवति-अधिक – एकोनविंशतिशततमे वर्षे ‘भारतरत्नम् ‘ प्राप्तवान्।
(v) सः अस्माकं राष्ट्रस्य ‘वैज्ञानिक – परामर्शदाता’ अपि अभवत्।
मूल्यात्मक प्रश्न:
भवन्तः पूर्वराष्ट्रपति-कलाममहोदयस्य विषये अपठन् यत् सः स्वपरिश्रमेण अध्ययनं कृत्वा देशस्य महान् वैज्ञानिकः अभवत्। तदनन्तरं राष्ट्रपतिपदम् प्राप्तवान्। सः लोभरहितः भूत्वा अहर्निशं राष्ट्रहिताय कार्य अकरोत्।
(i) भवन्तः केभ्यः हिताय कार्यं करिष्यन्ति?
उत्तरम् – भवन्तः राष्ट्रस्य, समाजस्य, परिवारस्य च हिताय कार्यं करिष्यन्ति।
(ii) भवन्तः ज्ञानं प्राप्य किं किं करिष्यन्ति?
उत्तरम् – भवन्तः ज्ञानं प्राप्य देशसेवा, विज्ञानक्षेत्रे योगदानं, आत्मविकासं च करिष्यन्ति।
गतिविधि:
पञ्चभारतीयवैज्ञानिकानां छायाचित्राणां सङ्ग्रहं कृत्वा तेषां नामानि आविष्कारान् च कक्षापुस्तिकायां लिखन्तु / तान् कक्षायां श्रावयन्तु च।
कक्षापुस्तिकायां लिखनीयम् –
वैज्ञानिकः | आविष्कारः / योगदानम् |
सी.वी. रमणः | रमन प्रभावः |
जगदीशचन्द्र बोसः | वनस्पतिउत्तेजनम्, रेडियो विज्ञानम् |
होमी भाभा | आणविक ऊर्जा कार्यक्रमः |
विक्रम साराभैः | भारतीय अन्तरिक्ष कार्यक्रमस्य संस्थापकः |
- Fill in the blanks (रिक्तस्थानानि पूरयन्तु):
- डॉ. ए. पी. जे. अब्दुल कलामस्य जन्म __________ अभवत्।
Answer: रामेश्वरम् - डॉ. कलाममहोदयः __________ क्षेत्रे भारतं सम्पन्नं राष्ट्रं अकरोत्।
Answer: रक्षाक्षेत्रे - भारतस्य सर्वोच्चं नागरिकं सम्मानं __________ अस्ति।
Answer: भारतरत्नम् - सः वैमानिकी शिक्षां __________ संस्थायाम् अलभत।
Answer: मद्रास-तकनीकी - कलाममहोदयस्य मातुः नाम __________ आसीत्।
Answer: आशीअम्मा
- Multiple Choice Questions (MCQs):
- डॉ. कलाममहोदयः कुत्र जातः आसीत्?
a) दिल्ली
b) रामेश्वरम्
c) केरलम्
d) चेन्नै
Answer: b) रामेश्वरम् - डॉ. कलामः कस्मिन् क्षेत्रे राष्ट्रं सम्पन्नं अकरोत्?
a) कृषि क्षेत्रे
b) शैक्षिक क्षेत्रे
c) रक्षाक्षेत्रे
d) साहित्य क्षेत्रे
Answer: c) रक्षाक्षेत्रे - कलाममहोदयः किं सम्मानं प्राप्तवान्?
a) पद्मश्री
b) नोबेल पुरस्कारः
c) भारतरत्नम्
d) गांधी शान्ति पुरस्कारः
Answer: c) भारतरत्नम् - डॉ. कलामः केन संस्थायाम् वैमानिकीं विद्याम् अधीतवान्?
a) काशी-विश्वविद्यालये
b) मद्रास-तकनीकी संस्थाने
c) दिल्ली-प्रौद्योगिकी संस्थाने
d) पुणे विश्वविद्यालये
Answer: b) मद्रास-तकनीकी संस्थाने
- One-word Questions (एकपदेन उत्तरं लिखन्तु):
- डॉ. कलामस्य जन्मस्थलम् किम्?
उत्तरम्: रामेश्वरम् - मातुः नाम किम्?
उत्तरम्: आशीअम्मा - पितुः नाम किम्?
उत्तरम्: जैनुलाब्दीन - कदा भारतरत्नं प्राप्तवान्?
उत्तरम्: 1997 - सः किं शिक्षां अलभत?
उत्तरम्: वैमानिकीं
- One to Two Sentence Answers (एक-द्विवाक्येन उत्तरं लिखन्तु):
- डॉ. कलाममहोदयस्य जन्म कदा अभवत्?
डॉ. कलाममहोदयस्य जन्म 1931 तमे वर्षे रामेश्वरम् नगरे अभवत्। - अस्मिन् जीवने किं प्रेरणादायकं वर्तते?
डॉ. कलामः सामान्ये परिवारे जातः, स्वपरिश्रमेण महान् वैज्ञानिकः च राष्ट्रपतिः अभवत्। एषः जीवने प्रेरणादायकं उदाहरणं अस्ति। - सः कुत्र शिक्षां प्राप्तवान्?
सः मद्रास-तकनीकी संस्थाने वैमानिकीं शिक्षां अलभत। - डॉ. कलाममहोदयः किं कार्यं कृतवान्?
सः भारतस्य प्रक्षेपास्त्र-निर्माणे प्रमुखा भूमिका वहन् देशं रक्षाक्षेत्रे सम्पन्नं अकरोत्।