शब्दार्थ-सारणी (Table of Word Meanings)
संस्कृत शब्द | हिंदी अर्थ | English Meaning |
स्वाध्यायात् | स्वाध्याय (स्वयं अध्ययन) से | From self-study |
मा | मत / नहीं | Do not |
प्रमदः | प्रमाद / लापरवाही | Negligence |
वेदाध्ययनात् | वेद के अध्ययन के बाद | After the study of the Vedas |
अनन्तरम् | बाद में | Afterwards |
आचार्यः | शिक्षक / गुरु | Teacher / Guru |
शिष्यम् | छात्र को | To the student |
उपदिशति | उपदेश करता है | Instructs / Advises |
सत्यं वद | सत्य बोलो | Speak the truth |
धर्मं चर | धर्म का पालन करो | Follow righteousness |
सत्यात् | सत्य से | From truth |
प्रमदितव्यम् | प्रमाद नहीं करना चाहिए | Should not be negligent |
धर्मात् | धर्म से | From righteousness |
कुशलात् | कुशलता / भलाई से | From well-being |
भूत्यै | उन्नति के लिए | For prosperity |
स्वाध्यायप्रवचनाभ्यां | अध्ययन और उपदेश से | Self-study and teaching |
देवपितृकार्याभ्यां | देवताओं और पितरों के कार्यों से | Duties towards gods and ancestors |
मातृदेवो भव | माता को देवता समझो | Consider mother as god |
पितृदेवो भव | पिता को देवता समझो | Consider father as god |
आचार्यदेवो भव | आचार्य को देवता समझो | Consider teacher as god |
अतिथिदेवो भव | अतिथि को देवता समझो | Consider guest as god |
अनवद्यानि | निर्दोष | Blameless |
कर्माणि | कर्म / कार्य | Actions |
सेवितव्यानि | करने योग्य | Should be practiced |
सुचरितानि | उत्तम आचरण | Good conduct |
उपास्यानि | अनुसरण योग्य | Worth following |
श्रद्धया | श्रद्धा से | With faith |
अश्रद्धया | बिना श्रद्धा के | Without faith |
श्रिया | समृद्धि से | With wealth |
ह्रिया | लज्जा से | With modesty |
भिया | भय से | With fear |
संविदा | समझ के साथ | With understanding |
विचिकित्सा | संदेह | Doubt |
वृत्तविचिकित्सा | आचरण को लेकर संदेह | Doubt about conduct |
समदर्शिनः | समदर्शी | Equanimous |
युक्ताः | योग्य | Competent |
अयुक्ताः | अयोग्य | Incompetent |
अलूक्षाः | निर्दय नहीं | Gentle |
धर्मकामाः | धर्म के इच्छुक | Desirous of dharma |
एष आदेशः | यह आदेश है | This is the command |
एष उपदेशः | यह उपदेश है | This is the teaching |
एषा वेदोपनिषत् | यह वेद की उपनिषद है | This is the Vedic Upanishad |
एतदनुशासनम् | यह अनुशासन है | This is the discipline |
एवम् उपासितव्यम् | इस प्रकार आचरण करना चाहिए | Thus should be practiced |
स्वाध्यायात् मा प्रमदः – पाठ का हिन्दी में सारांश / व्याख्या
यह पाठ तैत्तिरीयोपनिषद् से लिया गया एक अत्यंत प्रेरणादायक और नैतिक उपदेशात्मक भाग है जो शिक्षा पूर्ण होने के पश्चात् गुरु द्वारा शिष्य को दिए जाने वाले अंतिम उपदेश के रूप में दिया जाता है। इसे ‘दीक्षान्त उपदेश’ या ‘दीक्षोपदेश’ भी कहा जाता है।
मुख्य बिंदु:
- स्वाध्याय की महत्ता:
गुरु शिष्य से कहते हैं कि स्वाध्याय (स्वयं का अध्ययन) कभी न छोड़े – यह आत्मविकास और ज्ञान का मूल है। - सत्य और धर्म:
सदैव सत्य बोलो और धर्म का पालन करो। कभी भी सत्य, धर्म, भलाई और उन्नति के मार्ग से विमुख न हो। - स्वाध्याय और प्रवचन:
न केवल स्वयं अध्ययन करो, बल्कि दूसरों को भी सिखाओ। स्वाध्याय और प्रवचन दोनों का त्याग न करो। - कर्तव्यों की पूर्ति:
देवताओं और पितरों के प्रति अपने कर्तव्यों को निभाओ। - चार देवस्वरूप संबंध:
माता, पिता, आचार्य (गुरु) और अतिथि को देवता के समान मानो और उनका सम्मान करो। - सदाचार का पालन:
केवल वही कार्य करो जो दोषरहित हों और श्रेष्ठ जनों के आदर्श आचरण का अनुकरण करो। - दान की भावना:
जो भी दो – श्रद्धा, संकोच, भय, समृद्धि और समझ के साथ दो। - संदेह की स्थिति में:
यदि कभी कर्म या आचरण को लेकर संदेह हो तो समदर्शी, धर्मप्रिय, योग्य और निर्दोष ब्राह्मणों से परामर्श लेकर जैसा वे करते हैं, वैसा करो। - यह उपनिषद का आदेश है:
यह केवल एक उपदेश नहीं, बल्कि अनुशासन है जिसे जीवन भर निभाना चाहिए।
अभ्यास:
- पाठं पठित्वा वदन्तु लिखन्तु च ‘आम्’ अथवा ‘नहि’-
(i) किं जनाः सर्वदा सत्यं वदेयुः? – आम्
(ii) किं छात्राः गुरूणां दुर्गुणान् अपि स्वीकुर्युः? – नहि
(iii) किं वयं सत्यस्य आचरणे आलस्यं कुर्याम? – नहि
(iv) किं वयं मातुः देवतावत् सेवां कुर्याम? – आम्
(v) किं जनाः विद्वद्भिः सह तिष्ठेयुः? – आम्
2. मञ्जूषायां प्रदत्त – पदैः रिक्तस्थानानि पूरयन्तु:
(पालयन्तु, वद, भव, वदताम्, वदत, चरतु)
(i) त्वम् मातृदेवः – भव।
(ii) मनुष्यः सदा धर्मम् – चरतु।
(iii) यूयं सर्वदा सत्यं – वदत।
(iv) छात्राः गुरुजनानां सुचरितानि एव – पालयन्तु।
(v) गुरुशिष्यौ परस्परं मधुरं – वदताम्।
(vi) त्वम् सर्वदा सत्यं मधुरं च – वद।
3. मञ्जूषायाः उचितं पर्यायपदं चित्वा लिखन्तु:
(अन्यानि, सत्कार्याणि, पठनपाठनाभ्याम्, पालय, पालनीयानि, अनिन्दनीयानि)
(i) उपास्यानि – पालनीयानि
(ii) सुचरितानि – सत्कार्याणि
(iii) अनवद्यानि – अनिन्दनीयानि
(iv) स्वाध्यायप्रवचनाभ्यां – पठनपाठनाभ्याम्
(v) चर – पालय
(vi) इतराणि – अन्यानि
4. एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च:
(i) जनाः कस्य पालनं कुर्युः? – धर्मस्य।
(ii) जनाः आचार्यस्य कथम् आदरं कुर्युः? – आत्मवत्।
(iii) वयं कीदृशानि कर्माणि न कुर्याम? – निन्दनीयानि।
(iv) छात्राः स्वाध्यायप्रवचनाभ्यां किं न कुर्युः? – प्रमादं।
(v) ‘आचार्यः शिष्यम् उपदिशति।’ अत्र ‘उपदिशति’ इति क्रियापदस्य कर्तृपदं किम्? – आचार्यः।
5. एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च:
(i) अध्ययनस्य पश्चात् आचार्यः शिष्यान् उपदिशति।
(ii) छात्रैः सत्कार्याणि एव सेवितव्यानि।
(iii) छात्राः पितुः देववत् आदरं कुर्वन्ति।
(iv) शिष्यैः गुरुजनानां उपदेशानि पालनीयानि।
(v) जनाः अनुशासनस्य आचरणं कुर्वन्तु।
6. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु:
(i) आचार्यः शिष्यम् उपदिशति।
प्रश्नः – आचार्यः कम् उपदिशति?
(ii) जनाः कार्येषु आलस्यं न कुर्वन्तु।
प्रश्नः – जनाः केषु आलस्यं न कुर्वन्तु?
(iii) छात्राः गुरूणां देवतावत् सेवां कुर्वन्तु।
प्रश्नः – छात्राः केषां सेवां कुर्वन्तु?
(iv) स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्।
प्रश्नः – काभ्यां न प्रमदितव्यम्?
(v) धर्मस्य कार्ये प्रमादः न करणीयः।
प्रश्नः – कस्य कार्ये प्रमादः न करणीयः?
7. उचितं भावं (✔) इति चिह्नेन अङ्कितं कुर्वन्तु:
(क) सत्यं वद-
(i) सर्वदा सत्यं वदेयुः। ✔
(ii) यदा-कदा सत्यं वदेयुः।
(iii) सत्यम् असत्यं च वदेयुः।
(ख) धर्मं चर-
(i) धर्मस्य आचरणं यदा-कदा कुर्युः।
(ii) धर्मस्य मार्गे न चलेयुः।
(iii) सदैव धर्मस्य मार्गे चलेयुः। ✔
मूल्यात्मकः प्रश्नः:
प्रश्न: भवन्तः अस्मिन् पाठे आचार्यस्य अनेकान् उपदेशान् अपठन्। अधुना वदन्तु – स्वधर्मं पालयितुम् अध्ययनं, मातरं, पितरम्, अतिथिं प्रति च कथम् आचरिष्यन्ति?
उत्तरम् – वयं स्वधर्मं पालयितुं नियमितं अध्ययनं कुर्मः। मातरं पितरं च आत्मवत् पूजयेम।
अतिथेः आगमने सदा सत्कारं कुर्याम। एषः आचार्यस्य उपदेशः अस्माकं जीवनं शोभयति।
■ गतिविधिः (Activity):
कार्य – वेदेभ्यः पञ्च उपदेशात्मक वाक्यानि चित्वा सूचनापट्टे श्लेषयन्तु, तानि कक्षायां श्रावयन्तु च।
उदाहरणार्थ उपदेशवाक्यानि –
- सत्यं वद।
- धर्मं चर।
- मातृदेवो भव।
- पितृदेवो भव।
- अतिथिदेवो भव।
1. Fill in the Blanks (रिक्तस्थानपूर्तिः):
प्रश्नाः (Questions):
- आचार्यः शिष्यम् उपदिशति — सत्यं ____ ।
- धर्मात् न _______।
- मातृदेवो ______ ।
- स्वाध्यायप्रवचनाभ्यां न _________ ।
- यानि अनवद्यानि कर्माणि तानि ___________।
- श्रद्धया _______।
- वयं सत्यस्य आचरणे _______ न कुर्मः।
उत्तराणि (Answers):
- वद
- प्रमदितव्यम्
- भव
- प्रमदितव्यम्
- सेवितव्यानि
- देयम्
- आलस्यं
✅ 2. Multiple Choice Questions (MCQs):
प्रश्नाः (Questions):
- आचार्यः शिष्यम् किम् उपदिशति?
- (a) असत्यं वद
- (b) धर्मं चर
- (c) कुशलात् प्रमद
- (d) प्रमादं चर
उत्तरम्: (b) धर्मं चर
- ‘मातृदेवो भव’ इत्यस्य अर्थः कः?
- (a) मातृरूपेण देवः भव
- (b) मातरं देवतावत् पश्य
- (c) मातरं त्यज
- (d) मातरं न स्मर
उत्तरम्: (b) मातरं देवतावत् पश्य
- स्वाध्यायप्रवचनाभ्यां किम् न करणीयम्?
- (a) आलस्यं
- (b) आदरः
- (c) उत्साहः
- (d) मननम्
उत्तरम्: (a) आलस्यं
- छात्रैः कीदृशानि कर्माणि सेवितव्यानि?
- (a) अनवद्यानि
- (b) अनिष्टानि
- (c) त्याज्यानि
- (d) कुपथानि
उत्तरम्: (a) अनवद्यानि
✅ 3. One Word Questions (एकपदप्रश्नाः):
प्रश्न – उत्तर (Questions – Answers):
- सत्यं वद इत्यस्य उपदेशकर्ता कः?
➤ उत्तरम्: आचार्यः - कस्य कृते प्रमादं न करणीयम्?
➤ उत्तरम्: धर्मस्य - ‘श्रद्धया देयम्’ – किम् देयम्?
➤ उत्तरम्: दानम् - ‘मातृदेवो भव’ – कः देवतावत् भाव्यम्?
➤ उत्तरम्: माता - स्वाध्यायात् प्रमादः कस्य विषयकः अस्ति?
➤ उत्तरम्: अध्ययनस्य
✅ 4. One-to-Two Sentence Questions (संक्षिप्तोत्तररूपेण):
प्रश्न – उत्तर (Questions – Answers):
- आचार्यः अध्ययनस्य पश्चात् शिष्यं किम् उपदिशति?
➤ आचार्यः शिष्यं उपदिशति यथा सः सदा सत्यं वदतु, धर्मं च चरतु। - ‘मातृदेवो भव’ इत्यस्य संदेशः कः अस्ति?
➤ अस्य वाक्यस्य संदेशः अस्ति यः छात्रः अस्ति सः मातरं देवतावत् सेवेत। - छात्रैः स्वाध्यायात् किं न कर्तव्यम्?
➤ स्वाध्यायात् प्रमादः न कर्तव्यम्; सदा लग्नतया अध्ययनं करणीयम्। - आचार्यः कीदृशं आचरणं दर्शयति?
➤ आचार्यः धर्मयुक्तं, सत्ययुक्तं, एवं विद्वज्जनानां आदरसहितं आचरणं दर्शयति। - विद्वज्जनानां समीपे कथं आचरितव्यम्?
➤ तेषां समीपे श्रद्धया, ह्रिया, भिया च आचरितव्यम्।