पत्राणि – पत्र: – 01

पत्राणि

  1. संस्कृतस्य महत्त्वं वर्णयन् स्वमित्रं प्रति अधोलिखितं पत्रं मञ्जूषायां प्रदत्तपदैः पूरयन्तु –

(संस्कृतविषये, शब्दकोषः, प्राचीनतमा, कुशलम्, विशालम् अध्ययनम्, प्रणामान्, संस्कृतस्य, विज्ञानसम्बन्धिनः, स्वपुस्तके)

134, रोहिणी
दिल्लीतः
तिथिः 00.00.0000

प्रिय मित्र!
सस्नेहं नमोनमः।

अत्र (i) कुशलम् तव रुचिं ज्ञात्वा अहं प्रसन्नः अभवम्। मित्र! अद्य अहं (ii) संस्कृतविषये अपठम्। संस्कृतभाषा विश्वस्य (iii) प्राचीनतमा तत्रास्तु।
अद्य मया तव पत्रम् प्राप्तम्। (iv) स्वपुस्तके अपि संस्कृतभाषायाः (v) महत्त्वम् अस्ति। अस्याः विशालः (vi) शब्दकोषः भाषा अस्ति। अस्याः साहित्यम् अति अद्वितीयः अस्ति। संस्कृतभाषायाम् (vii) ज्ञानसम्बन्धिनः मानवजीवनोपयोगिन ग्रन्थाः अपि सन्ति। अधुना वैदेशिक-विद्वांसः अपि (viii) संस्कृतस्य महत्त्वम् स्वीकुर्वन्ति।
अतः अहं कथयामि यत् त्वम् मनोयोगेन संस्कृतभाषायाः (ix) अध्ययनम् कुरु।
मातरं पितरं च मम (x) प्रणामान् निवेदयतु।

तव मित्रम्
रजतः

You cannot copy content of this page