नेहा नैनीतालनगरे वसति। तस्याः सखी प्रज्ञा कोलकातानगरे वसति। नेहायाः नगरे वृक्षाणां रक्षणस्य विषये एकस्याः गोष्ठ्याः आयोजनम् अस्ति। नेहा प्रज्ञायै निमन्त्रणपत्रं लिखति। मञ्जूषायां प्रदत्तपदानां सहायतया पत्रे रिक्तस्थानानि पूरयन्तु-
(भावनायाः, जीवनस्य, पर्यावरणम्, नगरे, आगत्य सङ्ख्या, एकस्मिन्, रोगग्रस्ताः, स्थितिः, कर्तनम्)
परीक्षाभवनात्
नैनीतालनगरम्।
तिथिः 00.00.0000
सखि प्रज्ञे!
सप्रेम नमस्ते।
अत्र सर्वं कुशलम् अस्ति। तत्रापि कुशलं स्यात् इति कामये। अहं भवतीं सूचयामि यत् इदानीं प्रतिदिनं वृक्षाणां (i) कर्तनम् न्यूना भवति। कोऽपि वृक्षारोपणं न करोति सर्वे (ii) नगरे एव कुर्वन्ति। यदि ईदृशी (iii) स्थितिः अग्रे अपि भविष्यति तर्हि (iv) एकस्मिन् दिने सर्वे जीवाः निराश्रिताः भविष्यन्ति। काले वर्षा न भविष्यति, (v) पर्यावरणम् अपि नष्टं विष्यति, अन्यत् च सर्वे प्राणिनः (vi) रोगग्रस्ताः भविष्यन्ति। सखि! अस्माकं (vii) जीवनस्य उद्देश्यम् तु ‘वसुधैव कुटुम्बकम्’ एतस्याः (viii) भावनायाः विकासः कर्त्तव्यः इति अस्ति।
अतः एतस्य कृते अस्माकं (ix) नगरे एका गोष्ठी आयोजिता। अतः मम निवेदनम् अस्ति यत् भवती अपि अस्यां गोष्ठ्याम् (x) आगत्य सङ्ख्या स्वयोगदानं यच्छतु।
आदरणीयाभ्यां पितृभ्यां सादरं प्रणामाः।
भवत्याः सखी
नेहा