पत्राणि – पत्र: – 04

अत्र प्रधानाचार्यं प्रति एकं प्रार्थना-पत्रं लिखितम् अस्ति। मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयन्तु-

(अनुमतिं, निवेदनम्, भवताम्, मान्याः, मम, एताम् भवन्तः, पठितुम्, संस्कृते, अष्टम्याः)

 

सेवायाम्,

(i) मान्याः प्रधानाचार्याः

डी.ए.वी. विद्यालयः

चेन्नई नगरम्।

महोदयाः,

सविनयं (ii) निवेदनम् अस्ति यत् अहम् (iii) अष्टम्याः कक्षायाः छात्रः अस्मि। संस्कृत भाषायां (iv) मम अतीव रुचिः अस्ति। अहम् प्रतिवर्षं (v) संस्कृते शत-प्रतिशतम् अङ्कान् प्राप्नोमि। अहम् (vi) एताम् भाषाम् अग्रिम-कक्षायाम् अपि (vii) पठितुम् इच्छामि। अतः नवम्यां कक्षायां संस्कृत-पठनाय मह्यम् (viii) अनुमतिं प्रदाय (ix) भवताम् इति प्रार्थये।

 

धन्यवादाः।

(x) भवन्तः शिष्यः

रमेशः

You cannot copy content of this page