भवान् सुदर्शन: दिल्लीनगरे वसति। भवतः मित्रम् नरेन्द्रः केरलप्रदेशे वसति। भवान् गणतन्त्रदिवसस्य समारोहं द्रष्टुं स्वमित्राय निमन्त्रणपत्रं लिखति। मञ्जूषायाः सहायतया उचितपदैः रिक्तस्थानानि पूरयन्तु –
(अलौकिकम, स्वनृत्यकलायाः, भविष्यति, उत्साहवर्धनं, कार्यक्रमाः, नमो नमः, सुर्दशनः, कुशलं पितृभ्याम्, छात्राः)
परीक्षाभवनात्
तिथिः 00.00.0000
प्रिय मित्र नरेन्द्र !
(i) नमो नमः
अत्र (ii) कुशलं तत्रास्तु। भवान् इदं ज्ञात्वा अतीव प्रसन्नः (iii) उत्साहवर्धनं यत् अस्मिन् वर्षे मम विद्यालयस्य (iv) कार्यक्रमाः अपि गणतन्त्रदिवसस्य समारोहे राजपथे (v) सुर्दशनः प्रदर्शनं करिष्यन्ति। प्रतिवर्षमिव राजपथे अनेके (vi) छात्राः अपि भविष्यन्ति। स्वराष्ट्रस्य सैन्यबलानां प्रदर्शनं लोकनृत्यानि च (vii) स्वनृत्यकलायाः आनन्दं जनयन्ति। अहं निवेदयामि भवान् अवश्यमेव गणतन्त्रदिवस समारोहस्य शोभां द्रष्टुम् आगच्छन्तु। मम अपि (viii) अलौकिकम भविष्यति। विस्तरेण मिलित्वा बोधयिष्यामि। (ix) पितृभ्याम्
सादरं नमः।
भवतः अभिन्नमित्रम्
(x) सुदर्शनः