- श्लोक:
सर्वे भवन्तु सुखिनः,
सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु,
मा कश्चित् दुःखभाग् भवेत्॥
शब्दार्थ (Word meanings):
सर्वे (सभी) – All
भवन्तु (हो जाएँ) – May become
सुखिनः (सुखी) – Happy
सन्तु (हों) – May be
निरामयाः (रोग रहित) – Free from disease
भद्राणि (शुभ बातें) – Auspicious things
पश्यन्तु (देखें) – May see
मा (नहीं) – Not
कश्चित् (कोई भी) – Anyone
दुःखभाग् (दुःख पाने वाला) – Sufferer
भवेत् (हो) – May be
भावार्थ (Explanation in Hindi):
यह एक मंगलकामना श्लोक है जिसमें सभी प्राणियों के लिए सुख, स्वास्थ्य और शुभता की कामना की गई है। प्रार्थना की गई है कि सब सुखी और निरोग रहें, सबको शुभ दर्शन हों और कोई भी व्यक्ति दुःख का भागी न बने।
- श्लोक:
अधमा धनमिच्छन्ति धनं मानं च मध्यमाः।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम्।।
शब्दार्थ:
अधमाः (नीच लोग) – Inferior people
धनम् (धन) – Wealth
इच्छन्ति (चाहते हैं) – Desire
मध्यमाः (मध्यम स्तर के लोग) – Mediocre people
मानम् (सम्मान) – Respect
उत्तमाः (श्रेष्ठ लोग) – Superior people
महताम् (महान लोगों का) – Of great ones
हि (निश्चय ही) – Indeed
धनम् (धन) – Wealth
भावार्थ:
जो लोग नीच होते हैं, वे केवल धन की इच्छा करते हैं; सामान्य लोग धन के साथ-साथ मान-सम्मान भी चाहते हैं। लेकिन जो श्रेष्ठ और महान होते हैं, वे केवल सम्मान की कामना करते हैं, क्योंकि उनके लिए मान ही सबसे बड़ा धन होता है।
- श्लोक:
जाड्यं धियो हरति सिञ्चति वाचि सत्यं
मानोन्नतिं दिशति पापम् अपाकरोति।
चेतः प्रसादयति दिक्षु तनोति कीर्ति
सत्सङ्गतिः कथय किं न करोति पुंसाम्॥
शब्दार्थ:
जाड्यं (मूर्खता) – Dullness
धियः (बुद्धि का) – Of the intellect
हरति (हर लेती है) – Removes
सिञ्चति (डालती है) – Instills
वाचि (वाणी में) – In speech
सत्यं (सत्यता) – Truth
मान-उन्नतिम् (सम्मान की वृद्धि) – Rise in honor
दिशति (देती है) – Gives
पापम् (पाप) – Sin
अपाकरोति (दूर करती है) – Removes
चेतः (मन को) – Mind
प्रसादयति (शांत करती है) – Pleases
दिक्षु (दिशाओं में) – In directions
तनोति (फैलाती है) – Spreads
कीर्तिः (कीर्ति) – Fame
सत्सङ्गतिः (सज्जनों की संगति) – Company of the good
कथय (कहो) – Tell
किं न करोति (क्या नहीं करती?) – What does it not do?
पुंसाम् (मनुष्यों के लिए) – For people
भावार्थ:
सज्जनों की संगति बुद्धि से जड़ता को दूर करती है, वाणी में सत्यता लाती है, मान-सम्मान बढ़ाती है, पापों को हरती है, मन को प्रसन्न करती है और कीर्ति को चारों ओर फैलाती है। सचमुच, सत्संग क्या नहीं कर सकता?
- श्लोक:
निन्दन्तु नीतिनिपुणाः यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्।
अद्यैव वा मरणमस्तु युगान्तरे वा
न्यायात्पथः प्रविचलन्ति पदं न धीराः॥
शब्दार्थ:
निन्दन्तु (निंदा करें) – Let criticize
नीति-निपुणाः (नीति में दक्ष लोग) – Wise in ethics
यदि वा (या फिर) – Or else
स्तुवन्तु (प्रशंसा करें) – Let praise
लक्ष्मीः (धन/समृद्धि) – Wealth
समाविशतु (आ जाए) – May come
गच्छतु (चली जाए) – May go
यथेष्टम् (जैसे चाहे) – As it pleases
अद्यैव (आज ही) – Today itself
मरणम् (मृत्यु) – Death
अस्तु (हो जाए) – Let be
युगान्तरे (युगों बाद) – Ages later
न्यायात् (न्याय से) – From justice
पथः (मार्ग से) – Path
प्रविचलन्ति (हटते) – Deviate
पदं (पग/कदम) – Step
न (नहीं) – Not
धीराः (धीर/साहसी लोग) – The brave
भावार्थ: चाहे नीतिशास्त्र के जानकार निंदा करें या प्रशंसा करें, लक्ष्मी (धन) आए या जाए, मृत्यु आज हो या युगों बाद – धैर्यवान व्यक्ति कभी भी न्याय के मार्ग से एक भी कदम नहीं हटाते।
- श्लोक:
पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान्प्रकटीकरोति।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः॥
शब्दार्थ:
पापात् (पाप से) – From sin
निवारयति (हटाता है) – Removes
योजयते (लगाता है) – Engages
हिताय (भलाई में) – For good
गुह्यं (गुप्त बातें) – Secrets
निगूहति (छुपाता है) – Conceals
गुणान् (गुणों को) – Virtues
प्रकटीकरोति (प्रकट करता है) – Reveals
आपद्गतम् (संकट में पड़े) – Afflicted
न जहाति (नहीं छोड़ता) – Does not abandon
ददाति (देता है) – Gives
काले (समय पर) – At the right time
सन्मित्र-लक्षणम् (सच्चे मित्र का लक्षण) – Sign of a true friend
इदं (यह) – This
प्रवदन्ति (कहते हैं) – Say
सन्तः (सज्जन लोग) – Wise men
भावार्थ:
सज्जन व्यक्ति कहते हैं कि सच्चा मित्र वह है जो पाप से बचाए, भलाई में लगाए, गुप्त बातों को न फैलाए, गुणों को उजागर करे, संकट में साथ न छोड़े और समय पर सहायता करे।
- पाठं पठित्वा वदन्तु लिखन्तु च ‘शुद्धम्’ अथवा ‘अशुद्धम्’ –
(i) सत्सङ्गतिः कीर्तिं प्रसारयति।
उत्तर: शुद्धम्
(ii) धैर्यवन्तः जनाः सत्यमार्ग त्यजन्ति।
उत्तर: अशुद्धम्
(iii) कविः इच्छति यत् सर्वेषां कल्याणं न भवतु।
उत्तर: अशुद्धम्
(iv) उत्तमाः जनाः धनम् इच्छन्ति।
उत्तर: अशुद्धम्
(v) सन्मित्रं हिताय योजयते।
उत्तर: शुद्धम्
- मञ्जूषायां प्रदत्तपदैः रिक्तस्थानानि पूरयन्तु
(गच्छतु, इच्छन्ति, प्रकटयति, भवन्तु, करोति)
(i) सर्वे सुखिनः भवन्तु
(ii) अधमाः धनम् इच्छन्ति
(iii) सत्सङ्गतिः पुसां किं न करोति
(iv) लक्ष्मीः यथेष्टं गच्छतु
(v) सन्मित्रं गुणान् प्रकटयति
- मञ्जूषाया: उचितम् अर्थं चित्वा लिखन्तु
(रोगरहिताः, धैर्यवन्तः, सज्जनाः, वाण्याम्, हृदयम्)
(i) चेतः — हृदयम्
(ii) निरामयाः — रोगरहिताः
(iii) वाचि — वाण्याम्
(iv) धीराः — धैर्यवन्तः
(v) सन्तः — सज्जनाः
- एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च
(i) सन्मित्रम् कस्मात् निवारयति?
उत्तर: पापात्
(ii) के निन्दन्तु यदि वा स्तुवन्तु?
उत्तर: नीतिनिपुणाः
(iii) का पापम् अपाकरोति?
उत्तर: सत्सङ्गतिः
(iv) अधमाः किम् इच्छन्ति?
उत्तर: धनम्
(v) सर्वे कीदृशाः सन्तु?
उत्तर: सुखिनः
- एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च
(i) सन्तः कस्य लक्षणं प्रवदन्ति?
उत्तर: सन्तः मित्रस्य लक्षणं प्रवदन्ति।
(ii) धीराः कुतः पदं न प्रविचलन्ति?
उत्तर: धीराः न्यायात्पथः पदं न प्रविचलन्ति।
(iii) मध्यमाः जनाः किम् इच्छन्ति?
उत्तर: मध्यमाः जनाः मानम् इच्छन्ति।
(iv) सत्सङ्गतिः कस्याः जाड्यं हरति?
उत्तर: सत्सङ्गतिः बुद्धेः जाड्यं हरति।
(v) चित्तं का प्रसादयति?
उत्तर: सत्सङ्गतिः चित्तं प्रसादयति।
- स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु
(i) उत्तमाः मानम् इच्छन्ति।
प्रश्नः – के मानम् इच्छन्ति?
(ii) नीतिनिपुणाः स्तुवन्तु निन्दन्तु वा।
प्रश्नः – नीतिनिपुणाः किम् कुर्वन्तु?
(iii) सत्सङ्गतिः दिक्षु कीर्ति तनोति।
प्रश्नः – सत्सङ्गतिः कुत्र तनोति?
(iv) सन्मित्रं पापात् निवारयति।
प्रश्नः – सन्मित्रं कस्मात् निवारयति?
- उचितं भावं चित्वा (✅) इति चिह्नेन चिह्नितं कुर्वन्तु
(क) चेतः प्रसादयति –
(i) मनः प्रसन्नं न भवति।
(ii) मनः दुःखी भवति।
(iii) चित्तं प्रसन्नं भवति। ✅
उत्तर: (iii) चित्तं प्रसन्नं भवति। ✅
(ख) नीतिनिपुण: –
(i) यः राजनीतिं जानाति।
(ii) यः व्यवहारे कुशलः अस्ति।✅
(iii) यः राजनीतिं पाठयति।
उत्तर: (ii) यः व्यवहारे कुशलः अस्ति।✅
मूल्यात्मकः प्रश्नः
- यदि कोऽपि दुष्टानां सङ्गतिं करोति तर्हि तस्य का: का: हानयः भवन्ति?
उत्तर: यदि कोऽपि दुष्टानां सङ्गतिं करोति तर्हि –
– सः पापमार्गे प्रवर्तते।
– चरित्रह्रासः भवति।
– समाजे अपकीर्तिः भवति।
– दुःखेन जीवनं यापयति।
– भविष्योऽपि अन्धकारमयः भवति।
- किं भवान्/भवती वा कदापि स्वमित्रस्य आपत्काले सहायताम् अकरोत्? स्वानुभवान् लिखन्तु।
उत्तर: – (उदाहरणरूपेण):
आम्, मम मित्रः कदाचित् परीक्षा दिने रोगी आसीत्। तदा अहं तस्य पुस्तकानि गृहं नीत्वा, गृहकार्यं लेखित्वा, तं साहाय्यम् अकरवम्। तेन सः अत्यन्तं आह्लादितः अभवत्।
गतिविधिः
- सामूहिकरूपेण वैयक्तिकरूपेण च श्लोकानां सस्वरं वाचनं कुर्वन्तु।
उत्तर: – शिक्षकस्य नेतृत्वे छात्राः सस्वरं निम्नलिखित श्लोकस्य वाचनं कुर्वन्तु –
“`
सत्सङ्गतिः पुसां किम् न करोति पुंसाम्,
यद् गोचरोऽपि न भवत्यजितेन्द्रियाणाम्।
नो सज्जनो भवति किं निजगुणदोषौ,
संसर्गतो यदि न वाञ्छति किंचिदन्यत्॥
– लययुक्तं वाचनं अनिवार्यम्।
- पाठात् भिन्नम् एकम् अन्यत् नीतिश्लोकम् अन्विष्य अभ्यासपुस्तिकायां लिखन्तु।
उत्तर (उदाहरणरूपेण):
सा विद्या या विमुक्तये।
अर्थः
वह विद्या (ज्ञान) ही श्रेष्ठ है, जो मुक्त करता है – अज्ञान, बन्धन और दु:ख से।
बहुविकल्पप्रश्नाः (MCQs) उत्तरैः सह
- प्रथमश्लोके सर्वं किं भवतु इति प्रार्थना अस्ति?
अ) धनं मानं च
ब) सुखं निरामयं च
ग) बलं कीर्तिः च
घ) विद्या बुद्धिः च
उत्तरम्: ब) सुखं निरामयं च
- द्वितीयश्लोके अधमाः किम् इच्छन्ति?
अ) मानम् एव
ब) धनम् एव
ग) धनं मानं च
घ) न धनं न मानम्
उत्तरम्: ब) धनम् एव
- तृतीयश्लोके सत्सङ्गतिः कस्य जाड्यं हरति?
अ) धनस्य
ब) धियः
ग) कीर्तेः
घ) सुखस्य
उत्तरम्: ब) धियः
- चतुर्थश्लोके धीराः कस्मात् पथः न प्रविचलन्ति?
अ) धनात्
ब) न्यायात्
ग) कीर्तेः
घ) दुःखात्
उत्तरम्: ब) न्यायात्
- पञ्चमश्लोके सन्मित्रं आपत्काले किं करोति?
अ) मित्रं त्यजति
ब) मित्रं निन्दति
ग) मित्रस्य सहायति
घ) मित्रं न पश्यति
उत्तरम्: ग) मित्रस्य सहायति
- प्रथमश्लोके “निरामयाः” इति कस्य अर्थः?
अ) धनवन्तः
ब) रोगरहिताः
ग) बुद्धिमन्तः
घ) कीर्तिमन्तः
उत्तरम्: ब) रोगरहिताः
- द्वितीयश्लोके के धनं मानं च इच्छन्ति?
अ) अधमाः
ब) मध्यमाः
ग) उत्तमाः
घ) धीराः
उत्तरम्: ब) मध्यमाः
- तृतीयश्लोके सत्सङ्गतिः किं तनोति?
अ) दुःखम्
ब) कीर्तिम्
ग) धनम्
घ) जाड्यम्
उत्तरम्: ब) कीर्तिम्
- चतुर्थश्लोके धीराः कस्य भयेन न प्रविचलन्ति?
अ) निन्दायाः प्रशंसायाः च
ब) धनस्य
ग) मित्रस्य
घ) बुद्धेः
उत्तरम्: अ) निन्दायाः प्रशंसायाः च
- पञ्चमश्लोके सन्मित्रं किं निगृहति?
अ) मित्रस्य गुणान्
ब) मित्रस्य गुह्यम्
ग) मित्रस्य धनम्
घ) मित्रस्य कीर्तिम्
उत्तरम्: ब) मित्रस्य गुह्यम्
- प्रथमश्लोके “भद्राणि” इति कस्य अर्थः?
अ) दुःखम्
ब) कल्याणम्
ग) जाड्यम्
घ) धनम्
उत्तरम्: ब) कल्याणम्
- द्वितीयश्लोके महतां किं धनं भवति?
अ) धनम्
ब) मानः
ग) कीर्तिः
घ) विद्या
उत्तरम्: ब) मानः
- तृतीयश्लोके सत्सङ्गतिः वाचि किं सिञ्चति?
अ) असत्यम्
ब) सत्यम्
ग) निन्दाम्
घ) स्तुतिम्
उत्तरम्: ब) सत्यम्
- चतुर्थश्लोके “युगान्तरे” इति कस्य अर्थः?
अ) तत्क्षणम्
ब) दीर्घकालस्य पश्चात्
ग) कदापि न
घ) अल्पकाले
उत्तरम्: ब) दीर्घकालस्य पश्चात्
- पञ्चमश्लोके सन्मित्रं किं प्रकटीकरोति?
अ) मित्रस्य दोषान्
ब) मित्रस्य गुणान्
ग) मित्रस्य रहस्यम्
घ) मित्रस्य धनम्
उत्तरम्: ब) मित्रस्य गुणान्
- प्रथमश्लोके “दुःखभाग्” इति कस्य अर्थः?
अ) सुखदाता
ब) दुःखभागी
ग) धनवान्
घ) बुद्धिमान्
उत्तरम्: ब) दुःखभागी
- द्वितीयश्लोके के मानम् एव इच्छन्ति?
अ) अधमाः
ब) मध्यमाः
ग) उत्तमाः
घ) धीराः
उत्तरम्: ग) उत्तमाः
- तृतीयश्लोके सत्सङ्गतिः किम् अपाकरोति?
अ) सुखम्
ब) धनम्
ग) पापम्
घ) कीर्तिम्
उत्तरम्: ग) पापम्
- चतुर्थश्लोके “निन्दन्तु” इति कस्य अर्थः?
अ) प्रशंसा करे
ब) निन्दा करे
ग) त्यजे
घ) स्मरे
उत्तरम्: ब) निन्दा करे
- पञ्चमश्लोके सन्तः कस्य लक्षणं प्रवदन्ति?
अ) सत्सङ्गतेः
ब) सन्मित्रस्य
ग) धीरस्य
घ) अधमस्य
उत्तरम्: ब) सन्मित्रस्य
लघुप्रश्नाः उत्तरैः सह
- प्रश्नः – प्रथमश्लोके सर्वं किं भवतु इति प्रार्थना अस्ति?
उत्तरम्: सुखं निरामयं च।
- प्रश्नः – द्वितीयश्लोके अधमाः किम् इच्छन्ति?
उत्तरम्: धनम् एव।
- प्रश्नः – तृतीयश्लोके सत्सङ्गतिः कस्य जाड्यं हरति?
उत्तरम्: धियः।
- प्रश्नः – चतुर्थश्लोके धीराः कस्मात् पथः न प्रविचलन्ति?
उत्तरम्: न्यायात्।
- प्रश्नः – पञ्चमश्लोके सन्मित्रं आपत्काले किं करोति?
उत्तरम्: मित्रस्य सहायति।
- प्रश्नः – प्रथमश्लोके “निरामयाः” इति कस्य अर्थः?
उत्तरम्: रोगरहिताः।
- प्रश्नः – द्वितीयश्लोके के धनं मानं च इच्छन्ति?
उत्तरम्: मध्यमाः।
- प्रश्नः – तृतीयश्लोके सत्सङ्गतिः किं तनोति?
उत्तरम्: कीर्तिम्।
- प्रश्नः – चतुर्थश्लोके धीराः कस्य भयेन न प्रविचलन्ति?
उत्तरम्: निन्दायाः प्रशंसायाः च।
- प्रश्नः – पञ्चमश्लोके सन्मित्रं किं निगृहति?
उत्तरम्: मित्रस्य गुह्यम्।
- प्रश्नः – प्रथमश्लोके “भद्राणि” इति कस्य अर्थः?
उत्तरम्: कल्याणम्।
- प्रश्नः – द्वितीयश्लोके महतां किं धनं भवति?
उत्तरम्: मानः।
- प्रश्नः – तृतीयश्लोके सत्सङ्गतिः वाचि किं सिञ्चति?
उत्तरम्: सत्यम्।
- प्रश्नः – चतुर्थश्लोके “युगान्तरे” इति कस्य अर्थः?
उत्तरम्: दीर्घकालस्य पश्चात्।
- प्रश्नः – पञ्चमश्लोके सन्मित्रं किं प्रकटीकरोति?
उत्तरम्: मित्रस्य गुणान्।
- प्रश्नः – प्रथमश्लोके “दुःखभाग्” इति कस्य अर्थः?
उत्तरम्: दुःखभागी।
- प्रश्नः – द्वितीयश्लोके के मानम् एव इच्छन्ति?
उत्तरम्: उत्तमाः।
- प्रश्नः – तृतीयश्लोके सत्सङ्गतिः किम् अपाकरोति?
उत्तरम्: पापम्।
- प्रश्नः – चतुर्थश्लोके “निन्दन्तु” इति कस्य अर्थः?
उत्तरम्: निन्दा करे।
- प्रश्नः – पञ्चमश्लोके सन्तः कस्य लक्षणं प्रवदन्ति?
उत्तरम्: सन्मित्रस्य।
सामर्थ्याधारितप्रश्नाः (Reasoning and Assertion) उत्तरैः सह
- प्रश्नः
कथनम् (A): सत्सङ्गतिः पापं नाशति।
कारणम् (R): सत्सङ्गतिः चेतः प्रसादति कीर्तिं च तनोति।
अ) उभौ A च R च सत्यम्, R च Aस्य सम्यक् व्याख्या अस्ति।
ब) उभौ A च R च सत्यम्, परं R न Aस्य सम्यक् व्याख्या अस्ति।
ग) A सत्यम्, परं R असत्यम्।
घ) A असत्यम्, परं R सत्यम्।
उत्तरम्: ब) उभौ A च R च सत्यम्, परं R न Aस्य सम्यक् व्याख्या अस्ति।
विवरणम्: कथनं सत्यम् यतः तृतीयश्लोके उक्तं “सत्सङ्गतिः पापम् अपाकरोति” इति। कारणं च सत्यम् यतः “चेतः प्रसादयति दिश्ध कीर्ति तनोति” इति उक्तम्। परं कारणं पापस्य नाशस्य व्याख्या न करोति, अपितु सत्सङ्गतेः अन्यफलानि कथति, अतः R Aस्य सम्यक् व्याख्या नास्ति।
- प्रश्नः
कथनम् (A): धीराः सत्यपथं न त्यजन्ति।
कारणम् (R): निन्दायाः प्रशंसायाः च भयं धीरान् न प्रविचलति।
अ) उभौ A च R च सत्यम्, R च Aस्य सम्यक् व्याख्या अस्ति।
ब) उभौ A च R च सत्यम्, परं R न Aस्य सम्यक् व्याख्या अस्ति।
ग) A सत्यम्, परं R असत्यम्।
घ) A असत्यम्, परं R सत्यम्।
उत्तरम्: अ) उभौ A च R च सत्यम्, R च Aस्य सम्यक् व्याख्या अस्ति।
विवरणम्: कथनं सत्यम् यतः चतुर्थश्लोके उक्तं “धीराः न्यायात् पथः परं न प्रविचलन्ति” इति। कारणं च सत्यम् यतः “नीतिनिपुणाः यदि निन्दन्तु स्तुवन्तु वा” इति उक्तम्, यत् धीरानां भयरहिततां दर्शति। R Aस्य सम्यक् व्याख्या करोति यतः निन्दाप्रशंसयोः भयेन सत्यपथस्य त्यागः न भवति।
- प्रश्नः
कथनम् (A): सन्मित्रं पापात् निवारति।
कारणम् (R): सन्मित्रं हिताय योजति।
अ) उभौ A च R च सत्यम्, R च Aस्य सम्यक् व्याख्या अस्ति।
ब) उभौ A च R च सत्यम्, परं R न Aस्य सम्यक् व्याख्या अस्ति।
ग) A सत्यम्, परं R असत्यम्।
घ) A असत्यम्, परं R सत्यम्।
उत्तरम्: ब) उभौ A च R च सत्यम्, परं R न Aस्य सम्यक् व्याख्या अस्ति।
विवरणम्: कथनं सत्यम् यतः पञ्चमश्लोके उक्तं “सन्मित्रं पापात् निवारयति” इति। कारणं च सत्यम् यतः “हिताय योजयते” इति उक्तम्। परं हिताय योजनं पापस्य निवारणस्य कारणं न भवति, अपितु सन्मित्रस्य अन्यगुणः अस्ति, अतः R Aस्य सम्यक् व्याख्या न करोति।
- प्रश्नः
कथनम् (A): प्रथमश्लोके सर्वं सुखिनः भवतु इति प्रार्थना अस्ति।
कारणम् (R): सर्वं निरामयाः सन्तु इति च प्रार्थना अस्ति।
अ) उभौ A च R च सत्यम्, R च Aस्य सम्यक् व्याख्या अस्ति।
ब) उभौ A च R च सत्यम्, परं R न Aस्य सम्यक् व्याख्या अस्ति।
ग) A सत्यम्, परं R असत्यम्।
घ) A असत्यम्, परं R सत्यम्।
उत्तरम्: ब) उभौ A च R च सत्यम्, परं R न Aस्य सम्यक् व्याख्या अस्ति।
विवरणम्: कथनं सत्यम् यतः प्रथमश्लोके “सर्वे सुखिनः भवन्तु” इति उक्तम्। कारणं च सत्यम् यतः “सर्वे निरामयाः सन्तु” इति उक्तम्। परं R Aस्य व्याख्या न करोति, अपितु प्रार्थनायाः अन्यभागं कथति, अतः R Aस्य सम्यक् व्याख्या नास्ति।
- प्रश्नः
कथनम् (A): उत्तमाः मानम् एव इच्छन्ति।
कारणम् (R): मानः महतां धनं भवति।
अ) उभौ A च R च सत्यम्, R च Aस्य सम्यक् व्याख्या अस्ति।
ब) उभौ A च R च सत्यम्, परं R न Aस्य सम्यक् व्याख्या अस्ति।
ग) A सत्यम्, परं R असत्यम्।
घ) A असत्यम्, परं R सत्यम्।
उत्तरम्: अ) उभौ A च R च सत्यम्, R च Aस्य सम्यक् व्याख्या अस्ति।
विवरणम्: कथनं सत्यम् यतः द्वितीयश्लोके “उत्तमाः मानम् इच्छन्ति” इति उक्तम्। कारणं च सत्यम् यतः “मानः हि महतां धनम्” इति उक्तम्। R Aस्य सम्यक् व्याख्या करोति यतः उत्तमानां मानस्य इच्छा तस्य धनत्वेन संनादति।
दीर्घप्रश्नाः उत्तरैः सह (लगभग 60-70 शब्दाः)
- प्रश्नः – प्रथमश्लोके सर्वस्य कल्याणं कथं प्रार्थितम्?
उत्तरम्: प्रथमश्लोके सर्वस्य कल्याणं सर्वं सुखिनः भवन्तु इति प्रार्थनया प्रार्थितम्। सर्वे निरामयाः सन्तु इति च उक्तम्, अर्थात् सर्वं रोगरहितं सुखयुक्तं च भवतु। सर्वे भद्राणि पश्यन्तु इति कथितं, येन सर्वं कल्याणं दृष्ट्वा सुखं प्राप्नुयात्। कश्चित् दुःखभाग् मा भवेत् इति प्रार्थना अस्ति, यया सर्वं दुःखरहितं भवतु इति भावः। अस्मिन् संसारे सर्वं सुखं कल्याणं च प्राप्नुयात्।
- प्रश्नः – द्वितीयश्लोके त्रिविधानां जनानां स्वभावः कथं कथितः?
उत्तरम्: द्वितीयश्लोके त्रिविधाः जनाः कथिताः। अधमाः धनम् एव इच्छन्ति, यतः तेषां धनं सर्वं भवति। मध्यमाः धनं मानं च इच्छन्ति, यतः तेषां धनं सम्मानं च महत्त्वपूर्णं भवति। उत्तमाः मानम् एव इच्छन्ति, यतः मानः हि महतां धनं भवति। एतत् दर्शति यत् उत्तमाः सम्मानस्य मूल्यं जानन्ति, अधमाः च धनस्य एव।
- प्रश्नः – तृतीयश्लोके सत्सङ्गतेः प्रभावः कथं वर्णितः?
उत्तरम्: तृतीयश्लोके सत्सङ्गतिः धियः जाड्यं हरति, वाचि सत्यं सिञ्चति, मानोन्नतिं दिशति, पापम् अपाकरोति, चेतः प्रसादति, कीर्तिं च तनोति इति कथिता। अर्थात् सत्सङ्गत्या बुद्धेः मूर्खता नष्टा भवति, सत्यं वदति, सम्मानः वर्धते, पापं नष्टं भवति, मनः प्रसन्नं भवति, सर्वत्र कीर्तिः च प्रसारति। सत्सङ्गतिः पुंसां सर्वं शुभं करोति, दुष्टानां सङ्गत्या न।
- प्रश्नः – चतुर्थश्लोके धीरानां स्वभावः कथं दर्शितः?
उत्तरम्: चतुर्थश्लोके धीराः नीतिनिपुणैः निन्दन्तु वा स्तुवन्तु, लक्ष्मीः आगच्छतु वा गच्छतु, मरणं अद्य वा युगान्तरे भवतु, परं न्यायात् पथः न प्रविचलन्ति इति कथितम्। अर्थात् धीराः निन्दायाः प्रशंसायाः, धनस्य लाभहानेः, मृत्योः च भयेन सत्यपथं न त्यजन्ति। एषां धैर्यं दर्शति यत् सर्वं स्वीकारति, परं सत्यं न त्यजति।
- प्रश्नः – पञ्चमश्लोके सन्मित्रस्य लक्षणं कथं वर्णितम्?
उत्तरम्: पञ्चमश्लोके सन्मित्रं पापात् निवारति, हिताय योजति, गुह्यं निगृहति, गुणान् प्रकटीकरोति, आपत्काले न त्यजति, काले सहायति इति कथितम्। अर्थात् सन्मित्रं मित्रं पापात् रक्षति, शुभकार्यं प्रेरति, दोषान् न कथति, गुणान् दर्शति, आपद्गते मित्रे सहायति, सर्वदा सहयोगं ददाति। सन्तः एतत् सन्मित्रस्य लक्षणं प्रवदन्ति।
- प्रश्नः – सत्सङ्गतिः च सन्मित्रं च कथं जीवनस्य उन्नतिं करोति?
उत्तरम्: सत्सङ्गतिः धियः जाड्यं हरति, सत्यं वदति, पापं नाशति, चेतः प्रसादति, कीर्तिं तनोति। सन्मित्रं च पापात् निवारति, हिताय योजति, गुह्यं निगृहति, गुणान् प्रकटीकरोति, आपत्काले सहायति। उभौ जीवनस्य उन्नतिं करोति यतः पापं नष्टं भवति, सत्यं वर्धते, मनः प्रसन्नं भवति, सम्मानः कीर्तिः च प्रसारति, जीवनं शुभं च समृद्धं भवति।
- प्रश्नः – धीरः च सन्मित्रं च कथं सत्यस्य मार्गे स्थापति?
उत्तरम्: धीरः निन्दायाः प्रशंसायाः, धनस्य लाभहानेः, मृत्योः च भयेन न्यायात् पथः न प्रविचलति, सत्यं न त्यजति। सन्मित्रं च पापात् निवारति, हिताय योजति, आपत्काले सहायति, येन मित्रं सत्यपथे स्थिरं भवति। उभौ सत्यस्य मार्गे स्थापति यतः धैर्यं सहयोगं च ददति, सत्यं जीवनस्य आधारः भवति।
- प्रश्नः – अधमः मध्यमः उत्तमः च कथं जीवनस्य मूल्यं जानति?
उत्तरम्: अधमः धनम् एव इच्छति, यतः धनं तस्य सर्वं भवति। मध्यमः धनं मानं च इच्छति, यतः सम्मानं धनं च महत्त्वपूर्णं भवति। उत्तमः मानम् एव इच्छति, यतः मानः महतां धनं भवति। एतत् दर्शति यत् अधमः धनस्य, मध्यमः उभयोः, उत्तमः च सम्मानस्य मूल्यं जानति, जीवनस्य उन्नतिः मानात्