- वाणी रसवती यस्य यस्य श्रमवती क्रिया।
लक्ष्मीः दानवती यस्य, सफलं तस्य जीवितम्॥
(सुभाषितम्)
- क्षुधासमं नास्ति शरीरपीडनम् चिन्तासमं नास्ति शरीरशोषणम्। विद्यासमं नास्ति शरीरभूषणं क्षमासमं नास्ति शरीरक्षणम्॥
- पिवन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षा: नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः॥
(सुभाषितम्)
- त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्॥
(गीता)
येषां न विद्या न तपो न दानम् ज्ञानं न शीलं न गुणो न धर्मः। ते मर्त्यलोके भुवि भारभूताः मनुष्यरूपेण मृगाः चरन्ति॥..
( नीतिशतकम्)
- श्लोक:
वाणी रसवती यस्य यस्य श्रमवती क्रिया।
लक्ष्मीः दानवती यस्य, सफलं तस्य जीवितम् ॥
संस्कृत शब्द | हिंदी अर्थ | English Meaning |
वाणी | वाणी/बोल | Speech |
रसवती | मधुर / रसयुक्त | Sweet / full of emotion |
यस्य | जिसके | Whose |
श्रमवती | परिश्रमयुक्त | Diligent / hardworking |
क्रिया | क्रिया/कार्य | Action |
लक्ष्मीः | लक्ष्मी / धन | Wealth / Prosperity |
दानवती | दानशील | Generous / charitable |
सफलं | सफल | Successful |
तस्य | उसका | His / of that person |
जीवितम् | जीवन | Life |
हिंदी व्याख्या:
जिस व्यक्ति की वाणी मधुर हो, whose speech is sweet
जिसका कार्य परिश्रमपूर्ण हो, whose work is full of effort
जिसकी लक्ष्मी दान में प्रयुक्त हो, and whose wealth is used in charity –
उसी का जीवन सफल कहलाता है। that person’s life is truly successful.
- श्लोक:
क्षुधासमं नास्ति शरीरपीडनम् चिन्तासमं नास्ति शरीरशोषणम्।
विद्यासमं नास्ति शरीरभूषणं क्षमासमं नास्ति शरीरक्षणम् ॥
संस्कृत शब्द | हिंदी अर्थ | English Meaning |
क्षुधा | भूख | Hunger |
समं | समान | Equal |
शरीरपीडनम् | शरीर की पीड़ा | Bodily suffering |
चिन्ता | चिंता | Worry |
शरीरशोषणम् | शरीर का क्षय | Wasting of the body |
विद्या | विद्या / ज्ञान | Knowledge / Learning |
भूषणं | आभूषण | Ornament |
क्षमा | क्षमा / सहनशीलता | Forgiveness / Tolerance |
क्षणम् | रक्षक | Protector / Defender |
हिंदी व्याख्या:
भूख से बढ़कर कोई पीड़ा नहीं,
चिंता से अधिक शरीर को नष्ट करने वाला कुछ नहीं।
विद्या सबसे बड़ा शरीर का आभूषण है,
और क्षमा सबसे बड़ा रक्षक है।
- श्लोक:
पिवन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षा:
नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः॥
संस्कृत शब्द | हिंदी अर्थ | English Meaning |
पिवन्ति | पीते हैं | Drink |
नद्यः | नदियाँ | Rivers |
स्वयमेव | स्वयं ही | Themselves |
नाम्भः | जल | Water |
खादन्ति | खाते हैं | Eat |
फलानि | फल | Fruits |
वृक्षाः | वृक्ष | Trees |
सस्यं | अनाज/फसल | Crops |
वारिवाहाः | बादल | Clouds |
परोपकाराय | दूसरों की भलाई के लिए | For the welfare of others |
सतां | सज्जनों की | Of the virtuous |
विभूतयः | सम्पत्तियाँ | Powers / Wealths |
हिंदी व्याख्या:
नदियाँ स्वयं पानी नहीं पीतीं,
वृक्ष स्वयं फल नहीं खाते,
बादल स्वयं फसल नहीं खाते –
सज्जनों की सम्पत्तियाँ सदा परोपकार के लिए होती हैं।
- श्लोक (गीता):
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्॥
संस्कृत शब्द | हिंदी अर्थ | English Meaning |
त्रिविधं | तीन प्रकार का | Threefold |
नरकस्य | नरक का | Of hell |
इदं | यह | This |
द्वारं | द्वार | Gate |
नाशनम् | विनाश करने वाला | Destructive |
आत्मनः | आत्मा का / अपने लिए | Of the self |
कामः | वासना / इच्छा | Desire / Lust |
क्रोधः | क्रोध | Anger |
लोभः | लालच | Greed |
त्यजेत् | त्याग देना चाहिए | Should abandon |
हिंदी व्याख्या:
मनुष्य के आत्म-विनाश के लिए तीन नरकद्वार हैं –
काम (वासना), क्रोध और लोभ।
इसलिए इन तीनों का त्याग कर देना चाहिए।
- श्लोक (नीतिशतकम्):
येषां न विद्या न तपो न दानम् ज्ञानं न शीलं न गुणो न धर्मः।
ते मर्त्यलोके भुवि भारभूताः मनुष्यरूपेण मृगाः चरन्ति।।
संस्कृत शब्द | हिंदी अर्थ | English Meaning |
येषां | जिनके | Whose |
न | नहीं | Not |
विद्या | शिक्षा | Knowledge |
तपः | तपस्या | Austerity |
दानम् | दान | Charity |
ज्ञानम् | ज्ञान | Wisdom |
शीलम् | शील / आचरण | Conduct / Character |
गुणः | गुण | Virtue |
धर्मः | धर्म | Righteousness |
मर्त्यलोके | इस मृत्युलोक में | In the mortal world |
भुवि | पृथ्वी पर | On earth |
भारभूताः | भार स्वरूप | Burden |
मनुष्यरूपेण | मनुष्य के रूप में | In the form of a human |
मृगाः | पशु | Beasts |
चरन्ति | विचरण करते हैं | Roam |
हिंदी व्याख्या:
जिनमें न विद्या है, न तप, न दान,
न ज्ञान, न शील, न गुण और न धर्म –
ऐसे लोग इस धरती पर बोझ हैं,
और मनुष्य के रूप में पशु के समान जीवन बिताते हैं।
- पाठं पठित्वा वदन्तु लिखन्तु च ‘आम्’ अथवा ‘नहि’ –
प्रश्न | उत्तर |
(i) किं नद्यः स्वजलं स्वयं पिबन्ति? | नहि |
(ii) किं ज्ञानहीनः मनुष्यः शोभते? | नहि |
(iii) किं क्रोधः नरकस्य कारणम् अस्ति? | आम् |
(iv) किम् अस्माकं वाणी मधुरा भवेत्? | आम् |
(v) किं चिन्ता शरीरस्य पोषणं करोति? | नहि |
(vi) किं यथाशक्ति दानं कुर्यात्? | आम् |
- मञ्जूषायां प्रदत्तपदैः रिक्तस्थानानि पूरयन्तु –
(कुर्यात्, भवति, भ्रमन्ति, अस्ति, यच्छन्ति)
(i) गुणहीनाः जनाः पशवः इव भ्रमन्ति। |
|
(ii) ज्ञानम् इव शरीरस्य आभूषणं न अस्ति। |
|
(iii) मनुष्यः परिश्रमेण कार्याणि कुर्यात्। |
|
(iv) नरकस्य द्वारम् त्रिविधं भवति। |
|
(v) वृक्षाः फलानि अन्येभ्यः यच्छन्ति। |
- मञ्जूषायाः उचितं पर्यायपदं चित्वा लिखन्तु:
(मेघाः, पशवः, इच्छा, धनम्, ज्ञानम्)
शब्द | पर्यायपद |
(i) विद्या | ज्ञानम् |
(ii) लक्ष्मी: | धनम् |
(iii) वारिवाहाः | मेघाः |
(iv) मृगाः | पशवः |
(v) कामः | इच्छा |
- एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च:
प्रश्न | उत्तर |
(i) गुणहीनाः जनाः कुत्र भारभूताः भ्रमन्ति? | भुवि |
(ii) सज्जनानां सम्पत्तयः किमर्थं भवन्ति? | परोपकाराय |
(iii) कया समं शरीररक्षणं न अस्ति? | क्षमया |
(iv) अस्माकं वाणी कीदृशी भवेत्? | रसवती |
(v) लोभः कस्य द्वारं भवति? | नरकस्य |
(vi) ‘चरन्ति’ इति क्रियापदस्य कर्तृपदं किम्? | मृगाः |
- एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च:
प्रश्न | उत्तर |
(i) के स्वफलानि स्वयं न खादन्ति? | वृक्षाः स्वफलानि स्वयं न खादन्ति। |
(ii) कया समं शरीरभूषणं न अस्ति? | विद्यया समं शरीरभूषणं न अस्ति। |
(iii) के नरकस्य द्वारं भवन्ति? | कामः, क्रोधः, लोभः च नरकस्य द्वारं भवन्ति। |
(iv) मनुष्यरूपेण मृगाः इव के भ्रमन्ति? | गुणहीनाः जनाः मनुष्यरूपेण मृगाः इव भ्रमन्ति। |
(v) अस्माकं वाणी कीदृशी भवेत्? | अस्माकं वाणी रसवती मधुरा च भवेत्। |
- स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु:
स्थूलपदं | प्रश्न |
लक्ष्मीः दानवती भवेत्। | का दानवती भवेत्? |
क्रोध: नरकस्य द्वारं मन्यते। | कः नरकस्य द्वारं? |
दानेन हीनाः मनुष्याः न शोभन्ते। | केन हीनाः मनुष्याः न शोभन्ते? |
क्रोधः मनुष्यस्य नाशं करोति। | क्रोधःकस्य नाशं करोति? |
क्षुधया समं शरीरपीडनं न भवति। | कया समं शरीरपीडनं न भवति? |
- उचितं भावं (✓) इति चिह्न अङ्कितं कुर्वन्तु:
(क) वाणी रसवती यस्य—
विकल्प | चिह्न |
(i) नरः सर्वदा मधुरां वाणीं वदेत्। | ✓ |
(ii) नरः सरलां कठोरां च वाणीं वदेत्। | ✗ |
(iii) नरः यदा-कदा मधुरां वाणीं वदेत्। | ✗ |
(ख) परोपकाराय सतां विभूतयः—
विकल्प | चिह्न |
(i) सज्जनानां सम्पत्तिः आत्मरक्षायै भवति। | ✗ |
(ii) सज्जनानां सम्पत्तिः स्वकल्याणाय भवति। | ✗ |
(iii) सज्जनानां सम्पत्तिः अन्येषां परोपकाराय भवति। | ✓ |
■ मूल्यात्मकः प्रश्नः:
प्रश्नः: भवन्तः कान्-कान् गुणान् धारयिष्यन्ति?
उत्तरम् (उदाहरण):
अहम् मधुरवाणीं वदिष्यामि, यथाशक्ति दानं करिष्यामि, विद्याम् अधिकं पठिष्यामि, क्षमाशीलः च भविष्यामि। एते गुणाः मानवान् उत्तमान् कुर्वन्ति।
■ गतिविधिः –
- विद्यायाः उपरि पञ्चश्लोकानां सङ्ग्रहः (उदाहरण):
- विद्या विवादाय धनं मदाय।
- विद्या ददाति विनयं।
- न हि ज्ञानेन सदृशं पवित्रमिह विद्यते।
- विद्यां चाविनयं चैव यः शिक्षेत् स पण्डितः।
- सा विद्या या विमुक्तये।
- देशभक्तस्य चित्रं + वाक्यानि (उदाहरण: नेताजी सुभाषचन्द्र बोस):
(i) सः महान् देशभक्तः आसीत्।
(ii) तेन आज़ाद हिन्द सेना स्थापिता।
(iii) तस्य वाक्यं “तुम मुझे खून दो मैं तुम्हें आज़ादी दूँगा” प्रसिद्धम् अस्ति।
(iv) सः स्वातन्त्र्याय प्राणान् अर्पितवान्।
(v) अस्माभिः तस्मात् देशसेवा शिक्षणीया।
- Fill in the Blanks (रिक्तस्थान पूरणम्):
प्रश्नाः
(i) गुणहीनाः जनाः __________ इव भ्रमन्ति।
(ii) सज्जनानां विभूतयः __________ प्रयोज्याः भवन्ति।
(iii) __________ नरकस्य कारणम् अस्ति।
(iv) अस्माकं वाणी __________ भवेत्।
(v) वृक्षाः फलानि __________ यच्छन्ति।
(vi) लोभः __________ द्वारं मन्यते।
उत्तराणि
(i) पशवः
(ii) परोपकाराय
(iii) क्रोधः
(iv) मधुरा
(v) अन्येभ्यः
(vi) नरकस्य
- Multiple Choice Questions (MCQs):
प्रश्नाः
(i) अस्मिन पाठे ‘नरकस्य कारणं’ किम् उक्तम् अस्ति?
A. ज्ञानम्
B. क्रोधः
C. वाणी
D. क्षमा
उत्तरम्: B. क्रोधः
(ii) ‘मधुरा वाणी’ कस्य लक्षणम् अस्ति?
A. मूर्खस्य
B. लोभीजनस्य
C. सज्जनस्य
D. क्रूरस्य
उत्तरम्: C. सज्जनस्य
(iii) ‘वृक्षाः फलानि’ कस्य प्रयोजनाय यच्छन्ति?
A. आत्मनः
B. पशूनाम्
C. अन्येभ्यः
D. पतङ्गानाम्
उत्तरम्: C. अन्येभ्यः
(iv) किम् शरीरस्य आभूषणं न अस्ति?
A. वस्त्राणि
B. भूषणानि
C. ज्ञानम्
D. आहारः
उत्तरम्: C. ज्ञानम्
(v) लोभः कस्य द्वारं मन्यते?
A. स्वर्गस्य
B. नरकस्य
C. वनस्य
D. विद्यायाः
उत्तरम्: B. नरकस्य
- One-Word Questions and Answers (एकपदेन उत्तराणि):
प्रश्नाः
(i) गुणहीनाः जनाः कुत्र भ्रमन्ति?
उत्तरम्: लोकम्
(ii) सज्जनानां सम्पत्तयः किमर्थं भवन्ति?
उत्तरम्: परोपकाराय
(iii) कया समं शरीररक्षणं न अस्ति?
उत्तरम्: विद्यया
(iv) अस्माकं वाणी कीदृशी भवेत्?
उत्तरम्: मधुरा
(v) लोभः कस्य द्वारं भवति?
उत्तरम्: नरकस्य
- One-to-Two Sentence Questions and Answers (एक-द्वि वाक्ये उत्तराणि):
प्रश्नाः
(i) वृक्षाः स्वफलानि खादन्ति वा?
उत्तरम्: न, वृक्षाः स्वफलानि न खादन्ति। ते फलानि अन्येभ्यः यच्छन्ति।
(ii) ज्ञानम् किम् शरीरस्य भूषणं भवति?
उत्तरम्: आम्, ज्ञानम् उत्तमं शरीरभूषणं भवति।
(iii) को नरकस्य कारणं अस्ति?
उत्तरम्: क्रोधः नरकस्य कारणं अस्ति।
(iv) सज्जनानां सम्पत्तिः किमर्थं भवति?
उत्तरम्: सज्जनानां सम्पत्तिः परोपकाराय भवति।
(v) मनुष्यः कीदृशं वाणीं वदेत्?
उत्तरम्: मनुष्यः सर्वदा मधुरां वाणीं वदेत्।
रिक्तस्थानपूर्तिप्रश्नाः उत्तरैः सह (Fill in the Blanks)
- प्रश्न – वाणी ______ यस्य यस्य श्रमवती क्रिया।
उत्तरम् – वाणी रसवती यस्य यस्य श्रमवती क्रिया।
- प्रश्न – लक्ष्मीः ______ यस्य, सफलं तस्य जीवितम्।
उत्तरम् – लक्ष्मीः दानवती यस्य, सफलं तस्य जीवितम्।
- प्रश्न – ______ नास्ति शरीरपीडनम्।
उत्तरम् – क्षुधासमम् नास्ति शरीरपीडनम्।
- प्रश्न – चिन्तासमं नास्ति ______।
उत्तरम् – चिन्तासमं नास्ति शरीरशोषणम्।
- प्रश्न – पिवन्ति ______ स्वयमेव नाम्भः।
उत्तरम् – पिवन्ति नद्यः स्वयमेव नाम्भः।
- प्रश्न – परोपकाराय ______ विभूतयः।
उत्तरम् – परोपकाराय सताम् विभूतयः।
- प्रश्न – त्रिविधं ______ द्वारं नाशनमात्मनः।
उत्तरम् – त्रिविधं नरकस्येदम् द्वारं नाशनमात्मनः।
- प्रश्न – कामः ______ लोभस्तस्मादेतत्त्रयं त्यजेत्।
उत्तरम् – कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्।
- प्रश्न – येषां न विद्या न ______ न दानम्।
उत्तरम् – येषां न विद्या न तपो न दानम्।
- प्रश्न – ते मर्त्यलोके भुवि ______ मनुष्यरूपेण मृगाः चरन्ति।
उत्तरम् – ते मर्त्यलोके भुवि भारभूताः मनुष्यरूपेण मृगाः चरन्ति।
बहुविकल्पप्रश्नाः (MCQs) उत्तरैः सह
- प्रश्न – वाणी कीदृशी यस्य सफलं जीवितम्?
अ) रसवती
ब) क्रूरा
ग) मन्दा
घ) सरला
उत्तरम् – अ) रसवती
- प्रश्न – लक्ष्मीः कथं यस्य जीवनं सफलम्?
अ) धनवती
ब) दानवती
ग) कृपणा
घ) स्वार्थिनी
उत्तरम् – ब) दानवती
- प्रश्न – शरीरस्य पीडनं किम् इव नास्ति?
अ) चिन्तासमम्
ब) क्षुधासमम्
ग) विद्यासमम्
घ) क्षमासमम्
उत्तरम् – ब) क्षुधासमम्
- प्रश्न – शरीरस्य भूषणं किम् इव नास्ति?
अ) चिन्ता
ब) क्षुधा
ग) विद्या
घ) क्रोधः
उत्तरम् – ग) विद्या
- प्रश्न – पिवन्ति स्वयमेव नाम्भः काः?
अ) वृक्षाः
ब) नद्यः
ग) वारिवाहाः
घ) सताः
उत्तरम् – ब) नद्यः
- प्रश्न – सतां विभूतयः किम् अर्थं भवति?
अ) स्वार्थाय
ब) परोपकाराय
ग) भोगाय
घ) त्यागाय
उत्तरम् – ब) परोपकाराय
- प्रश्न – नरकस्य त्रिविधं द्वारं किम्?
अ) सत्यम् शीलम् दानम्
ब) कामः क्रोधः लोभः
ग) विद्या तपः धर्मः
घ) बुद्धिः क्षमा सत्यम्
उत्तरम् – ब) कामः क्रोधः लोभः
- प्रश्न – आत्मनः नाशनं किम् त्यजेत्?
अ) सत्यम्
ब) कामः क्रोधः लोभः
ग) विद्या
घ) तपः
उत्तरम् – ब) कामः क्रोधः लोभः
- प्रश्न – येषां नास्ति विद्या तपः दानम् ते कीदृशाः?
अ) साधवः
ब) भारभूताः
ग) ज्ञानिनः
घ) गुणिनः
उत्तरम् – ब) भारभूताः
- प्रश्न – गुणहीनाः केन रूपेण चरन्ति?
अ) देवरूपेण
ब) मनुष्यरूपेण
ग) साधुरूपेण
घ) विद्वद्रूपेण
उत्तरम् – ब) मनुष्यरूपेण
- प्रश्न – शरीरस्य रक्षणं किम् इव नास्ति?
अ) विद्या
ब) चिन्ता
ग) क्षमा
घ) क्रोधः
उत्तरम् – ग) क्षमा
- प्रश्न – वृक्षाः स्वयं किम् न खादन्ति?
अ) जलम्
ब) फलानि
ग) सस्यम्
घ) मृत्तिकाम्
उत्तरम् – ब) फलानि
- प्रश्न – वारिवाहाः किम् न खादन्ति?
अ) सस्यम्
ब) फलानि
ग) जलम्
घ) मृत्तिकाम्
उत्तरम् – अ) सस्यम्
- प्रश्न – कामः क्रोधः लोभः किम् अस्ति?
अ) नरकस्य द्वारम्
ब) स्वर्गस्य द्वारम्
ग) ज्ञानस्य द्वारम्
घ) धर्मस्य द्वारम्
उत्तरम् – अ) नरकस्य द्वारम्
- प्रश्न – येषां नास्ति शीलं गुणः धर्मः ते के इव?
अ) देवाः
ब) मृगाः
ग) साधवः
ग) विद्वांसः
उत्तरम् – ब) मृगाः
- प्रश्न – यस्य क्रिया कीदृशी सः सफलः?
अ) श्रमवती
ब) आलस्यवती
ग) क्रूरवती
घ) स्वार्थवती
उत्तरम् – अ) श्रमवती
- प्रश्न – शरीरस्य शोषणं किम् इव नास्ति?
अ) क्षुधा
ब) विद्या
ग) चिन्ता
घ) क्षमा
उत्तरम् – ग) चिन्ता
- प्रश्न – सतां सम्पत्तिः किम् न करोति?
अ) परोपकारम्
ब) स्वभोगम्
ग) दानम्
घ) रक्षणम्
उत्तरम् – ब) स्वभोगम्
- प्रश्न – कामः क्रोधः लोभः कस्य नाशकाः?
अ) आत्मनः
ब) शत्रोः
ग) मित्रस्य
घ) ज्ञानस्य
उत्तरम् – अ) आत्मनः
- प्रश्न – येषां नास्ति ज्ञानं ते किम् भवन्ति?
अ) साधवः
ब) भारभूताः
ग) ज्ञानिनः
घ) देवाः
उत्तरम् – ब) भारभूताः
एकपदप्रश्नाः उत्तरैः सह (One-Word Questions and Answers)
- प्रश्न – वाणी कथम्?
उत्तरम् – रसवती।
- प्रश्न – लक्ष्मीः कथम्?
उत्तरम् – दानवती।
- प्रश्न – पीडनं किम्?
उत्तरम् – क्षुधा।
- प्रश्न – भूषणं किम्?
उत्तरम् – विद्या।
- प्रश्न – पिवन्ति काः?
उत्तरम् – नद्यः।
- प्रश्न – सतां किम्?
उत्तरम् – परोपकारः।
- प्रश्न – नरकस्य किम्?
उत्तरम् – द्वारम्।
- प्रश्न – त्यजेत् किम्?
उत्तरम् – कामः।
- प्रश्न – येषां न किम्?
उत्तरम् – विद्या।
- प्रश्न – ते काः?
उत्तरम् – मृगाः।
- प्रश्न – रक्षणं किम्?
उत्तरम् – क्षमा।
- प्रश्न – वृक्षाः किम्?
उत्तरम् – फलानि।
- प्रश्न – वारिवाहाः किम्?
उत्तरम् – सस्यम्।
- प्रश्न – क्रोधः किम्?
उत्तरम् – नरकम्।
- प्रश्न – येषां नास्ति किम्?
उत्तरम् – धर्मः।
- प्रश्न – क्रिया कथम्?
उत्तरम् – श्रमवती।
- प्रश्न – शोषणं किम्?
उत्तरम् – चिन्ता।
- प्रश्न – सतां किम्?
उत्तरम् – विभूतयः।
- प्रश्न – नाशनं कस्य?
उत्तरम् – आत्मनः।
- प्रश्न – भारभूताः के?
उत्तरम् – मृगाः।
एकद्विवाक्यप्रश्नाः उत्तरैः सह (One to Two Sentence Questions and Answers)
- प्रश्न – वाणी कथं यस्य यस्य च लक्ष्मीः कथं भवति?
उत्तरम् – वाणी रसवती यस्य तस्य जीवनं सफलं भवति। लक्ष्मीः दानवती यस्य सः एव सफलः।
- प्रश्न – शरीरस्य पीडनं किम् इव भूषणं च किम् इव?
उत्तरम् – क्षुधासमं शरीरस्य पीडनं नास्ति। विद्यासमं शरीरस्य भूषणं नास्ति।
- प्रश्न – नद्यः किम् पिवन्ति सतां विभूतयः च किम् अर्थम्?
उत्तरम् – नद्यः स्वयमेव जलं पिवन्ति। सतां विभूतयः परोपकाराय भवति।
- प्रश्न – नरकस्य त्रिविधं द्वारं किम् किम् च त्यजेत्?
उत्तरम् – कामः क्रोधः लोभः नरकस्य त्रिविधं द्वारम्। एतत् त्रयं त्यजेत्।
- प्रश्न – येषां नास्ति विद्या तपः दानम् ते कीदृशाः चरन्ति च केन?
उत्तरम् – येषां नास्ति विद्या तपः दानम् ते भारभूताः। ते मनुष्यरूपेण मृगाः चरन्ति।
- प्रश्न – शरीरस्य शोषणं किम् इव रक्षणं च किम् इव?
उत्तरम् – चिन्तासमं शरीरस्य शोषणं नास्ति। क्षमासमं शरीरस्य रक्षणं नास्ति।
- प्रश्न – वृक्षाः किम् न खादन्ति वारिवाहाः च किम् न खादन्ति?
उत्तरम् – वृक्षाः स्वयं फलानि न खादन्ति। वारिवाहाः सस्यं न खादन्ति।
- प्रश्न – कामः क्रोधः लोभः किम् कस्य च नाशकाः?
उत्तरम् – कामः क्रोधः लोभः नरकस्य त्रिविधं द्वारम्। एते आत्मनः नाशकाः।
- प्रश्न – येषां नास्ति ज्ञानं शीलं धर्मः ते कीदृशाः के च?
उत्तरम् – येषां नास्ति ज्ञानं शीलं धर्मः ते भारभूताः। ते मृगाः इव चरन्ति।
- प्रश्न – यस्य क्रिया कथं यस्य च वाणी कथं तस्य जीवितं कथम्?
उत्तरम् – यस्य क्रिया श्रमवती यस्य च वाणी रसवती। तस्य जीवितं सफलं भवति।