शब्दार्थ सारणी (Word Meanings Table):
संस्कृत शब्द | हिंदी अर्थ | English Meaning |
क्रोधेन | क्रोध के द्वारा | By anger |
कार्यम् | कार्य / काम | Work / Task |
न सिध्यति | सिद्ध नहीं होता | Is not accomplished |
महात्मा | महापुरुष / संत | Great soul / Saint |
विठोवा | विठोवा (एक संत का नाम) | Vithoba (Name of a saint) |
एकस्मात् | एक | From one |
नगरात् | नगर से | From the city |
बहिः | बाहर | Outside |
कुटीरम् | झोपड़ी / कुटिया | Hut |
निर्माय | बनाकर | Having built |
वसति स्म | रहता था | Used to live |
अनेके | बहुत से | Many |
भक्ताः | भक्त | Devotees |
दर्शनाय | दर्शन के लिए | For seeing |
आगत्य | आकर | Having come |
स्वगृहम् | अपने घर | Own house |
आमन्त्रयन्ति स्म | आमंत्रित करते थे | Used to invite |
एकदा | एक बार | Once |
नागरिकः | नागरिक / व्यक्ति | Citizen / Person |
रात्रिभोजाय | रात्रि भोजन के लिए | For dinner |
प्रार्थयत् | प्रार्थना की | Requested |
निवेदनम् | अनुरोध / प्रस्ताव | Request / Proposal |
स्वीकृतवान् | स्वीकार किया | Accepted |
भोजनाय | भोजन करने के लिए | For eating |
अगच्छत् | गया | Went |
कपाटम् | दरवाज़ा | Door |
आवृत्य | बंद करके | Closing |
कुत्रचित् | कहीं | Somewhere |
गतः आसीत् | चला गया था | Had gone |
प्रत्यागच्छत् | लौट आया | Returned |
विना | बिना | Without |
रात्रौ | रात में | At night |
बुभुक्षितः | भूखा | Hungry |
एव | ही | Only |
अतिष्ठत् | रहा | Remained |
किञ्चित् कालात् | कुछ समय बाद | After some time |
अनन्तरम् | बाद में | Later |
पुनः | फिर | Again |
निमन्त्रितवान् | आमंत्रित किया | Invited |
यथासमयं | समयानुसार | As per time |
कस्मिंश्चित् | किसी | In some |
कार्ये | काम में | In work |
संलग्नः | व्यस्त | Busy |
सूचनां | सूचना | Information |
प्राप्य | पाकर | Receiving |
बहिः | बाहर | Outside |
प्रतीक्षां कृत्वा | प्रतीक्षा करके | After waiting |
स्वकुटीरम् | अपनी कुटिया | Own hut |
मासानन्तरम् | एक महीने बाद | After a month |
अकथयत् | कहा | Said |
सहजरूपेण | सहजता से | Simply |
चरणयोः | पैरों में | At feet |
अपतत् | गिर पड़ा | Fell |
अश्रूणि | आँसू | Tears |
प्रवाहमाणः | बहाते हुए | Flowing |
न्यवेदयत् | निवेदन किया | Submitted / Said |
अपमानः | अपमान | Insult |
अपराधः | अपराध | Mistake |
दण्डयतु | दंड दे | Punish |
शान्तभावेन | शांत स्वभाव से | With calmness |
अवदत् | कहा | Said |
पर्याप्तम् | पर्याप्त / काफी | Enough |
अनुशासनहीनः | अनुशासनहीन व्यक्ति | Undisciplined person |
दण्डनीयः | दंड के योग्य | Deserving punishment |
अक्रोधेन | बिना क्रोध | Without anger |
शान्त्या | शांति से | With peace |
क्षमया | क्षमा से | With forgiveness |
सहनशीलतया | सहनशीलता से | With tolerance |
जनः | व्यक्ति | Person |
विजयं | विजय | Victory |
लभते | प्राप्त करता है | Attains |
कथ्यते | कहा जाता है | It is said |
नहि वैरेण वैराणि | वैर से वैर | Hatred does not end by hatred |
शाम्यन्ति | समाप्त होते हैं | Are ended |
कदाचन | कभी भी | Ever |
क्रोधेन कार्यं न सिध्यति – पाठ का सरल हिन्दी में भावार्थ / व्याख्या:
पाठ “क्रोधेन कार्यं न सिध्यति” का मुख्य संदेश है कि क्रोध से कोई कार्य सिद्ध नहीं होता, बल्कि शांति, क्षमा और सहनशीलता से ही व्यक्ति सच्ची विजय प्राप्त करता है।
कहानी का सारांश:
महात्मा विठोवा एक नगर के बाहर कुटिया बनाकर रहते थे। कई भक्त उनके दर्शन के लिए आते थे और उन्हें अपने घर आने का निमंत्रण देते थे। एक बार एक नागरिक ने उन्हें रात्रिभोज के लिए आमंत्रित किया। महात्मा पहुँचे, लेकिन घर बंद था और वह व्यक्ति कहीं चला गया था। विठोवा बिना भोजन किए वापस लौट आए।
कुछ समय बाद वही व्यक्ति फिर से उन्हें बुलाता है, लेकिन इस बार भी वह घर पर नहीं मिलता या व्यस्त रहता है। महात्मा फिर भूखे रह जाते हैं।
महीने बाद वही व्यक्ति पुनः निमंत्रण देता है, और महात्मा बिना किसी क्रोध के उसे स्वीकार कर लेते हैं। यह देखकर वह नागरिक पछताता है, उनके चरणों में गिरकर क्षमा माँगता है और कहता है कि उसे दंड दिया जाए।
महात्मा शांति से कहते हैं – “क्रोध से कोई कार्य सिद्ध नहीं होता। तुम्हारा अपराध अनुभव कर लेना ही पर्याप्त है।”
नागरिक कहता है कि अनुशासनहीन व्यक्ति को दंड देना चाहिए। तब महात्मा उत्तर देते हैं – “अक्रोध, शांति, क्षमा और सहनशीलता से ही सच्ची जीत मिलती है, न कि क्रोध से। जैसा कहा भी गया है – ‘वैर से वैर कभी शांत नहीं होता।’”
- पाठं पठित्वा वदन्तु लिखन्तु च ‘आम्‘ अथवा ‘नहि‘:
(i) किं महात्मा कुटीरे वसति स्म? – आम्
(ii) किं नागरिकः महात्मनः पूजायै आगच्छत्? – नहि
(iii) किं महात्मा रात्रौ भोजनम् अखादत्? – नहि
(iv) किं नागरिकेण अपराधः अनुभूतः? – आम्
(v) किं क्रोधेन कार्यं सिध्यति? – नहि
- मञ्जूषायां प्रदत्तपदैः रिक्तस्थानानि पूरयन्तु:
(अवदत्, अगच्छत्, अपतत्, अतिष्ठत्, लभते)
(i) महात्मा विठोवा भोजनाय तस्य जनस्य गृहम् अगच्छत्।
(ii) सः पुनः रात्रौ बुभुक्षितः अतिष्ठत्।
(iii) पुरुषः महात्मनः चरणयोः अपतत्।
(iv) महात्मा शान्तभावेन अवदत्।
(v) अक्रोधेन जनः विजयं लभते।
- मञ्जूषायाः उचितं विपरीतपदं चित्वा लिखन्तु:
पदम् | विपरीतपदम् |
रात्रौ | दिने |
अपमानः | सम्मानः |
क्रोधेन | अक्रोधेन |
पर्याप्तम् | अपर्याप्तम् |
वैरेण | मित्रतया |
- एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च:
(उत्तर मञ्जूषा से चुनें: अक्रोधेन, सम्मानः, अपर्याप्तम्, मित्रतया, दिने)
(i) के महात्मनः दर्शनाय आगत्य तं स्वगृहम् आमन्त्रयन्ति स्म? – भक्ताः
(ii) नागरिकः किम् आवृत्य कुत्रचित् गतः आसीत्? – कपाटम्
(iii) ‘विठोवा’ इति विशेष्यपदस्य विशेषणपदं किम्? – महात्मा
(iv) केन वैराणि न शाम्यन्ति? – वैरेण
(v) कः रात्रौ बुभुक्षितः अतिष्ठत्? – महात्मा
- एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च:
(i) महात्मा विठोवा एकस्मात् नगरात् बहिः कुटीरे वसति स्म।
(ii) नागरिकः बहिः कस्मिंश्चित् कार्ये संलग्नः आसीत्, अतः न आगतः।
(iii) मासान्तरं नागरिकः पुनः महात्मानं गृहम् आगन्तुम् अकथयत्।
(iv) महात्मा शान्तभावेन अवदत् — ‘क्रोधेन कार्यं न सिध्यति‘।
(v) जनः विजयं अक्रोधेन, शान्त्या, क्षमया, सहनशीलतया लभते।
- स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु:
(i) महात्मा यथासमयं तस्य गृहं गतवान्।
➡ कः यथासमयं तस्य गृहं गतवान्?
(ii) महात्मा सहजरूपेण तस्य निमन्त्रणं स्वीकृतवान्।
➡ महात्मा तस्य किं स्वीकृतवान्?
(iii) क्रोधेन कार्यं न सिध्यति।
➡ केन कार्यं न सिध्यति?
(iv) मया द्विवारं भवतः अपमानः कृतः।
➡ मया द्विवारं कस्य अपमानः कृतः?
(v) अनुशासनहीनः तु क्रोधेन दण्डनीयः एव।
➡ कः क्रोधेन दण्डनीयः एव?
- अधोलिखितवाक्यानि कथाक्रमानुसारेण लिखन्तु:
क्रमानुसार वाक्यः —
(i) महात्मा विठोवा एकस्मात् नगरात् वहिः कुटीरं निर्माय वसति स्म।
(ii) एकः दर्शनार्थी नागरिकः रात्रिभोजाय तं महात्मानं प्रार्थयत्।
(iii) महात्मा तस्य निवेदनं स्वीकृतवान्।
(iv) यदा महात्मा नागरिकस्य गृहं गतवान् सः कुत्रचित् गतः आसीत्।
(v) रात्रौ महात्मा विठोवा बुभुक्षितः एव अतिष्ठत्।
■ मूल्यात्मकः प्रश्नः (मानव–मूल्य आधारित):
‘भवन्तः अस्यां कथायाम् अपठन् यत् नागरिकः अनेकवारं महात्मनः अपमानम् अकरोत् तथापि महात्मा क्रोधितः न अभवत् परन्तु नागरिकं क्षमाम् अकरोत्।’
प्रश्न – यदि भवता/भवत्या सह कोऽपि एतादृशं व्यवहारं करोति तदा भवान् / भवती किं करिष्यति? किमर्थम्?
उत्तरम् – (उदाहरणस्वरूप):
यदि मया सह कोऽपि एतादृशं व्यवहारं करोति तर्हि अहं प्रथमं क्रुद्धः न भविष्यामि। अहं तस्य कारणं ज्ञातुं प्रयत्नं करिष्यामि। यद्यपि अपमानं अनुभूयते, तथापि क्षमा, सहनशीलता च महत्त्वपूर्णे स्तः। एषः आचरणं सम्बन्धं दीर्घकालिकं स्नेहेन युक्तं करोति।
■ गतिविधिः –
छात्राः 4-5 जनानां समूहं निर्माय ‘क्रोधेन कार्यं न सिध्यति’ कथायाः नाट्यरूपांतरम् कृत्वा संवादानुसारं अभिनयं करिष्यन्ति। महात्मा, नागरिकः, अन्य भक्तगण इत्यादि पात्राणि निभायन्ति।
Fill in the Blanks (रिक्तस्थान पूर्ति करें):
- महात्मा विठोवा एकस्मात् नगरात् बहिः __________ निर्माय वसति स्म।
उत्तरम् – कुटीरम् - नागरिकः महात्मानं रात्रिभोजाय __________।
उत्तरम् – आमन्त्रयत् - महात्मा विठोवा रात्रौ बुभुक्षितः __________।
उत्तरम् – अतिष्ठत् - महात्मा शान्तभावेन नागरिकं __________।
उत्तरम् – क्षमाम् अकरोत् - अक्रोधेन जनः __________ लभते।
उत्तरम् – विजयं
Multiple Choice Questions (MCQs):
- महात्मा विठोवा कुत्र वसति स्म?
a) नगरस्य मध्ये
b) गृहे
c) कुटीरे
d) विद्यालये
उत्तरम् – c) कुटीरे - नागरिकः महात्मानं किमर्थं आमन्त्रयत्?
a) पूजायै
b) भोजनाय
c) प्रवचनाय
d) यात्रायै
उत्तरम् – b) भोजनाय - रात्रौ महात्मा किमर्थं भूखातुरः अतिष्ठत्?
a) सः अस्वस्थः आसीत्
b) नागरिकः तं आमन्त्रय न अकरोत्
c) नागरिकः तं त्यक्त्वा गच्छत्
d) महात्मा भोजनं न इच्छति स्म
उत्तरम् – c) नागरिकः तं त्यक्त्वा गच्छत् - जनः केन विजयं लभते?
a) क्रोधेन
b) अक्रोधेन
c) मोहेन
d) वैरेण
उत्तरम् – b) अक्रोधेन - महात्मा विठोवेन कः गुणः दर्शितः?
a) क्रोधः
b) हिंसा
c) क्षमा
d) अपमानः
उत्तरम् – c) क्षमा
One-word Questions and Answers (एकपदेन उत्तराणि):
- कः रात्रौ बुभुक्षितः अतिष्ठत्?
उत्तरम् – महात्मा - के महात्मनः दर्शनाय आगच्छन्ति स्म?
उत्तरम् – नागरिकाः - महात्मा विठोवा किं स्वीकृतवान्?
उत्तरम् – निमन्त्रणम् - महात्मा किमर्थं क्रोधितः न अभवत्?
उत्तरम् – अक्रोधेन - जनः किम् करणे विजयं लभते?
उत्तरम् – अक्रोधेन
One to Two Sentence Questions and Answers (एक–द्विवाक्यात्मक प्रश्नोत्तर):
- महात्मा विठोवा कुत्र वसति स्म?
उत्तरम् – महात्मा विठोवा नगरस्य बहिः कुटीरे वसति स्म। तत्र सः साधारण जीवनं यापयति स्म। - नागरिकः महात्मानं किमर्थं आमन्त्रयत्?
उत्तरम् – सः तं रात्रिभोजाय आमन्त्रयत्। किन्तु तं समये गृहे न उपस्थितवान्। - महात्मा रात्रौ भोजनं किमर्थं न अखादत्?
उत्तरम् – नागरिकः तं आमन्त्रयित्वा गृहे न आसीत्, अतः महात्मा भूखातुरः एव अतिष्ठत्। - महात्मा क्रोधितः किमर्थं न अभवत्?
उत्तरम् – महात्मा क्षमा, धैर्य, अक्रोधस्य आदर्शं दर्शयन् नागरिकं क्षमाम् अकरोत्। - कथायाः प्रमुखं शिक्षां किं वयं गृहीत्वा शक्नुमः?
उत्तरम् – वयं जान्मः यत् अक्रोधेन एवं क्षमया विजयं प्राप्तुं शक्यते, न क्रोधेन।
रिक्तस्थानपूर्तिप्रश्नाः उत्तरैः सह (Fill in the Blanks)
- प्रश्न – महात्मा विठोवा एकस्मात् ______ बहिः कुटीरं निर्माय वसति स्म।
उत्तरम् – महात्मा विठोवा एकस्मात् नगरात् बहिः कुटीरं निर्माय वसति स्म।
- प्रश्न – एकः दर्शनार्थी नागरिकः ______ तं प्रार्थयत्।
उत्तरम् – एकः दर्शनार्थी नागरिकः रात्रिभोजाय तं प्रार्थयत्।
- प्रश्न – सः कपाटम् ______ कुत्रचित् गतः आसीत्।
उत्तरम् – सः कपाटम् आवृत्य कुत्रचित् गतः आसीत्।
- प्रश्न – महात्मा विठोवा भोजनं ______ एव कुटीरं प्रत्यागच्छत्।
उत्तरम् – महात्मा वि ठोवा भोजनं विना एव कुटीरं प्रत्यागच्छत्।
- प्रश्न – सः नागरिकः गृहे कस्मिंश्चित् ______ संलग्नः आसीत्।
उत्तरम् – सः नागरिकः गृहे कस्मिंश्चित् कार्ये संलग्नः आसीत्।
- प्रश्न – सः पुरुषः महात्मनः ______ अपतत्।
उत्तरम् – सः पुरुषः महात्मनः चरणयोः अपतत्।
- प्रश्न – मया ______ भवतः अपमानः कृतः।
उत्तरम् – मया द्विवारम् भवतः अपमानः कृतः।
- प्रश्न – महात्मा विठोवा ______ अवदत्।
उत्तरम् – महात्मा विठोवा शान्तभावेन अवदत्।
- प्रश्न – ______ कार्यं न सिध्यति।
उत्तरम् – क्रोधेन कार्यं न सिध्यति।
- प्रश्न – अक्रोधेन ______ एव जनः विजयं लभते।
उत्तरम् – अक्रोधेन शान्त्या एव जनः विजयं लभते।
बहुविकल्पप्रश्नाः (MCQs) उत्तरैः सह
- प्रश्न – महात्मा विठोवा कुत्र वसति स्म?
अ) गृहे
ब) नगरे
ग) कुटीरे
घ) मन्दिरे
उत्तरम् – ग) कुटीरे
- प्रश्न – दर्शनार्थी नागरिकः किम् प्रार्थयत्?
अ) रात्रिभोजाय
ब) दानाय
ग) दर्शनाय
घ) कथाय
उत्तरम् – अ) रात्रिभोजाय
- प्रश्न – प्रथमवारं नागरिकः किम् कृत्वा गतः आसीत्?
अ) भोजनं दत्वा
ब) कपाटम् आवृत्य
ग) महात्मानं पूज्य
घ) कुटीरं गत्वा
उत्तरम् – ब) कपाटम् आवृत्य
- प्रश्न – महात्मा प्रथमवारं किम् विना प्रत्यागच्छत्?
अ) भोजनं
ब) धनं
ग) शिष्यं
घ) वस्त्रं
उत्तरम् – अ) भोजनं
- प्रश्न – द्वितीयवारं नागरिकः कस्मिन् संलग्नः आसीत्?
अ) भोजने
ब) कार्ये
ग) पूजायाम्
घ) निद्रायाम्
उत्तरम् – ब) कार्ये
- प्रश्न – तृतीयवारं पुरुषः किम् कृत्वा न्यवेदयत्?
अ) चरणयोः अपतत्
ब) भोजनं ददाति
ग) क्रोधं कृत्वा
घ) गृहं गत्वा
उत्तरम् – अ) चरणयोः अपतत्
- प्रश्न – पुरुषः कति वारं अपमानं कृतवान्?
अ) एकवारम्
ब) द्विवारम्
ग) त्रिवारम्
घ) चतुर्वारम्
उत्तरम् – ब) द्विवारम्
- प्रश्न – महात्मा विठोवा कथं अवदत्?
अ) क्रोधेन
ब) शान्तभावेन
ग) भयेन
घ) हासेन
उत्तरम् – ब) शान्तभावेन
- प्रश्न – क्रोधेन किम् न सिध्यति?
अ) कार्यम्
ब) जीवनम्
ग) भोजनम्
घ) दानम्
उत्तरम् – अ) कार्यम्
- प्रश्न – जनः कया विजयं लभते?
अ) क्रोधेन
ब) शान्त्या
ग) भयेन
घ) लोभेन
उत्तरम् – ब) शान्त्या
- प्रश्न – रात्रौ महात्मा कथं अतिष्ठत्?
अ) बुभुक्षितः
ब) सुखी
ग) क्रुद्धः
घ) शान्तः
उत्तरम् – अ) बुभुक्षितः
- प्रश्न – नागरिकः किम् प्राप्य बहिः न आगतः?
अ) भोजनस्य सूचनाम्
ब) अतिथेः सूचनाम्
ग) धनस्य सूचनाम्
घ) कार्यस्य सूचनाम्
उत्तरम् – ब) अतिथेः सूचनाम्
- प्रश्न – पुरुषः किम् प्रवाहमाणः न्यवेदयत्?
अ) अश्रूणि
ब) हासम्
ग) क्रोधम्
घ) भयम्
उत्तरम् – अ) अश्रूणि
- प्रश्न – महात्मा किम् स्वीकृतवान्?
अ) निमन्त्रणम्
ब) धनम्
ग) भोजनम्
घ) दण्डम्
उत्तरम् – अ) निमन्त्रणम्
- प्रश्न – नागरिकः किम् अवदत्?
अ) क्रोधेन दण्डनीयः
ब) शान्त्या दण्डनीयः
ग) भयेन दण्डनीयः
घ) हासेन दण्डनीयः
उत्तरम् – अ) क्रोधेन दण्डनीयः
- प्रश्न – कथ्यते किम् वैरेण न शाम्यति?
अ) वैराणि
ब) कार्यम्
ग) जीवनम्
घ) भोजनम्
उत्तरम् – अ) वैराणि
- प्रश्न – अनुशासनहीनः कया दण्डनीयः?
अ) शान्त्या
ब) क्रोधेन
ग) क्षमया
घ) सहनशीलतया
उत्तरम् – ब) क्रोधेन
- प्रश्न – महात्मा कथं निमन्त्रणं स्वीकृतवान्?
अ) सहजरूपेण
ब) क्रोधरूपेण
ग) भयरूपेण
घ) हासरूपेण
उत्तरम् – अ) सहजरूपेण
- प्रश्न – अपराधः किम् अनुभूतः?
अ) पर्याप्तम्
ब) अपर्याप्तम्
ग) क्रुद्धम्
घ) शान्तम्
उत्तरम् – अ) पर्याप्तम्
- प्रश्न – अक्रोधेन किं लभते?
अ) विजयम्
ब) पराजयम्
ग) भयम्
घ) क्रोधम्
उत्तरम् – अ) विजयम्
एकपदप्रश्नाः उत्तरैः सह (One-Word Questions and Answers)
- प्रश्न – महात्मा कुत्र?
उत्तरम् – कुटीरे।
- प्रश्न – नागरिकः किम्?
उत्तरम् – रात्रिभोजाय।
- प्रश्न – सः किम्?
उत्तरम् – आवृत्य।
- प्रश्न – महात्मा किम्?
उत्तरम् – भोजनं।
- प्रश्न – नागरिकः कस्मिन्?
उत्तरम् – कार्ये।
- प्रश्न – पुरुषः कुत्र?
उत्तरम् – चरणयोः।
- प्रश्न – अपमानः कति?
उत्तरम् – द्विवारम्।
- प्रश्न – विठोवा कथम्?
उत्तरम् – शान्तभावेन।
- प्रश्न – कार्यं केन?
उत्तरम् – क्रोधेन।
- प्रश्न – विजयं कया?
उत्तरम् – शान्त्या।
- प्रश्न – रात्रौ कथम्?
उत्तरम् – बुभुक्षितः।
- प्रश्न – सूचनाम् कस्य?
उत्तरम् – अतिथेः।
- प्रश्न – पुरुषः किम्?
उत्तरम् – अश्रूणि।
- प्रश्न – स्वीकृतवान् किम्?
उत्तरम् – निमन्त्रणम्।
- प्रश्न – नागरिकः कया?
उत्तरम् – क्रोधेन।
- प्रश्न – कथ्यते किम्?
उत्तरम् – वैराणि।
- प्रश्न – दण्डनीयः कया?
उत्तरम् – क्रोधेन।
- प्रश्न – निमन्त्रणं कथम्?
उत्तरम् – सहजरूपेण।
- प्रश्न – अपराधः किम्?
उत्तरम् – पर्याप्तम्।
- प्रश्न – लभते किम्?
उत्तरम् – विजयम्।
एकद्विवाक्यप्रश्नाः उत्तरैः सह (One to Two Sentence Questions and Answers)
- प्रश्न – महात्मा विठोवा कुत्र वसति स्म किम् च प्रार्थयत्?
उत्तरम् – महात्मा विठोवा एकस्मात् नगरात् बहिः कुटीरे वसति स्म। दर्शनार्थी नागरिकः रात्रिभोजाय तं प्रार्थयत्।
- प्रश्न – प्रथमवारं नागरिकः किम् कृत्वा गतः महात्मा च किम् विना प्रत्यागच्छत्?
उत्तरम् – प्रथमवारं नागरिकः कपाटम् आवृत्य कुत्रचित् गतः आसीत्। महात्मा भोजनं विना कुटीरं प्रत्यागच्छत्।
- प्रश्न – द्वितीयवारं नागरिकः कस्मिन् संलग्नः रात्रौ च महात्मा कथम्?
उत्तरम् – द्वितीयवारं नागरिकः कस्मिंश्चित् कार्ये संलग्नः आसीत्। रात्रौ महात्मा बुभुक्षितः अतिष्ठत्।
- प्रश्न – तृतीयवारं पुरुषः किम् कृत्वा किम् न्यवेदयत्?
उत्तरम् – तृतीयवारं पुरुषः महात्मनः चरणयोः अपतत्। अश्रूणि प्रवाहमाणः मया अपमानः कृतः इति न्यवेदयत्।
- प्रश्न – पुरुषः कति वारं अपमानं कृतवान् किम् च स्वीकृतवान्?
उत्तरम् – पुरुषः द्विवारं अपमानं कृतवान्। महात्मा तस्य निमन्त्रणं सहजरूपेण स्वीकृतवान्।
- प्रश्न – महात्मा विठोवा कथं अवदत् किम् च न सिध्यति?
उत्तरम् – महात्मा विठोवा शान्तभावेन अवदत्। क्रोधेन कार्यं न सिध्यति।
- प्रश्न – नागरिकः किम् अवदत् अनुशासनहीनः च कया दण्डनीयः?
उत्तरम् – नागरिकः अवदत् यत् अनुशासनहीनः क्रोधेन दण्डनीयः। महात्मा अवदत् यत् शान्त्या विजयं लभते।
- प्रश्न – कथ्यते किम् वैरेण किम् न शाम्यति?
उत्तरम् – कथ्यते यत् वैरेण वैराणि न शाम्यन्ति। नहि वैरेण वैराणि शाम्यन्ति।
- प्रश्न – अपराधः किम् अनुभूतः किम् च लभते?
उत्तरम् – अपराधः अनुभूतः एतत् एव पर्याप्तम्। अक्रोधेन शान्त्या जनः विजयं लभते।
- प्रश्न – महात्मा कथं निमन्त्रणं स्वीकृतवान् किम् च अवदत्?
उत्तरम् – महात्मा सहजरूपेण निमन्त्रणं स्वीकृतवान्। सः अवदत् यत् क्रोधेन कार्यं न सिध्यति।