(व्याकरणकार्यम् – प्रश्नावाचकानि पदानि, उपसर्गाः, अव्ययपदानि)

  1. ‘किम्’ शव्दस्य उचितरूपैः रिक्तस्थानानि पूरयन्तु-

(i) का माला?

 (स्त्रीलिंग, प्रथमा एकवचन)

(ii) कस्मात् बालकात्?

 (पुल्लिंग, पंचमी एकवचन)

(iii) का लेखनी?

 (स्त्रीलिंग, प्रथमा एकवचन)

(iv) कैः मूषकैः?

 (पुल्लिंग, तृतीया बहुवचन)

(v) कस्मिन् पुष्पे?

 (नपुंसकलिंग, सप्तमी एकवचन)

(vi) कस्याः मूषिकायाः?

 (स्त्रीलिंग, षष्ठी एकवचन)

(vii) किषु पुष्पेषु?

 (नपुंसकलिंग, सप्तमी बहुवचन)

(viii) का अजा?

 (स्त्रीलिंग, प्रथमा एकवचन)

(ix) केभ्यः वानरेभ्यः?

 (पुल्लिंग, चतुर्थी बहुवचन)

(x) कस्मिन् वने?

(नपुंसकलिंग, सप्तमी एकवचन)

(xi) केन गजेन?

(पुल्लिंग, तृतीया एकवचन)

(xii) कानि विमानानि?

(नपुंसकलिंग, प्रथमा बहुवचन)

 

  1. वाक्यनिर्माणं कुर्वन्तु –

(i)त्वं कुत्र गच्छसि?
(तुम कहाँ जा रहे हो?)

(ii)वयम् कदा क्रीडामः?
(हम कब खेलेंगे?)

(iii)सः किं कर्त्तव्यं करोति।
(वह क्या करता है?)

(iv)अहं फलानि खादामि।
(मैं फल खाता हूँ।)

(v)ते वनं गच्छन्ति।
(वे जंगल जा रहे हैं।)

  1. अधोलिखितवाक्येषु उपसर्गयुक्तानि पदानि रेखा‌ङ्कितानि कृत्वा उपसर्गान् पृथक् कृत्वा लिखन्तु-

(i)छात्रः आपणात् पुस्तकानि आनयति
उत्तर: उपसर्गयुक्त पद –आनयति
उपसर्ग –

(ii)शिष्यः गुरुम् अनुवदति
उत्तर: उपसर्गयुक्त पद –अनुवदति
उपसर्ग –अनु

(iii)अहम् अवगच्छामि
उत्तर:उपसर्गयुक्त पद –अवगच्छामि
उपसर्ग –अव

(iv)सज्जनः सदैव उपकरोति
उत्तर: उपसर्गयुक्त पद –उपकरोति
उपसर्ग –उप

(v)विनीतः प्रातः पञ्चवादने उत्तिष्ठति
उत्तर: उपसर्गयुक्त पद –उत्तिष्ठति
उपसर्ग –उत्

(vi)मानवस्य अधिकारः कर्मणि एव अस्ति।
उत्तर: उपसर्गयुक्त पद – अधिकारः
उपसर्ग –अधि

(vii)त्वं कदापि निर्धनानाम् उपहासं न कुर्याः।
उत्तर: उपसर्गयुक्त पद –उपहासं
उपसर्ग –उप

(viii)दशरथः अयोध्यायाः अधिपतिः आसीत्।
उत्तर: उपसर्गयुक्त पद –अधिपतिः
उपसर्ग –अधि

 

  1. अधोलिखितवाक्येषु कोष्ठकेषु प्रदत्तानि पदानि योजयित्वा वाक्यानि पुनः लिखन्तु-

(i)छात्रः विषयम् अवगच्छति
(= अव + गच्छति)

(ii)राजा आसनम् अध्यासते
(= अधि + आस्ते)

(iii)सज्जनाः सदैव जनान् उपकुर्वन्ति
(= उप + कुर्वन्ति)

(iv)अम्बा बालाय दुग्धम् आनयति
(= आ + नयति)

(v)विमानम् आकाशे उत्पतति
(= उत् + पतति)

(vi)शिष्यः पाठस्य अभ्यासम् अकरोत्।
(= अभि + आसम्)

(vii)पिता फलानि आनयति
(= आ + नयति)

(viii)महान् जनः सदैव प्रसन्नताम् अनुभवति
(= अनु + भवति)

 

  1. मञ्जूषात: उचितानि अव्ययपदानि चित्वा रिक्तस्थानानि पूरयन्तु –

(अपि, अलम्, धिक्, तदा, सर्वत्र, बहिः, इतस्ततः)

(i)ईश्वरः सर्वत्र अस्ति।
ईश्वर हर स्थान पर होता है।

(ii)छात्राः कक्षायाः बहिः न भ्रमेयुः।
छात्र कक्षा के बाहर न घूमें।

(iii)धिक् असत्यवादिनम्।
झूठ बोलने वाले को धिक्कार है।

(iv)कुक्कुराः मार्गेषु इतस्ततः भ्रमन्ति।
कुत्ते सड़कों पर इधर-उधर घूमते हैं।

(v)त्वम् अपि मम प्रियं मित्रम्।
तुम भी मेरे प्रिय मित्र हो।

(vi)अलम् विवादेन।
बहस पर्याप्त है / अब और बहस नहीं।

(vii)यदा भवान् मम गृहम् आगमिष्यति तदा वयं भ्रमितुं नद्याः तटं गमिष्यामः।
जब आप मेरे घर आएँगे, तब हम नदी के तट पर घूमने जाएँगे।

 

You cannot copy content of this page