(व्याकरणकार्यम् – क्त्वा ल्यप्-प्रत्यय-प्रयोगः, भवत्शब्दप्रयोगः)

  1. ‘क्त्वा’ स्थाने ‘ल्यप्’ प्रत्ययस्य प्रयोगः –

(i)सः ईश्वरं नत्वा कार्यं करोति।
उत्तरम् – सः ईश्वरं प्रणम्य कार्यं करोति।
(प्र + नम् + ल्यप् →प्रणम्य)

(ii)सः हसित्वा कथयति।
उत्तरम् – सः प्रहस्य कथयति।
(प्र + हस् + ल्यप् →प्रहस्य)

(iii)सः दुष्कर्म त्यक्त्वा प्रसन्नः भवति।
उत्तरम् – सः दुष्कर्म परित्यज्य प्रसन्नः भवति।
(परि + त्यज् + ल्यप् →परित्यज्य)

(iv)सा कन्या प्रकृतिसौन्दर्य ईक्षित्वा प्रसीदति।
उत्तरम् – सा कन्या प्रकृतिसौन्दर्य नीरीक्ष्य प्रसीदति।
(निर् + ईक्ष् + ल्यप् →नीरीक्ष्य)

(v)कृपणः धनम् आप्त्वा प्रसीदति।
उत्तरम् – कृपणः धनम् प्राप्य प्रसीदति।
(प्र + आप् + ल्यप् →प्राप्य)

 

  1. अक्षयस्य दिनचर्या – ‘क्त्वा’ तथा ‘ल्यप्’ प्रत्यययुक्तपदैः पूरणम्

अक्षयः प्रातः उत्तिष्ठ्य (उत् + स्था + ल्यप्)प्रातर्विधिं कृत्वा (कृ + क्त्वा) उद्यानं गत्वा (गम् + क्त्वा) व्यायामं करोति।
व्यायामं कृत्वा (कृ + क्त्वा)प्रातराशं समाप्य (सम् + आप् + ल्यप्)विद्यालयं गच्छति। विद्यालये पठित्वा (पठ् + क्त्वा)
गृहम् आगम्य (आ + गम् + ल्यप्)विश्रामं कृत्वा (कृ + क्त्वा)
पुनः पठति। पठनस्य पश्चात् खेलितुम् उद्यानं गच्छति।
उद्याने
खेलित्वा (खेल् + क्त्वा)गृहं आगम्य (आ + गम् + ल्यप्)रात्रिभोजनं कृत्वा (कृ + क्त्वा)पुनः पठितुम् उपविशति।
ततः सः शयनाय गच्छति। एषा अस्ति अक्षयस्य दिनचर्या।

  1. ‘क्त्वा’ स्थाने ‘ल्यप्’ प्रत्ययस्य प्रयोगः –

(i)सः ईश्वरं नत्वा कार्यं करोति।
उत्तरम् – सः ईश्वरं प्रणम्य कार्यं करोति।
(प्र + नम् + ल्यप् →प्रणम्य)

(ii)सः हसित्वा कथयति।
उत्तरम् – सः प्रहस्य कथयति।
(प्र + हस् + ल्यप् →प्रहस्य)

(iii)सः दुष्कर्म त्यक्त्वा प्रसन्नः भवति।
उत्तरम् – सः दुष्कर्म परित्यज्य प्रसन्नः भवति।
(परि + त्यज् + ल्यप् →परित्यज्य)

(iv)सा कन्या प्रकृतिसौन्दर्य ईक्षित्वा प्रसीदति।
उत्तरम् – सा कन्या प्रकृतिसौन्दर्य नीरीक्ष्य प्रसीदति।
(निर् + ईक्ष् + ल्यप् →नीरीक्ष्य)

(v)कृपणः धनम् आप्त्वा प्रसीदति।
उत्तरम् – कृपणः धनम् प्राप्य प्रसीदति।
(प्र + आप् + ल्यप् →प्राप्य)

 

  1. अक्षयस्य दिनचर्या – ‘क्त्वा’ तथा ‘ल्यप्’ प्रत्यययुक्तपदैः पूरणम्

अक्षयः प्रातः उत्तिष्ठ्य (उत् + स्था + ल्यप्)प्रातर्विधिं कृत्वा (कृ + क्त्वा) उद्यानं गत्वा (गम् + क्त्वा) व्यायामं करोति।
व्यायामं कृत्वा (कृ + क्त्वा)प्रातराशं समाप्य (सम् + आप् + ल्यप्)विद्यालयं गच्छति। विद्यालये पठित्वा (पठ् + क्त्वा)
गृहम् आगम्य (आ + गम् + ल्यप्)विश्रामं कृत्वा (कृ + क्त्वा)
पुनः पठति। पठनस्य पश्चात् खेलितुम् उद्यानं गच्छति।
उद्याने
खेलित्वा (खेल् + क्त्वा)गृहं आगम्य (आ + गम् + ल्यप्)रात्रिभोजनं कृत्वा (कृ + क्त्वा)पुनः पठितुम् उपविशति।
ततः सः शयनाय गच्छति। एषा अस्ति अक्षयस्य दिनचर्या।

  1. रिक्तस्थानानि पूरयन्तु-

लिंगम्

एकवचनम्

द्विवचनम्

बहुवचनम्

पुल्लिङ्गः

भवान् लिखति

भवन्तौ लिखतः

भवन्तः लिखन्ति

स्त्रीलिङ्गः

भवती लिखति

भवत्यौ लिखतः

भवत्यः लिखन्ति

पुल्लिङ्गः

भवान् चलति

भवन्तौ चलतः

भवन्तः चलन्ति

पुल्लिङ्गः

भवान् भ्रमति

भवन्तौ भ्रमतः

भवन्तः भ्रमन्ति

स्त्रीलिङ्गः

भवती खादति

भवत्यौ खादतः

भवत्यः खादन्ति

स्त्रीलिङ्गः

भवती नमति

भवत्यौ नमतः

भवत्यः नमन्ति

पुल्लिङ्गः

भवान् नमति

भवन्तौ नमतः

भवन्तः नमन्ति

 

  1. निर्देशानुसारं परिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

(i) भवन् किं करोति? (स्त्रीलिङ्गः)
उत्तर:भवती किं करोति?

(ii) त्वं कुत्र गच्छसि? (बहुवचनम्)
उत्तर:यूयं कुत्र गच्छथ?

(iii) भवत्यः किर्थं धावन्ति? (एकवचनम्)
उत्तर:भवती किमर्थं धावति?

(iv) युवां चित्रं पश्यथः। (एकवचनम्)
उत्तर:त्वं चित्रं पश्यसि।

(v) भवन्तौ कदा पठथः? (पुल्लिङ्गः)
उत्तर:भवन् कदा पठति?

 

 

You cannot copy content of this page