- ‘क्त्वा’ स्थाने ‘ल्यप्’ प्रत्ययस्य प्रयोगः –
(i)सः ईश्वरं नत्वा कार्यं करोति।
उत्तरम् – सः ईश्वरं प्रणम्य कार्यं करोति।
(प्र + नम् + ल्यप् →प्रणम्य)
(ii)सः हसित्वा कथयति।
उत्तरम् – सः प्रहस्य कथयति।
(प्र + हस् + ल्यप् →प्रहस्य)
(iii)सः दुष्कर्म त्यक्त्वा प्रसन्नः भवति।
उत्तरम् – सः दुष्कर्म परित्यज्य प्रसन्नः भवति।
(परि + त्यज् + ल्यप् →परित्यज्य)
(iv)सा कन्या प्रकृतिसौन्दर्य ईक्षित्वा प्रसीदति।
उत्तरम् – सा कन्या प्रकृतिसौन्दर्य नीरीक्ष्य प्रसीदति।
(निर् + ईक्ष् + ल्यप् →नीरीक्ष्य)
(v)कृपणः धनम् आप्त्वा प्रसीदति।
उत्तरम् – कृपणः धनम् प्राप्य प्रसीदति।
(प्र + आप् + ल्यप् →प्राप्य)
- अक्षयस्य दिनचर्या – ‘क्त्वा’ तथा ‘ल्यप्’ प्रत्यययुक्तपदैः पूरणम्
अक्षयः प्रातः उत्तिष्ठ्य (उत् + स्था + ल्यप्)प्रातर्विधिं कृत्वा (कृ + क्त्वा) उद्यानं गत्वा (गम् + क्त्वा) व्यायामं करोति।
व्यायामं कृत्वा (कृ + क्त्वा)प्रातराशं समाप्य (सम् + आप् + ल्यप्)विद्यालयं गच्छति। विद्यालये पठित्वा (पठ् + क्त्वा)
गृहम् आगम्य (आ + गम् + ल्यप्)विश्रामं कृत्वा (कृ + क्त्वा)
पुनः पठति। पठनस्य पश्चात् खेलितुम् उद्यानं गच्छति।
उद्याने खेलित्वा (खेल् + क्त्वा)गृहं आगम्य (आ + गम् + ल्यप्)रात्रिभोजनं कृत्वा (कृ + क्त्वा)पुनः पठितुम् उपविशति।
ततः सः शयनाय गच्छति। एषा अस्ति अक्षयस्य दिनचर्या।
- ‘क्त्वा’ स्थाने ‘ल्यप्’ प्रत्ययस्य प्रयोगः –
(i)सः ईश्वरं नत्वा कार्यं करोति।
उत्तरम् – सः ईश्वरं प्रणम्य कार्यं करोति।
(प्र + नम् + ल्यप् →प्रणम्य)
(ii)सः हसित्वा कथयति।
उत्तरम् – सः प्रहस्य कथयति।
(प्र + हस् + ल्यप् →प्रहस्य)
(iii)सः दुष्कर्म त्यक्त्वा प्रसन्नः भवति।
उत्तरम् – सः दुष्कर्म परित्यज्य प्रसन्नः भवति।
(परि + त्यज् + ल्यप् →परित्यज्य)
(iv)सा कन्या प्रकृतिसौन्दर्य ईक्षित्वा प्रसीदति।
उत्तरम् – सा कन्या प्रकृतिसौन्दर्य नीरीक्ष्य प्रसीदति।
(निर् + ईक्ष् + ल्यप् →नीरीक्ष्य)
(v)कृपणः धनम् आप्त्वा प्रसीदति।
उत्तरम् – कृपणः धनम् प्राप्य प्रसीदति।
(प्र + आप् + ल्यप् →प्राप्य)
- अक्षयस्य दिनचर्या – ‘क्त्वा’ तथा ‘ल्यप्’ प्रत्यययुक्तपदैः पूरणम्
अक्षयः प्रातः उत्तिष्ठ्य (उत् + स्था + ल्यप्)प्रातर्विधिं कृत्वा (कृ + क्त्वा) उद्यानं गत्वा (गम् + क्त्वा) व्यायामं करोति।
व्यायामं कृत्वा (कृ + क्त्वा)प्रातराशं समाप्य (सम् + आप् + ल्यप्)विद्यालयं गच्छति। विद्यालये पठित्वा (पठ् + क्त्वा)
गृहम् आगम्य (आ + गम् + ल्यप्)विश्रामं कृत्वा (कृ + क्त्वा)
पुनः पठति। पठनस्य पश्चात् खेलितुम् उद्यानं गच्छति।
उद्याने खेलित्वा (खेल् + क्त्वा)गृहं आगम्य (आ + गम् + ल्यप्)रात्रिभोजनं कृत्वा (कृ + क्त्वा)पुनः पठितुम् उपविशति।
ततः सः शयनाय गच्छति। एषा अस्ति अक्षयस्य दिनचर्या।
- रिक्तस्थानानि पूरयन्तु-
लिंगम् | एकवचनम् | द्विवचनम् | बहुवचनम् |
पुल्लिङ्गः | भवान् लिखति | भवन्तौ लिखतः | भवन्तः लिखन्ति |
स्त्रीलिङ्गः | भवती लिखति | भवत्यौ लिखतः | भवत्यः लिखन्ति |
पुल्लिङ्गः | भवान् चलति | भवन्तौ चलतः | भवन्तः चलन्ति |
पुल्लिङ्गः | भवान् भ्रमति | भवन्तौ भ्रमतः | भवन्तः भ्रमन्ति |
स्त्रीलिङ्गः | भवती खादति | भवत्यौ खादतः | भवत्यः खादन्ति |
स्त्रीलिङ्गः | भवती नमति | भवत्यौ नमतः | भवत्यः नमन्ति |
पुल्लिङ्गः | भवान् नमति | भवन्तौ नमतः | भवन्तः नमन्ति |
- निर्देशानुसारं परिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
(i) भवन् किं करोति? (स्त्रीलिङ्गः)
उत्तर:भवती किं करोति?
(ii) त्वं कुत्र गच्छसि? (बहुवचनम्)
उत्तर:यूयं कुत्र गच्छथ?
(iii) भवत्यः किमर्थं धावन्ति? (एकवचनम्)
उत्तर:भवती किमर्थं धावति?
(iv) युवां चित्रं पश्यथः। (एकवचनम्)
उत्तर:त्वं चित्रं पश्यसि।
(v) भवन्तौ कदा पठथः? (पुल्लिङ्गः)
उत्तर:भवन् कदा पठति?