(व्याकरणकार्यम् – कारक- उपपदविभक्तिप्रयोगः)

‘कर्तृकारकम्’ (कर्ता कारक) (प्रथमा विभक्ति:)

■निम्नलिखितानि वाक्यानि पठन्तु अवगच्छन्तु च-

(i) महात्मा कुटीरे वसति स्म।

(ii) सज्जनाः सत्यमार्गं न त्यजन्ति।

(iii) सत्पुरुषः सर्वविधं सहयोगं करोति।

(iv) तौ सुन्दरं गृहम् अपश्यताम्।

(v) नदी वसुन्धरायाः सौन्दर्यम् अस्ति।

(vi) कृषकाः क्षेत्राणि सिञ्चन्ति।

 

■अधुना प्रश्नानाम् उत्तराणि वदन्तु लिखन्तु च-

 

(i) कुटोरे कः वसति स्म?

उत्तरम् – महात्मा।

 

(ii) के सत्यमार्गं न त्यजन्ति?

उत्तरम् – सज्जनाः।

 

(iii) कः सर्वेषां सहयोगं करोति?

उत्तरम् – सपुत्रः।

 

(iv) को सुन्दरं गृहं अपश्यताम्?

उत्तरम् – तौ (दो व्यक्ति/वे दोनों)।

 

(v) का वसुधायाः सौन्दर्यम् अस्ति?

उत्तरम् – नदी।

 

(vi) के क्षेत्राणि सिञ्चन्ति?

उत्तरम् – कृषकाः।

अभ्यास:

01- निम्नलिखितेषुवाक्येषुकर्तृपदेःरिक्तस्थानानिपूरयन्तु—

(i) धावका: क्रीडाक्षेत्रे धावन्ति।
(ii) साधु: ईश्वरं पूजयन्ति।
(iii) कन्ये वार्तालापं कुरुतः।
(iv) वयम् पुस्तकं पठामः।
(v) चित्रकारः चित्रं रचयति।

  1. निम्नलिखितेषुवाक्येषुकर्तृपदेःरिक्तस्थानानिपूरयन्तु—

(i) बाला: उद्यानं पश्यति।
(ii) छात्रे पाठं पठतः।
(iii) गुरुः शिष्यान् आह्वयति।
(iv) अहम् उत्तरम्  स्मरामि
(v) बालिका अध्यापकं कथयति।
(vi) सः पाठम् पाठयति

 

  1. उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयन्तु—

(i) छात्रः पुस्तकं विना न पठति।
(ii) गुरुम् अभितः छात्राः सन्ति।
(iii) छात्राः गृहम् प्रति धावन्ति।
(iv) सरणिम् उभयतः दृष्ट्वा चलन्तु।
(v) पुत्रः अम्बाम् प्रति अधावत्।
(vi) आचार्यं परितः शिष्याः तिष्ठन्ति।
(vii) रामः मित्रम् विना न क्रीडति।

  1. अधोलिखितेषु वाक्येषु मञ्जूषायां प्रदत्तपदै रिक्तस्थानपूर्तिं कुर्वन्तु—

(i) बालकः नेत्राभ्याम् चित्रंपश्यति।
(ii) अम्बा अन्नेन  रोटिकां पचति।
(iii) रामः हस्तेन कार्यं करोति।
(iv) कृष्णः चक्रेण शिशुपालस्य वधम् अकरोत्।
(v) मालाकारः जलेन वृक्षान् सिञ्चति।

 

  1. अधोलिखितेषुवाक्येषुकरणकारकंरेखाङ्कितंकुर्वन्तु—

(i) मालाकारः जलेन वृक्षान् सिञ्चति।
(ii) सीता स्वरेण गीतं गायति।
(iii) श्यामा पुष्पैः मालां रचयति।
(iv) सूर्यः स्वीकरणैः शीतं हरति।
(v) छात्रः उच्चस्वरेण पुस्तकं पठति।

3.

क्रमांक

कर्ता

करण

कर्म

क्रिया

(i)

बालकः

नेत्राभ्याम्

चित्रं

पश्यति

(ii)

अम्बा

हस्तेन

रोटिकां

पचति

(iii)

रामः

अनेन

कार्यं

करोति

(iv)

कृष्णः

चक्रेण

वधम्

अकरोत्

(v)

मालाकारः

जलेन

वृक्षान्

सिञ्चति

 

  1.  

क्रमांक

उत्तर (रिक्त स्थान में भरें)

(i)

जनकेन

(ii)

विवादेन

(iii)

रामेण

(iv)

शशकेन

(v)

कलहेन

(vi)

उत्साहेन

(vii)

नेत्रेण

  1. (i) अध्यापिका कस्मै पुस्तकम् आनयति?
    उत्तरम् – अध्यापिका छात्राय पुस्तकम् आनयति।

(ii) अध्यापिका कस्यै पुस्तकम् आनयति?
उत्तरम् – अध्यापिका छात्रायै पुस्तकम् आनयति।

(iii) छात्रः कस्यै पठति?
उत्तरम् – छात्रः परीक्षायै पठति।

(iv) छात्रा कस्यै धावति?
उत्तरम् – छात्रा स्पर्धायै धावति।

(v) बालकः किमर्थं गच्छति?
उत्तरम् – बालकः क्रीडनाय गच्छति।

(vi) बालिका किमर्थं गच्छति?
उत्तरम् – बालिका क्रीडनाय गच्छति।

 

  1. अधोलिखितेषु वाक्येषु मञ्जूषायां प्रदत्तपदैः रिक्तस्थानानि पूरयन्तु –

(रक्षणाय, युद्धाय, नृत्याय, भोजनाय, पठनाय)

(i)छात्रः पठनाय उपविशति।
(ii)नराः भोजनाय तिष्ठन्ति।
(iii)सैनिकः युद्धाय गच्छति।
(iv)ईश्वरः रक्षणाय आगच्छति।
(v)नर्तकी नृत्याय सज्जीभवति।

 

  1. 2. उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयन्तु-

यथा- बालकाय फलं रोचते। (बालक)

(i) विष्णवे नमः।

(ii) नूपुरः मित्राय उपहारं यच्छति।

(iii) छात्राय पठनम् रोचते।

(iv) गुरवे नमः।

(v) माता पुत्राय वस्त्राणि यच्छति।

(vi) आचार्यः वदति युष्मभ्यम् स्वस्ति।

  1. स्थूलपदानां विभक्तिं तत्कारणं च लिखन्तु-

(i) अलम्लहेन।
विभक्ति: तृतीया विभक्तिः अलम् योगे तृतीया

(ii) बालकाय दुग्धं रोचते।
विभक्ति: चतुर्थी विभक्तिः (बालकाय) रुच् योगे चतुर्थी

 

(iii) गुरुंपरितः शिष्याः सन्ति।
विभक्ति: द्वितीया विभक्तिः (गुरुं) परित: योगे द्वितीया

(iv) पुत्रः पित्रा सह भ्रमति।
विभक्ति: सह योगे तृतीया

(v) शिशुः मातरं प्रति धावति।
विभक्ति: प्रति योगे द्वितीया

(vi) सः भिक्षुकः नेत्रेण काणः अस्ति।
विभक्ति: अङ्ग विकारे तृतीया

(vii) सर्वेभ्यः स्वस्ति।
विभक्ति: स्वस्ति योगे चतुर्थी विभक्तिः (सर्वेभ्यः)

 

 

 

You cannot copy content of this page