(व्याकरणकार्यम् – शतृप्रत्ययप्रयोगः, धातुरूपाणां प्रयोगः)

  1. अधोलिखितेषु वाक्येषु स्थूलपदेषु प्रकृति प्रत्ययौ संयोज्य विभज्य वा लिख्यन्ताम्

 

(i) विद्यालयं गच्छन् बालकः मातरं नमति।

उत्तरम् – गम् + शतृ = गच्छन्

 

(ii) कक्षायां पठन्तः छात्राः कोलाहलं न कुर्युः।

उत्तरम् – पठ् + शतृ = पठन्तः

 

(iii) पुत्रं स्मृ + शतृ माता पत्रं लिखति।

उत्तरम् – स्मृ + शतृ = स्मरन्ती

 

(iv) उद्याने क्रीडन्त्यः कन्याः प्रसन्नाः भवन्ति।

उत्तरम् – क्रीड् + शतृ = क्रीडन्त्यः

 

(v) नृत्यं दृश् + शतृ जनाः करतलध्वनिं कुर्वन्ति।

उत्तरम् – दृश् + शतृ = पश्यन्तः

 

(vi) मार्गे चल् + शतृ बालकः इतस्ततः न पश्यति।

उत्तरम् – चल् + शतृ = चलन्

 

(vii) परिश्रमं कुर्वन्ती छात्रा सफलतां लभते।

उत्तरम् – कृ + शतृ = कुर्वन्ती

 

(viii) गृहम् आ + गम् + शतृ कन्याः बसयानम् आरोहन्ति।

उत्तरम् – आ + गम् + शतृ = आगच्छन्त्यः

 

(ix) सुन्दरं चित्रं पश्यन्तौ बालौ प्रसन्नौ भवतः।

उत्तरम् – दृश् + शतृ = पश्यन्तौ

 

(x) बालिका नृत् + शतृ गीतं गायति।

उत्तरम् – नृत् + शतृ = नृत्यन्ती

अभ्यास:

(i) शिष्यः गुरुं __________ | (सेवते / सेवेते / सेवन्ते)

उत्तरम् – सेवते

“शिष्यः” एकवचन है, और “सेव्” धातु आत्मनेपदी है – अतः एकवचन रूप = सेवते।

 

(ii) त्वं पुनः पुनः पाठं __________ | (पठेः / पठेतम् / पठेत)

उत्तरम् – पठेः

“त्वं” एकवचन उत्तम पुरुष है – परस्मैपदी धातु “पठ्” का लट् लकार द्वितीया पुरुष एकवचन = पठेः।

 

(iii) वयम् अत्र एव __________ | (स्थास्यामि / स्थास्यावः / स्थास्यामः)

उत्तरम् – स्थास्यामः

“वयम्” बहुवचन है – भविष्यत्काल में प्रथम पुरुष बहुवचन = स्थास्यामः।

 

(iv) जनाः परिश्रमेण सफलतां __________ | (लभते / लभेते / लभन्ते)

उत्तरम् – लभन्ते

“जनाः” बहुवचन है, “लभ्” आत्मनेपदी धातु है – बहुवचन रूप = लभन्ते।

 

(v) एतानि फलानि बालेभ्यः __________ | (रोचिष्यते / रोचिष्येते / रोचिष्यन्ते)

उत्तरम् – रोचिष्यन्ते

फलानि = बहुवचन, रोच् आत्मनेपदी धातु – भविष्यत्काल, बहुवचन = रोचिष्यन्ते।

 

(vi) छात्राः पाठं __________ | (स्मरतु / स्मरताम् / स्मरन्तु)

उत्तरम् – स्मरन्तु

“छात्राः” बहुवचन है, आज्ञार्थ लकार बहुवचन रूप = स्मरन्तु।

 

(vii) आवां प्रातः उत्थाय उद्यानम् __________ | (अगच्छम् / अगच्छाव / अगच्छाम)

उत्तरम् – अगच्छाव

“आवां” = उत्तम पुरुष द्विवचन – लङ् लकार (भूतकाल) द्विवचन = अगच्छाव।

 

(viii) रामस्य द्वौ पुत्रौ __________ | (आसीत् / आस्ताम् / आसन्)

उत्तरम् – आस्ताम्

“द्वौ पुत्रौ” = द्विवचन – भूतकाल (लङ् लकार) द्विवचन रूप = आस्ताम्।

 

(ix) भवने एका वाटिका __________ | (शोभते / शोभेते / शोभन्ते)

उत्तरम् – शोभते

“एका वाटिका” एकवचन स्त्रीलिंग – आत्मनेपदी धातु “शुभ्” (शोभ) – एकवचन = शोभते।

 

(x) शृगालः मूषकान् __________ | (अपश्यत् / अपश्यताम् / अपश्यन्)

उत्तरम् – अपश्यत्

“शृगालः” एकवचन – भूतकाल, परस्मैपदी धातु “दृश्” (लङ् लकार) एकवचन रूप = अपश्यत्।

 

 

 

  1. मञ्जूषात: उचितानि अव्ययपदानि चित्वा रिक्तस्थानानि पूरयन्तु –

(अपि, अलम्, धिक्, तदा, सर्वत्र, बहिः, इतस्ततः)

(i)ईश्वरः सर्वत्र अस्ति।
ईश्वर हर स्थान पर होता है।

(ii)छात्राः कक्षायाः बहिः न भ्रमेयुः।
छात्र कक्षा के बाहर न घूमें।

(iii)धिक् असत्यवादिनम्।
झूठ बोलने वाले को धिक्कार है।

(iv)कुक्कुराः मार्गेषु इतस्ततः भ्रमन्ति।
कुत्ते सड़कों पर इधर-उधर घूमते हैं।

(v)त्वम् अपि मम प्रियं मित्रम्।
तुम भी मेरे प्रिय मित्र हो।

(vi)अलम् विवादेन।
बहस पर्याप्त है / अब और बहस नहीं।

(vii)यदा भवान् मम गृहम् आगमिष्यति तदा वयं भ्रमितुं नद्याः तटं गमिष्यामः।
जब आप मेरे घर आएँगे, तब हम नदी के तट पर घूमने जाएँगे।

 

You cannot copy content of this page