(व्याकरणकार्यम् – सङ्ख्याप्रयोगः समासः (तत्पुरुषः द्वंद्वः च)

  1. कोष्ठकात् उचितं सङ्ख्यापदं चित्वा रिक्तस्थानानि पूरयन्तु-

 

क्र.

वाक्य

उत्तर

(i)

गृहे _________ बालिका अस्ति।

एका

(ii)

कक्षायाम् _________ छात्रौ स्तः।

द्वौ

(iii)

मम हस्ते _________ पुष्पाणि सन्ति।

त्रीणि

(iv)

उद्याने _________ बालिकाः भ्रमन्ति।

चतस्रः

(v)

वृक्षे _________ चटका तिष्ठति।

एका

(vi)

आकाशे _________ खग: उत्पतन्ति।

एकः

(vii)

मनुष्यस्य _________ नेत्रे भवतः।

द्वे

(viii)

पुस्तकालये _________ छात्राः पठन्ति।

चत्वारः

(ix)

मार्गे _________ अश्वौ धावतः।

द्वौ

(x)

गजस्य _________ पादाः भवन्ति।

चत्वारः

 

  1. उचितैः सङ्ख्यापदैः रिक्तस्थानानि पूरयन्तु

 

क्र.

वाक्य

उत्तर

(i)

आकाशे एकः खगः उद्गच्छति।

27

(ii)

सभायाम् पञ्चत्रिंशत् जनाः सन्ति।

35

(iii)

अहं संस्कृतविषये षण्णवति: अङ्कान् प्राप्तवान्।

96

(iv)

कक्षायाम् चतुर्विंशतिः छात्राः सन्ति।

24

(v)

पुस्तकालये संस्कृतविषयस्य पञ्चदश पुस्तकानि सन्ति।

15

(vi)

रामस्य विद्यालये द्विचत्वारिंशत् अध्यापकाः सन्ति।

42

  1. मञ्जूषातः समस्तपदानि चित्वा उचिते प्रकोष्ठे लिखन्तु-

(रामलक्ष्मणौ, पुष्पवाटिका, कोकिलमयूरौ, जनकसभा, विद्याहीनः, धर्मार्थी, सिंहभयम्, वृक्षपतितः, कृष्णार्जुनौ, देवपूजा, कार्यनिपुणः, पर्वतीपरमेश्वरौ, हंसबकौ, देशभक्तः, लतारमे, धनहीनः, सुखदुखे, ग्रीष्मवसन्तौ, न्यायकुशलः, कन्दमूलफलानि)

 

तत्पुरुष समास:

  1. पुष्पवाटिका
  2. जनसभा
  3. विद्यार्थिनी
  4. धर्मार्थौ
  5. सिंहभयं
  6. वृक्षपतितः
  7. देवपूजा

 

  1. पर्वतीयप्रदेशवासी
  2. देशभक्तः
  3. धनहीनः
  4. ग्रामवासिनी
  5. न्यायशाला

 

द्वंद्व समास:

  1. रामलक्ष्मणौ
  2. कोकिलमयूरौ
  3. कृष्णार्जुनौ
  4. सुखदुःखे
  5. कन्दमूलफलानि

 

  1. मञ्जूषात: उचितानि अव्ययपदानि चित्वा रिक्तस्थानानि पूरयन्तु –

(अपि, अलम्, धिक्, तदा, सर्वत्र, बहिः, इतस्ततः)

(i)ईश्वरः सर्वत्र अस्ति।
ईश्वर हर स्थान पर होता है।

(ii)छात्राः कक्षायाः बहिः न भ्रमेयुः।
छात्र कक्षा के बाहर न घूमें।

(iii)धिक् असत्यवादिनम्।
झूठ बोलने वाले को धिक्कार है।

(iv)कुक्कुराः मार्गेषु इतस्ततः भ्रमन्ति।
कुत्ते सड़कों पर इधर-उधर घूमते हैं।

(v)त्वम् अपि मम प्रियं मित्रम्।
तुम भी मेरे प्रिय मित्र हो।

(vi)अलम् विवादेन।
बहस पर्याप्त है / अब और बहस नहीं।

(vii)यदा भवान् मम गृहम् आगमिष्यति तदा वयं भ्रमितुं नद्याः तटं गमिष्यामः।
जब आप मेरे घर आएँगे, तब हम नदी के तट पर घूमने जाएँगे।

 

You cannot copy content of this page