(व्याकरणकार्यम् – विशेषणम् विशेष्यम् च, सन्धिः – दीर्घः गुणः)

विशेषणम् विशेष्यम् च

अभ्यास:

  1. अधुना निम्नलिखितेषु वाक्येषु विशेषण- विशेष्य- पदानाम् अधः रेखाङ्कनं कुरुत-

(i) सरोवरें शुभ्रं जलम् अस्ति।
→ विशेषण: शुभ्रं, विशेष्य: जलम्

(ii) सः मधुरं कदलीफलम् खादति।
→ विशेषण: मधुरं, विशेष्य: कदलीफलम्

(iii) त्वं नवीनं पुस्तकम् पठसि।
→ विशेषण: नवीनं, विशेष्य: पुस्तकम्

(iv) कृष्णः शशकः धावति।
→ विशेषण: कृष्णः, विशेष्य: शशकः

(v) वृक्षः उन्नतः अस्ति।
→ विशेषण: उन्नतः, विशेष्य: वृक्षः

(vi) शोभना बालिका क्रीडति।
→ विशेषण: शोभना, विशेष्य: बालिका

(vii) शीतलः वायुः वहति।
→ विशेषण: शीतलः, विशेष्य: वायुः

(viii) परोपकारी जनः अत्र आगच्छति।
→ विशेषण: परोपकारी, विशेष्य: जनः

(ix) विद्यालयस्य भवनं विशालम् अस्ति।
→ विशेषण: विशालम्, विशेष्य: भवनं

(x) हरितः शुकः खादति।
→ विशेषण: हरितः, विशेष्य: शुकः

 

  1. उपरिलिखितेषु वाक्येषु विशेषणपदानि विशेष्यपदानि च चित्वा अधः लिखन्तु –

विशेषणपदं (Adjective)

विशेष्यपदं (Noun)

शुद्धं

जलम्

मधुरं

कदलीफलम्

नवीनं

पुस्तकम्

कृष्णः

शशकः

उन्नतः

वृक्षः

शोभना

बालिका

शीतलः

वायुः

परोपकारी

जनः

विशालम्

भवनं

हरितः

शुकः

 

  1. इमम् अनुच्छेदं पठन्तु-

अस्मिन् उद्याने एकः उन्नतः वृक्षः अस्ति। उन्नतं वृक्षं दृष्ट्वा जनाः प्रसन्नाः भवन्ति। उन्नतस्य वृक्षस्य शाखा: अपि दीर्घाः सन्ति।

उन्नते वृक्षे खगाः वसन्ति। खगाः मधुराणि फलानि खादन्ति मनोहराणि च गीतानि गायन्ति। उन्नतेन वृक्षेण सह एकः अन्यः लघु पादपः अपि अस्ति। जनाः उन्नतात् वृक्षात् सदैव मधुराणि फलानि त्रोटयन्ति। एतस्मै उन्नताय वृक्षाय नमः।

अस्मिन् अनुच्छेदे प्रयुक्तानि विशेषणानि विशेष्याणि च चित्वा एतेषां पदानां विभक्तिं वचनं च लिखन्तु-

विशेषणानि

विभक्तिः

वचनम्

विशेष्याणि

विभक्तिः

वचनम्

दीप्तिः

प्रथमा

एकवचन

प्रभा

प्रथमा

एकवचन

उन्नतः

प्रथमा

एकवचन

वृक्षः

प्रथमा

एकवचन

उन्नतस्य

षष्ठी

एकवचन

शाखाः

प्रथमा

बहुवचन

लघुः

प्रथमा

एकवचन

पादः

प्रथमा

एकवचन

मधुराणि

द्वितीया

बहुवचन

फलानि

द्वितीया

बहुवचन

मनोहराणि

द्वितीया

बहुवचन

गीतानि

द्वितीया

बहुवचन

उन्नते

सप्तमी

एकवचन

वृक्षे

सप्तमी

एकवचन

उन्नातात्

पञ्चमी

एकवचन

वृक्षात्

पञ्चमी

एकवचन

अन्यः

प्रथमा

एकवचन

सः

प्रथमा

एकवचन

वर्णसंयोगः सन्धिः च

क्रमांक

संयोगयुक्तं पदम्

पृथक् पदाः

(i)

अहमेकदा

अहम् + एकदा

(ii)

मित्रमपि

मित्रम् + अपि

(iii)

त्वमपि

त्वम् + अपि

(iv)

स्वयमेव

स्वयम् + एव

(v)

अहमपि

अहम् + अपि

(vi)

वयमेकदा

वयम् + एकदा

(vii)

भवानपि

भवान् + अपि

(viii)

उद्यानमेव

उद्यानम् + एव

अभ्यास:

  1. एताम् तालिकां दृष्ट्वा उदाहरणानुसारं निम्नलिखितेषु पदेषु सन्धिं कृत्वा लिखत-

क्रम

पूर्वपदम्

परपदम्

पूर्वपदस्य अन्तिमः वर्णः

परपदस्य प्रथमः वर्णः

परिवर्तितः वर्णः

संयुक्तं पदम्

(i)

सत्यम्

अर्थः

सत्यार्थः

(ii)

तथा

अपि

तथापि

(iii)

हिमः

आलयः

मा

हिमालयः

(iv)

विद्या

अर्थी

विद्यार्थी

(v)

दया

आनन्दः

दयानन्दः

(vi)

मुनिः

इन्द्रः

इ + इ = ई

मुनीन्द्रः

(vii)

रजनी

ईशः

इ + इ = ई

रजनीशः

(viii)

परि

ईक्षा

इ + ई = ई

परीक्षा

(ix)

मही

इन्द्रः

ई + इ = ई

महीन्द्रः

(x)

साधुः

उक्तिः

उ + उ = ऊ

साधूक्ति:

(xi)

सिन्धुः

उर्मिः

उ + उ = ऊ

सिन्धुर्मि:

(xii)

वधूः

उत्सवः

ऊ + उ = ऊ

वधूत्सवः

(xiii)

भूः

ऊर्जा

ऊ + ऊ = ऊ

भूर्जा

(xiv)

पितृ

ऋणम्

ऋ + ऋ = रृ

पिणं

(xv)

मातृ

ऋद्धिः

ऋ + ऋ = रृ

माद्धिः

अभ्यास:

  1. एतां तालिकां दृष्ट्वा उदाहरणानुसारं सन्धिं कृत्वा लिखत-

क्रम

पूर्वपदम्

परपदम्

पूर्वपदस्य अन्तिमः वर्णः

परपदस्य प्रथमः वर्णः

परिवर्तितः वर्णः

सन्धियुक्तं पदम्

(i)

देव

इन्द्रः

देवेन्द्रः

(ii)

नर

ईशः

नरेशः

(iii)

रमा

इव

रमेव

(iv)

महा

ईशः

महेशः

(v)

वन

उत्सवः

वनोत्सवः

(vi)

जल

उर्मिः

जलोर्मिः

(vii)

गङ्गा

उदकम्

गङ्गौदकम्

(viii)

महा

ऊर्जा

महौर्जा

(ix)

देव

ऋषिः

अर्

देवर्षिः

(x)

वर्षा

ऋतु

अर्

वर्षर्तुः /

(xi)

सप्त

ऋषिः

अर्

सप्तर्षिः

 

You cannot copy content of this page