(व्याकरणकार्यम् – वृद्धिसन्धिः, यण्सन्धिः)

अभ्यास:

  1. एतां तालिकां दृष्ट्वा उदाहरणानुसारं सन्धिं कृत्वा लिखन्तु-

क्रमांक

पूर्वपदं

परपदम्

अंतिमः वर्णः

प्रथमः वर्णः

परिणतिः वर्णः

संधियुक्तं पदम्

(i)

मम

एव

ममैव

(ii)

मत

ऐषम्

मतैषम्

(iii)

तथा

एव

तथैव

(iv)

महा

ऐश्वर्यम्

महैश्वर्यम्

(v)

जल

ओषः

लौ

जलौषः

(vi)

तव

औदार्यम्

तवौदार्यम्

(vii)

महा

ओजः

महौजः

(viii)

सदा

औत्सुक्यम्

सदौत्सुक्यम्

(ix)

एक

एकम्

एकैकम्

(x)

सदा

एव

सदैव

(xi)

तदा

एव

तदैव

(xii)

वन

औषधिः

वनौषधिः

 

अभ्यास:

  1. उदाहरणं दृष्ट्वा सन्धिं कृत्वा लिखन्तु –

 

क्रमांक

पूर्वपदम्

परपदम्

अंतिमवर्णः

प्रथमवर्णः

परिणतिःवर्णः

संधियुक्तं पदम्

(i)

इति

आदि:

या

इत्यादिः

(ii)

प्रति

एकम्

ये

प्रत्येकम्

(iii)

इति

अस्य

इत्यस्य

(iv)

देवी

आगच्छति

व्या

देव्यागच्छति

(v)

इति

उक्त्वा

यु

इत्युक्त्वा 

(vi)

सु

आगतम्

वा

स्वागतम्

(vii)

वधू

आगमनम्

वा

वध्वागमनम्

(viii)

मधु

अरिः

मध्वरिः

(ix)

लघु

इदम्

वि

लघ्विदम्

(x)

सु

अस्ति

स्वस्ति

(xi)

पितृ

आज्ञा

अर्

पित्राज्ञा

(xii)

मातृ

आदेश

अर्

मात्रादेश

(xiii)

धातृ

अंशः

अर्

धात्रांश:

(xiv)

भ्रातृ

इच्छा

अर्

भ्रात्रिच्छा

(xv)

पितृ

उपदेशः

अर्

पित्रुपदेशः

(xvi)

अनु

अयः

अव्

अन्वयः

(xvii)

अनु

एषणम्

अव्

अन्वेषणम्

(xviii)

मातृ

इच्छा

अर्

मात्रिच्छा

 

You cannot copy content of this page