पत्राणि – पत्र: – 06

भवान् वसन्तः अस्ति। भवतः मित्रं वल्लभः अष्टमकक्षायाम् अष्टनवतिः प्रतिशतम् अङ्कान् प्राप्य उत्तीर्णः अभवत्। तं प्रति लिखिते वर्धापनपत्रे मञ्जूषातः उचितानि पदानि चित्वा रिक्तस्थानानि पूरयन्तु –

(वसन्तः, अष्टमकक्षायाम्, नमो नमः, प्रार्थना, परिश्रमस्य, शतम्, मम, कुशलं वर्धापनानि, पत्रं)

 

प्रिय मित्र वल्लभ,

सस्नेहं (i) नमो नमः
अत्र सर्वं (ii) कुशलं भवताम् अपि इच्छामि। अद्यैव अहं तव (iii) पत्रं प्राप्तवान्। पत्रेण मया ज्ञातं यत् त्वम् (iv) अष्टमकक्षायाम् अष्टनवतिः प्रतिशतम् अङ्कान् प्राप्य उत्तीर्णः अभवः। संस्कृतविषये तु त्वं (v) परिश्रमस्य अङ्कान् लब्धवान्। मित्र ! मत्पक्षतः कोटिशः (vi) वर्धापनानि स्वीकुरु। एतत् तु तव (vii) मम एव फलम् अस्ति। ईश्वरः अग्रे इतोऽप्यधिकां सफलतां भवते प्रयच्छतु इति एषा मम (viii) प्रार्थना । पितृभ्यां (ix) नमोनमः प्रणामान् निवेदय। अनुजाय च स्नेहः।
तव अभिन्नं मित्रम्
(x) वसन्तः

You cannot copy content of this page