VII. भवत: अनुजः प्रमोदः सर्वदा चलभाषियन्त्रेण वार्तालापं करोति। अस्य यन्त्रस्य अति-प्रयोगः न लाभकारी इति सम्बोधयन् अनुजं प्रति अधोलिखितं पत्रं मञ्जूषायां प्रदत्त-शब्दैः पूरयत-
(ज्ञातम्, भ्राता, शुभाशिषः, वार्तालापं, भवान्, हानिः, हानिकारकः, विनश्यति, पत्रम्, अशोकनगरम्)
बी 3.90 (i) (i) अशोकनगरम्
दिल्लीतः
तिथिः 00.00.0000
प्रिय अनुज प्रमोद।
(ii) भ्राता
पित्रा लिखितं (iii) पत्रम् अद्यैव प्राप्तम्। पत्रेण (iv) ज्ञातम् यत् (v) भवान् सर्वदा एव चलभाषियन्त्रेण (vi) वार्तालापं करोति। एतत् तु न उचितम्। अनेन तु समयस्य (vii) हानिः भवति। पठनस्य समयः अपि (viii) विनश्यति। अतः अस्य अति प्रयोगः तु (ix) हानिकारकः एव। भवान् पुनः एवं कालं न नक्ष्यति इति मम आशा अस्ति।
भवतः (x) शुभाशिषः
सुबोधः