VIII. सन्तुलितभोजनं खादितुं पुत्रं प्रति अधोलिखितं पत्रं मञ्जूषाप्रदत्तशब्दैः पूरयत-
(भोजनम्, दुर्बलम्, विचारं, शुभाशिषः, प्राप्तम्, शरीरम्, सेवनम्, रुपनगरम्, प्रातः, पिता)
बी 4 / 12 (i) रुपनगरम्
लखनऊनगरात्।
तिथिः 00.00.0000
प्रिय पुत्र अनुज !
(ii) पिता
मया तव मात्रा लिखितं पत्रं (iii) प्राप्तम्। पत्रेण ज्ञातं यत् भवान् सन्तुलितभोजनं न खादति, एतत् तु न उचितम्। यदि भवान् (iv) प्रातः, मध्याह्ने, सायङ्काले सर्वदा ‘चाऊमीन्’ इति खादिष्यति तदा तु शरीरम् (v) दुर्बलम् एव भविष्यति। अतः ‘चाऊमीन्’ इति (vi) भोजनम् परित्यज्य हरितशाकादीनां (vii) सेवनम् कुरु। एतेन (viii) शरीरम् हृष्ट-पुष्टं भविष्यति। भवान् अवश्यम् एव एतस्य उपरि (ix) विचारं करिष्यति इति अहम् जानामि।
भवतः (x) शुभाशिषः
राजेन्द्रः