अपठित गद्यांश: – 01

अपठित गद्यांशाः

01

  1. एकः कर्तव्यपरायणः नगररक्षकः आसीत् यदा सः इतस्ततः अभ्रमत् तदा एकम् वृद्धम् महापुरुषम् अपश्यत्। सः वृद्धः आम्रवृक्षस्य आरोपणे संलग्नः आसीत्? इदं दृष्ट्वा सः नगररक्षकः तं वृद्धम् अकथयत्-भवान् किमर्थम् वृथा परिश्रमं करोति? यदा एषः वृक्षः फलिष्यति तदा भवान् जीवितः न भविष्यति। वृद्धः अवदत् – भवान् पश्यतु एतान् वृक्षान्। एतेषाम् आरोपणं मया न कृतम् परम् अहं फलानि खादामि। एवमेव मम आरोपितस्य वृक्षस्य फलानि अन्ये खादिष्यन्ति। तदा रक्षकः अचिन्तयत्- ‘अहम् अपि वृक्षान् आरोपयिष्यामि।’
  2. एकपदेन उत्तरत-

(i) कः अचिन्तयत् यत् सः अपि वृक्षान् आरोपयिष्यति?
उत्तरम् – नगररक्षकः

(ii) नगररक्षकः कीदृशः आसीत्?
उत्तरम् – कर्तव्यपरायणः

 

  1. पूर्णवाक्येन उत्तरत-

(i) नगररक्षकः वृद्धं किम् अकथयत्?
उत्तरम् – नगररक्षकः वृद्धं अकथयत् यत् भवान् किमर्थम् वृथा परिश्रमं करोति?

(ii) वृद्धः कस्मिन् कार्ये संलग्नः आसीत्?
उत्तरम् – वृद्धः आम्रवृक्षस्य आरोपणे संलग्नः आसीत्।

 

  1. निर्देशानुसारम् उत्तरत-

(i) ‘अवलोक्य’ इति पदस्य पर्यायपदं गद्यांशात् चित्वा लिखन्तु –
उत्तरम् – (ख) दृष्ट्वा

(ii) ‘यदा एषः वृक्षः फलिष्यति’ अस्मिन् वाक्ये अव्ययपदं किम्?
उत्तरम् – (घ) यदा

(iii) ‘महापुरुषम्’ इति पदस्य विशेषणपदं किम्?
उत्तरम् – (ग) वृद्धम्

(iv) ‘वृद्धः’ इति कर्तृपदस्य क्रियापदं किम्?
उत्तरम् – (क) अवदत्

 

  1. अस्य अनुच्छेदस्य कृते उचितं शीर्षकं लिखत-

उत्तरम् – ‘परोपकारस्य भावना’ अथवा ‘फलनाभिलाषेण कर्म’

You cannot copy content of this page